समाचारं

कोबायशी फार्मास्युटिकल् इत्यस्य समस्याप्रदस्वास्थ्यपदार्थानाम् कारणेन रोगस्य कारणस्य पुष्टिः अभवत्! अपराधी पेनिसिलिनिक अम्लः कुतः आगच्छति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारं कृतवान् विशेषज्ञाः : वुहान केन्द्रीय अस्पतालस्य फार्मेसी विभागस्य उपमुख्य औषधविदः लाई योंगजी तथा च पर्यवेक्षक औषधविदः फेंग किलिन्

ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता ली झेनु

अद्यैव जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन कोबायशी-औषध-उत्पादानाम् स्वास्थ्य-क्षति-घटनानां अन्वेषणस्य परिणामस्य घोषणा कृता यत् प्रयोगैः पुष्टिः कृता यत् कोबायशी-फार्मास्युटिकल्-संस्थायाः स्वास्थ्य-उत्पादानाम् कच्चा-मालेषु रक्त-खमीर-तण्डुल-युक्तेषु पेनिसिलिन-अम्लस्य ज्ञापनम् उपभोक्तृषु मूत्रपिण्डस्य विकारस्य कारणं भवति ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन क्योडो न्यूज, कान्साई टीवी इत्यादीनां जापानीमाध्यमानां प्रतिवेदनानां उद्धृत्य उक्तं यत् जापानस्य राष्ट्रियसंशोधनसंस्थायाः पशुप्रयोगेषु ज्ञातं यत् केवलं पेनिसिलिन-अम्लस्य सेवनं कुर्वन्तः मूषकाः एव मूत्रपिण्डस्य विकारं विकसितवन्तः, अन्ययोः "अप्रत्याशितयोः "द्रव्यस्य कोऽपि विकारः नासीत् मूषकाणां वृक्केषु नकारात्मकप्रभावाः। स्वास्थ्य-श्रम-कल्याण-मन्त्रालयस्य अनुमानं यत् यः कारखानः रक्त-खमीर-तण्डुलस्य कच्चामालस्य उत्पादनं करोति, सः रक्त-खमीर-तण्डुलस्य कृषिकाले पेनिसिलियम-इत्यनेन सह मिश्रितः, पेनिसिलिक-अम्लस्य उत्पादनं करोति पूर्वं स्वास्थ्यश्रमकल्याणमन्त्रालयः ओसाकानगरं चकोबायशी औषधालयरक्तखमीरतण्डुलकच्चामालस्य उत्पादनं कुर्वन् ओसाकाकारखानः स्थले एव निरीक्षणं कृतवान्, संस्कृतिकक्षात् अन्येभ्यः स्थानेभ्यः च पेनिसिलियमं निष्कासितम्

अस्मिन् वर्षे मार्चमासस्य अन्ते कोबायशी औषधकम्पनीद्वारा उत्पादितानां रक्तखमीरतण्डुलयुक्तानां स्वास्थ्योत्पादानाम् उपयोगेन केचन जापानीग्राहकाः गम्भीराः स्वास्थ्यसमस्याः, वृक्करोगाः, मृत्युः अपि अभवन् स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् कोबायशी-औषधस्य लाल-खमीर-पूरकं सेवनं कृत्वा कुलम् २,४५० उपभोक्तारः चिकित्सां प्राप्तवन्तः, तस्य कारणं प्रभावं च ज्ञातुं १२० यावत् मृत्योः अन्वेषणं क्रियते घटनायाः उजागरीकरणानन्तरं कोबायशी फार्मास्युटिकल् इत्यनेन तत्क्षणमेव घोषणां कृत्वा त्रीणि सम्बद्धानि उत्पादानि पुनः स्मरणं कृतम् : रेड यीस्ट् अल्कोहल-रिड्यूसिंग् ग्रेन्युस्, विस्सेरल फैट-रिड्यूसिंग् + कोलेस्टेरोल्-लोवरिंग् ग्रेन्युस्, तथा च नट्टोकिनेज् रिफ्रेशिंग् ग्रेन्युल्स् औषधविशेषज्ञाः विश्लेषितवन्तः यत् रक्तखमीरतण्डुलाः एव वृक्कक्षतिं न जनयिष्यन्ति सम्भवतः अस्मिन् उत्पादसमूहे केनचित् प्रकारेण "उपोत्पादः" उत्पादितः यत् उत्पादनस्य किण्वनस्य च प्रक्रियायां वृक्कस्य क्षतिं करोति अप्रैल-मासस्य मध्यभागे जापानस्य राष्ट्रिय-औषध-खाद्य-स्वच्छता-संस्थायाः गतवर्षस्य जून-मासतः अगस्त-मासपर्यन्तं कोबायशी-औषध-नमूनानां विश्लेषणं कृत्वा पेनिसिलिन्-अम्ल-सहिताः अनेके "अप्रत्याशित-पदार्थाः" प्राप्ताः तथापि, एतत् निर्धारयितुं असम्भवम् यत् एतत् कुत्र उत्पन्नम् अथवा यदृच्छया मिश्रितम् ।

वुहान केन्द्रीय अस्पतालऔषधविभागस्य उपनिदेशकः लाई योङ्गजी "ग्लोबल टाइम्स् हेल्थ क्लायन्ट्" इति संवाददात्रे अवदत् यत् पेनिसिलिनिक अम्लं पेनिसिलियमस्य किण्वनप्रक्रियायाः समये उत्पादितं विषं भवति, अस्माकं दैनन्दिनजीवने तस्य सम्पर्कं कर्तुं सुलभं न भवति। कोबायशी फार्मास्युटिकल् इत्यस्य उत्पादेषु रक्तखमीरतण्डुलसामग्रीयुक्तेषु एतत् पदार्थं ज्ञातम् अस्ति यत् प्रक्रियायां समस्या अस्ति अथवा कच्चामालः दूषितः अस्ति। अध्ययनेन ज्ञातं यत् पेनिसिलिन् अम्लस्य दीर्घकालं यावत् संपर्कात् वृक्कस्य छाननकार्यस्य क्षतिः भवति तथा च वृक्करोगः, मूत्रपिण्डस्य विफलता च भवति तदतिरिक्तं किण्वनेन उत्पद्यमानानि विषाणि टेराटोजेनिकानि भवेयुः, कर्करोगस्य जोखिमं च वर्धयन्ति । एतत् विषं उच्चतापप्रतिरोधी भवति, यस्य अर्थः अस्ति यत् उच्चतापमानेन तस्य विषाक्ततां दूरीकर्तुं कठिनं भवति अतः एकवारं अन्नं दूषितं जातं चेत् तत् खादितुं न शक्यते ।

यद्यपि कोबायशी फार्मास्युटिकल् इत्यनेन पुनः आहूताः त्रयः समस्याप्रदाः उत्पादाः मम देशे मुख्यभूमिभागे विपण्यां न सन्ति तथापि केचन उपभोक्तारः रक्तखमीरस्य उत्पादानाम् उपयोगेन चिन्तिताः सन्ति। अतः, रक्तखमीरस्य उत्पादानाम् उपयोगः आत्मविश्वासेन कर्तुं शक्यते वा ?

प्रभारी औषधविक्रेता फेङ्ग किलिन् इत्यनेन उक्तं यत्, रक्तखमीरस्य तण्डुलस्य किण्वनं जापोनिका तण्डुलात्, मोनास्कस् कवकस्य च भवति यत् मम देशे दक्षिणवंशात् आरभ्य अस्य उपयोगः भवति, तस्य इतिहासः १५०० वर्षपूर्वः अस्ति ऋतुकरणाय, भोजने वर्णं योजयितुं च खाद्यस्वादकरूपेण उपयुज्यमानस्य अतिरिक्तं रक्तखमीरतण्डुलानां उपयोगः चिकित्सायाः कृते पारम्परिकचीनीऔषधरूपेण अपि भवति, यत्र रक्तसञ्चारं सक्रियं कर्तुं, भोजनं पचयितुं, रक्तस्लिपिड्स् न्यूनीकर्तुं च कार्याणि सन्ति केचन मृदु अतिस्लिपिडेमिया-रोगिणः चायस्य स्थाने रक्त-खमीर-तण्डुलानां उपयोगं कुर्वन्ति, लिपिड्-निवृत्ति-प्रभावः च उत्तमः भवति ।

"सम्प्रति अस्माकं रक्तखमीरतण्डुलानां चिकित्साशास्त्रीयप्रयोगः कोबायशी औषधघटनायाः प्रभावेण न प्रभावितः, तथा च रक्तखमीरतण्डुलानां उपयोगानन्तरं यकृत्-वृक्क-कार्यक्षतिं प्राप्तानां रोगिणां प्रतिक्रिया अस्माभिः न प्राप्ता। सर्वाणि रक्तखमीर-औषधानि नियमितरूपेण विक्रीयन्ते अस्पतालेषु औषधालयेषु च, सर्वे आत्मविश्वासेन सेवितुं शक्नुवन्ति तथापि गर्भिणीभिः स्तनपानं कुर्वतीभिः महिलाभिः सावधानीपूर्वकं तस्य उपयोगः करणीयः, यकृत्रोगस्य इतिहासः येषां रोगिणां भवति तेषां यकृत्-कार्यस्य निरीक्षणं कृत्वा स्वचिकित्सकस्य निर्देशानुसारं सेवनं करणीयम्," इति फेङ्ग किलिन् उक्तवान्‌।

कोबायशी फार्मासिस्टिकलस्य स्वास्थ्योत्पादानाम् उपभोक्तृणां स्वास्थ्यं गम्भीररूपेण हानिकारकं भवति इति घटना उपभोक्तृणां कृते जागरणस्य आह्वानस्य रूपेण अपि कार्यं करोति "चमत्कारिकौषधानां" विषये अंधविश्वासं न कुर्वन्तु अथवा "विदेशेषु शॉपिङ्ग्" इत्यस्मात् आयातितस्वास्थ्यपदार्थेषु अन्धं विश्वासं कुर्वन्तु , भवन्तः राज्यस्य खाद्य-औषध-प्रशासनस्य (अथवा पूर्व-राज्यस्य खाद्य-औषध-प्रशासनस्य) तथा स्वास्थ्य-खाद्य-अनुमोदन-सङ्ख्यायाः विषये ध्यानं दातुं प्रवृत्ताः सन्ति यथा स्वास्थ्य-कार्यं, उपयुक्त-समूहाः, अनुपयुक्त-समूहाः, कार्यात्मक-सामग्रीः , उपभोगः प्रयोगः च . उपभोक्तारः स्वास्थ्यखाद्यपदार्थपञ्जीकरणसूचनाः विपण्यविनियमनार्थं राज्यप्रशासनस्य जालपुटे पश्यितुं शक्नुवन्ति। ▲

सम्पादक: पान ज़िहु

मुख्यसम्पादकः डिंग वेन्जुन्