समाचारं

विश्व-अल्जाइमर-दिवसः |.२० वर्षेषु अल्जाइमर-रोगः दुगुणः अभवत्, मम देशे एव १५ मिलियन-रोगिणः सन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख


मम देशे १५ मिलियनतः अधिकाः अल्जाइमररोगिणः सन्ति । यथा यथा जनसंख्या वृद्धा भवति तथा तथा न्यूरोडिजनरेटिव रोगानाम् संख्या तीव्रगत्या वर्धमाना अस्ति ।


पूर्वं अस्माकं प्रोफेसर यु जिन्ताई इत्यनेन सह अल्जाइमर-रोगस्य वर्तमान-अवगमनस्य, भविष्यस्य आशायाः च विषये वार्तालापस्य गौरवम् अभवत् । प्रोफेसर यू फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान्-अस्पतालस्य तंत्रिकाविज्ञानविभागस्य मुख्यचिकित्सकः प्राध्यापकः च अस्ति, फुडानविश्वविद्यालयस्य तंत्रिकाविज्ञानसंस्थायाः कार्यकारी उपनिदेशकः च सः अल्जाइमररोगस्य विषये गहनं शोधं कृतवान् अस्ति


प्राध्यापकः युः परिचयं कृतवान्, .अल्जाइमररोगः नाडीजोखिमकारकैः, भावनाभिः, शिक्षास्तरेन, सामाजिकक्रियाकलापैः च निकटतया सम्बद्धः अस्ति ।"अल्जाइमररोगस्य निवारणाय नियमितरूपेण शारीरिकव्यायामः, मस्तिष्कं सक्रियं स्थापयितुं, सुनिद्रां सुनिश्चित्य च महत्त्वपूर्णम् अस्ति।"

 
यु जिनताई (मुख्य चिकित्सक एवं प्राध्यापक, न्यूरोलॉजी विभाग, फुडान विश्वविद्यालय से सम्बद्ध हुआशान अस्पताल) |
विज्ञानस्य अन्तः गहनता |
01

न्यूरोडिजनरेटिव रोगाः के सन्ति ?


प्रश्नः- सामान्याः न्यूरोडिजनरेटिव रोगाः के सन्ति ?

युजिन्तै: १.न्यूरोडिजनरेटिव् रोगाः, न्यूरोडिजनरेटिव् रोगाः अथवा न्यूरोडिजनरेटिव् रोगाः इति अपि ज्ञायन्ते, ते तंत्रिकारोगाः सन्ति येषां वृद्धावस्थायाः निकटसम्बन्धः भवति तेषु अल्जाइमररोगस्य अतिरिक्तं पार्किन्सन् रोगः अपि अस्ति, यः द्वितीयः सर्वाधिकः न्यूरोडिजनरेटिव रोगः अस्ति ।

सामान्यतया वयं न्यूरोडिजनरेटिव् रोगान् प्रमुखेषु वर्गेषु विभजामः : एकः संज्ञानात्मकक्षतिसम्बद्धः, अपरः च गतिविकारैः सम्बद्धः, यत्र पार्किन्सन् रोगः, बहुतन्त्रस्य शोषः इत्यादयः सन्ति एतेषां रोगानाम् सामूहिकरूपेण न्यूरोडिजनरेशनरोगः इति उच्यते

प्रश्नः- शरीरे अन्यैः रोगैः सह तुलने अस्य प्रकारस्य रोगस्य लक्षणं कानि सन्ति ?

युजिन्तै: १.न्यूरोडिजनरेटिव रोगानाम् एकं विशिष्टं लक्षणं यत् तेषां वयसः निकटसम्बन्धः भवति । एतेषां रोगानाम् प्रकोपः क्रमेण वयसा सह वर्धते । इत्यनेनअल्जाइमर रोगःउदाहरणतया,६० वर्षाधिकेषु जनासु अस्य प्रसारः प्रायः ५% भवति, परन्तु ७० वर्षाधिकेषु प्रायः २०%, ९० वर्षाधिकेषु ३० तः ४०% यावत् वर्धयितुं शक्नोति ।

तदतिरिक्तं अस्य प्रकारस्य न्यूरोडिजनरेटिव् रोगस्य मुख्यलक्षणं मस्तिष्कस्य शोषः, न्यूरॉनल क्षतिः च भवति, यस्य परिणामेण कार्यस्य हानिः भवति, यत् प्रायः अपरिवर्तनीयं भवति, वर्तमानकाले वयं तस्य आरम्भस्य विकासस्य च प्रक्रियां पूर्णतया विपर्ययितुं न शक्नुमः, यत् अपि अस्ति अस्मिन् क्षेत्रे संशोधनस्य चिकित्सायाश्च महत्त्वपूर्णेषु आव्हानेषु अन्यतमम्।

प्रश्नः- एतादृशस्य रोगस्य अनुसन्धानं चिकित्सा च वर्तमानकाले काः कठिनताः, आव्हानानि च सन्ति?

युजिन्तै: १.एते न्यूरोडिजनरेटिव रोगाः वयसः सम्बद्धाः सन्ति,अस्य कपटप्रारम्भस्य क्रमिकप्रगतेः च लक्षणम् अस्ति ।प्रायः क्रमेण अज्ञात्वा च आरम्भः दुर्गतिम् अवाप्नोति, येन शीघ्रं निदानं अतीव कठिनं भवति ।

अपरं तु .एते रोगाः मुख्यतया मस्तिष्कस्य क्षयः शोषं च, न्यूरॉन्सस्य हानिः,अतः यदा चिकित्सालक्षणं स्पष्टं भवति तदा मस्तिष्कस्य संरचनायाः भृशं क्षतिः अभवत्, यथा शोषः, क्षयः, न्यूरॉन् हानिः वा सम्प्रति एतादृशानि औषधानि नास्ति ये एतेषां रोगानाम् रोगविज्ञानस्य प्रगतिम् प्रभावीरूपेण विपर्ययितुं शक्नुवन्ति, अतः शीघ्रं निदानं, उत्तमनिवारणरणनीतयः च महत्त्वपूर्णाः सन्ति, परन्तु महती आव्हाना अपि अस्ति
02

अल्जाइमर-रोगस्य मुख्यानि लक्षणानि कानि सन्ति ?


प्रश्नः- तदनन्तरं वयं अल्जाइमर-रोगं द्रष्टुम् इच्छामः, यः एकः क्लासिकः न्यूरोडिजनरेटिव् रोगः अस्ति । किं भवन्तः वक्तुं शक्नुवन्ति यत् एषः कीदृशः मस्तिष्करोगः अस्ति, तस्य विशिष्टानि लक्षणानि च कानि सन्ति?

युजिन्तै: १.अल्जाइमररोगः, यः सामान्यतया अल्जाइमररोगः इति ज्ञायते, सः सर्वाधिकं सामान्यः न्यूरोडिजनरेटिव रोगः अस्ति तथा च विक्षिप्ततायाः सर्वाधिकं सामान्यं कारणम् अस्ति । विक्षिप्ततायाः प्रकरणानाम् द्वितीयतृतीयभागः aβ प्रोटीनस्य विकृतीकरणेन सह सम्बद्धः अस्ति । अन्येषां न्यूरोडिजनरेटिवरोगाणां इव अस्य लक्षणं भवति यत् प्रारम्भिकं रोगस्य आरम्भः तदनन्तरं क्रमिकप्रगतिः भवति । यथा यथा वयः वर्धते तथा तथा तस्य प्रकोपस्य दरः अपि वर्षे वर्षे वर्धते ।

अल्जाइमर-रोगस्य चिकित्सा-प्रकटीकरणेषु अत्यन्तं विशिष्टानि विशेषतानि सन्तिएपिसोडिक स्मृति विकार: रोगिणः प्रायः अधुना घटितं विस्मरन्ति, परन्तु पूर्ववर्षेभ्यः घटनाः स्मर्तुं शक्नुवन्ति। यथा यथा रोगः प्रगच्छति तथा तथा ।स्मृतिसमस्यानां अतिरिक्तं भाषायाः क्षतिः, दृष्टिस्थानिकक्षतिः, विस्कल्कुलिया इत्यादयः अन्ये संज्ञानात्मककार्यविकृतयः अपि भवितुम् अर्हन्ति ।

रोगस्य उत्तरार्धे २.रोगिणः मानसिकसमस्याः व्यवहारविकृतयः च अनुभवितुं शक्नुवन्ति ।तेषां जीवनस्य गुणवत्तायां गम्भीरः प्रभावः भवति। अल्जाइमररोगस्य अन्यत् प्रमुखं रोगविशेषता मस्तिष्के एमिलोइड्-निक्षेपणं तथा च असामान्य-फॉस्फोरिलेशन-कारणात् न्यूरॉनल्-उलझनानि सन्ति, ये रोगस्य मूलविकृतिद्वयं निर्मान्ति

द्वौ मूलविकृतिविज्ञानौ अल्जाइमररोगस्य रोगनिदानार्थं "सुवर्णमानकं" प्रददति । वर्तमान समये अल्जाइमररोगस्य जैविकनिदानं चिकित्सा च मुख्यतया एतयोः मूलविकृतियोः अध्ययनं प्रति केन्द्रितं भवति, अन्वेषणकार्यस्य श्रृङ्खला च कृता अस्ति

प्रश्नः- अल्जाइमर-रोगस्य वर्तमान-महामारी-प्रवृत्तिः का अस्ति ?

युजिन्तै: १.वस्तुतः वैश्विकरूपेण अल्जाइमररोगः प्रत्येकं २० वर्षेषु दुगुणं भवति, न केवलं चीनदेशे ।

एतत् मुख्यतया मुख्यकारणद्वयेन कारणं भवति- एकतः पूर्वोक्तरीत्या एतादृशः रोगः वयसः निकटतया सम्बद्धः अस्ति, वर्तमानसमाजः च वृद्धावस्थायाः प्रक्रियां अनुभवति, अतः अल्जाइमररोगस्य प्रकोपः क्रमेण वर्धमानः अस्ति अपरपक्षे अधिकं महत्त्वपूर्णं कारणं जीवनस्य गुणवत्तायां सुधारः, जनानां आयुः क्रमेण विस्तारः च भवति, येन अल्जाइमर-रोगस्य जोखिमः अपि वर्धते

तदतिरिक्तं अन्ये अपि जोखिमकारकाः विचारणीयाः सन्ति, यथा...हृदय-मस्तिष्क-रोगाःतथा तत्सम्बद्धाः नाडीचयापचयरोगाः। एतेषां कारकानाम् संख्या वर्धमानेन परोक्षरूपेण अपि वर्षे वर्षे अल्जाइमर-रोगस्य वर्धनं जातम् ।
03

अल्जाइमररोगं जनयन्तः अनेकाः परिकल्पनाः


प्रश्नः- अल्जाइमररोगः अतीव जटिलः रोगः अस्ति। अल्जाइमररोगस्य कारणस्य वर्तमानकाले काः परिकल्पनाः सन्ति ?

युजिन्तै: १.अल्जाइमर-रोगस्य विषये तस्य रोगजननं वस्तुतः अतीव जटिलं भवति, तस्य कारणं च अद्यापि पूर्णतया स्पष्टं न भवति । अवश्यं, सम्प्रति अनेकाः भिन्नाः परिकल्पनाः सन्ति, यत्र एमिलोइड् झरना परिकल्पना, असामान्यताऊ फॉस्फोरिलेशन परिकल्पना, संक्रमणं, शोथः, कैल्शियमहोमियोस्टेसिसविकारः, कोलिनेस्टेरेज् इत्यादयः परिकल्पनाः च सन्ति सामान्यतया, २.सम्प्रति सर्वाधिकं स्वीकृता एमिलोइड् झरना परिकल्पना अस्ति ।

अस्याः परिकल्पनायाः मतं यत् मस्तिष्के एमिलोइड् प्रोटीन् विशेषतः aβ प्रोटीन् असामान्यतया वर्धमानं दुर्गुणं च भवति, अतः मस्तिष्के वृद्धावस्थायाः पट्टिकाः निर्मीयन्ते एषा घटना अधःप्रवाहस्य एमिलोइड्-झरना-प्रतिक्रियाणां श्रृङ्खलां प्रेरयति, यत् असामान्यं टौ-फॉस्फोरिलेशनं जनयति, यत् क्रमेण न्यूरॉनल-क्षयम्, क्षतिं, एपोप्टोसिस् च भवति, अन्ते च मस्तिष्कस्य शोषं जनयति यदा एतत् निश्चितस्तरं प्राप्नोति तदा मस्तिष्कं विविधकार्यं प्रभावितं करिष्यति विशेषतः स्मृतिकार्यं, यस्य परिणामेण रोगस्य चिकित्सालक्षणाः भवन्ति ।

प्रश्नः- अन्ये काः परिकल्पनाः सन्ति येन अल्जाइमर-रोगः भवति ?

युजिन्तै: १.मुख्या शोधपरिकल्पना अद्यापि एमिलोइड् झरना परिकल्पना अस्ति तदतिरिक्तं टौ इत्यस्य असामान्य फॉस्फोरिलेशन परिकल्पना अधिकाधिकं प्रचलति ।

विशेषतया ज्ञातव्यं यत्, एमाइलोइड्-झरना-परिकल्पना सम्प्रति अल्जाइमर-सम्बद्धस्य औषधविकासस्य क्षेत्रे वर्तते, यत्र अनेके औषध-अध्ययनाः अस्य आधारेण सन्ति

इयं परिकल्पना मुख्यतया केषाञ्चन विशेषपारिवारिक-अल्जाइमर-रोगाणां कृते प्रस्ताविता अस्ति, येन सम्बन्धित-एमिलोइड्-उत्पादक-जीनेषु उत्परिवर्तनं भविष्यति, एषा असामान्यता मस्तिष्के एमिलोइड्-प्रोटीनस्य अत्यधिकं सञ्चयं जनयति, अन्ततः च निश्चित-वयसः अनन्तरं अल्जाइमर-रोगस्य आरम्भस्य कारणं भवति अतः एमिलोइड् झरना परिकल्पना अद्यापि सर्वैः ज्ञायते ।
04

अल्जाइमरस्य शीघ्रं निदानं कथं करणीयम्


प्रश्नः- वर्तमानकाले अल्जाइमररोगस्य निदानं कथं भवति ?

युजिन्तै: १.अधुना अल्जाइमर-रोगस्य निदानार्थं अधिकाधिकाः विकल्पाः सन्ति ।

प्रथमं अस्माकं निदानमापदण्डाः सन्ति, अवश्यमेव एते निरन्तरं विकसिताः सन्ति । पूर्वं अल्जाइमररोगःप्रायः चिकित्सालक्षणरूपेण दृश्यते ।वयं प्रायः निम्नलिखितपदार्थैः तस्य जाँचं कुर्मः: प्रथमं, रोगी विक्षिप्ततायाः लक्षणं अस्ति वा इति निर्धारयामः, ततः अवलोकयामः यत् सः अल्जाइमररोगस्य विशिष्टलक्षणं पूरयति वा, अन्ते च विक्षिप्ततायाः अन्येषां सम्भाव्यकारणानां निराकरणं कुर्मः एतेषां पदानां उपयोगेन अल्जाइमर-रोगस्य निदानं कर्तुं शक्यते ।

तथापि अस्मिन् काश्चन समस्याः सन्ति । एकतः अस्माकं कृते शीघ्रं निदानं प्राप्तुं कठिनम् अस्ति;यतः प्रायः तदा एव निदानं भवति यदा रोगः विक्षिप्ततायाः अवस्थां प्राप्तवान् भवति, तावत्पर्यन्तं हस्तक्षेपस्य उत्तमः अवसरः प्रायः त्यक्तः भवति

अपरं तु चिकित्सानिदानस्य सटीकता अतीव उच्चा नास्ति ।अवश्यं, अल्जाइमररोगस्य स्वर्णमानकं निर्धारयितुं भवति यत् शवपरीक्षा रोगविज्ञानस्य अवलोकनद्वारा न्यूरोफाइब्रिलर उलझनानि निर्मातुं टौ प्रोटीनस्य एमिलोइड् निक्षेपणं असामान्यं फॉस्फोरिलेशनं च भवति वा इति, येन रोगविज्ञाननिदानं भवति तस्य तुलनायां चिकित्सानिदानस्य सटीकता केवलं ७०% तः ८०% पर्यन्तं भवति ।

उपर्युक्तानां अभावानाम्, आव्हानानां च आलोके अल्जाइमर-रोगस्य निदानमापदण्डाः निरन्तरं विकसिताः, संशोधिताः च सन्ति । एते विकासाः संशोधनं च मुख्यतया अल्जाइमररोगेण सह प्रासंगिकविशिष्टजैवचिह्नानां विषये अनुसन्धानस्य प्रगतेः आधारेण भवन्ति । विशेषतः, अधुना वयं मस्तिष्कमेरुदण्डे एमिलोइड् समस्यानां जैवचिह्नानां, असामान्यं टौ फॉस्फोरिलेशनस्य च अन्वेषणं कृत्वा एतस्य निदानं कर्तुं शक्नुमः ।

तदतिरिक्तं एमिलोइड् पीईटी, टौ पीईटी इत्यादीनां आणविकप्रतिबिम्बनविधयः मस्तिष्के एमिलोइड् इत्यस्य अधिकसटीकरूपेण अन्वेषणं कर्तुं शक्नुवन्ति । अतः वर्तमाननिदानमापदण्डैः अल्जाइमररोगस्य स्थितिः पूर्वचिकित्सासिण्ड्रोमतः नैदानिकजैविकस्तरपर्यन्तं विस्तारिता अस्ति अस्य अर्थः अस्ति यत् वयं अधिकसटीकनिदानं कर्तुं चिकित्साशास्त्रीयप्रकटीकरणानां श्रेणीं तथा च केचन जैविकसूचकाः विचारयितुं शक्नुमः ।

अल्जाइमररोगस्य निदानं वयं विभक्तुं शक्नुमःपूर्वचिकित्सा, संज्ञानात्मकविकारः, विक्षिप्तता च इति त्रयः विशिष्टाः चरणाः सन्ति ।

अधुना एव अल्जाइमररोगविषये अन्तर्राष्ट्रीयकाङ्ग्रेस-समारोहे निदानमापदण्डस्य नवीनतमं संस्करणं प्रकाशितम् । एतत् नवीनतमं संस्करणं अल्जाइमररोगं जैविकव्यक्तिरूपेण पूर्णतया परिभाषयति, तथा च यावत् व्यक्तिः मस्तिष्के एमिलोइड्-निक्षेपणस्य, असामान्य-टौ-फॉस्फोरिलेशनस्य च लक्षणं पश्यति तावत् यावत् सः अल्जाइमर-रोगः इति मन्यते
05

अल्जाइमर-रोगस्य कारणं के के कारकाः सन्ति ?



प्रश्नः- वर्तमानकाले अल्जाइमररोगेण सह निकटसम्बद्धाः के कारकाः ज्ञायन्ते, आनुवंशिकपर्यावरणकारकाणां च अल्जाइमररोगे कियत् प्रभावः अस्ति?

युजिन्तै: १.यदा अल्जाइमर-रोगस्य विषयः आगच्छति तदा वयं वस्तुतः तस्य व्यापकवर्गद्वये विभजामः ।

एकः प्रकारः पारिवारिकः अल्जाइमर-रोगः इति कथ्यते, यस्य प्रकोपः प्रायः १% तः ५% यावत् तुल्यकालिकरूपेण न्यूनः भवति, प्रायः विशिष्ट-वंशानुगत-जीन-उत्परिवर्तनैः सह सम्बद्धः भवति यत् यदा एतेषां जीनानां वाहकाः रोगस्य कृते निश्चित-वयोः भवन्ति

एकः प्रकारः विच्छिन्न-अल्जाइमर-रोगः अस्ति । अध्ययनेन ज्ञायते यत् आनुवंशिककारकाः प्रायः ४०% जोखिमस्य भागं भवन्ति, यदा तु पर्यावरणीयकारकाः प्रायः ६०% भागं भवन्ति ।

प्रश्नः- वर्तमानकाले अल्जाइमररोगेण सह निकटसम्बद्धाः इति ज्ञातानां पर्यावरणीयकारकाणां संक्षेपेण परिचयं कर्तुं शक्नुवन्ति वा, यथा जीवन-अभ्यासाः, आहार-अभ्यासाः इत्यादयः?

युजिन्तै: १.ये कारकाः सम्प्रति तुल्यकालिकरूपेण स्पष्टाः सन्तिव्यायामः, निद्रा, संज्ञानात्मकक्रियाकलापाः, सामाजिकपरस्परक्रियाः च इत्यादीनां जीवनशैल्याः आदतयः समाविष्टाः,एते कारकाः संज्ञानात्मककार्यं सुधारयितुम्, विक्षिप्ततायाः निवारणे च अतीव महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

अपि,नाडीजोखिमकारकाः अपि महत्त्वपूर्णाः सन्ति,मधुमेहः, उच्चरक्तचापः, हृदयरोगाः, मस्तिष्कसंवहनीरोगाः, अपि च उच्चरक्तचापः अपि समाविष्टाः अल्जाइमररोगस्य जोखिमं महत्त्वपूर्णतया वर्धयितुं शक्नुवन्ति ।

अन्ये कारकाःभावनात्मकविषयान् सहितम्, २.अवसाद इव अल्जाइमर-रोगस्य जोखिमम् अपि महत्त्वपूर्णतया वर्धयितुं शक्नोति । तदतिरिक्तं होमोसिस्टीनस्तरस्य अन्यचयापचयचिह्नानां च असामान्यता रोगस्य जोखिमस्य वर्धनेन सह सम्बद्धा अस्ति ।

शैक्षिकस्तरः अपि अतीव महत्त्वपूर्णः कारकः अस्ति, संशोधनेन च तत् ज्ञायतेशिक्षास्तरः यथा उच्चः भवति तथा भविष्ये रोगस्य विकासस्य जोखिमः न्यूनः भवति ।
06

अल्जाइमर-रोगस्य चिकित्सा अस्ति वा ?


प्रश्नः- अन्तिमेषु वर्षेषु अल्जाइमर-रोगस्य अनुसन्धानं औषधविकासे च महती प्रगतिः अभवत् । विगतकेषु वर्षेषु ये भङ्गाः प्राप्ताः तेषां संक्षेपेण विश्लेषणं कर्तुं शक्नुवन्ति वा?

युजिन्तै: १.एकं महत्त्वपूर्णं सफलतां एमिलोइड् झरना परिकल्पनायाः आधारेण औषधविकासः अस्ति । एषा परिकल्पना सूचयति यत् एमिलोइड् प्रोटीनस्य असामान्यं उत्पादनं निक्षेपणं च अल्जाइमररोगस्य रोगजनने प्रमुखा भूमिकां निर्वहति । रोगप्रक्रियासु एमिलोइड् इत्यस्य महत्त्वं दृष्ट्वा शोधकर्तारः चयनात्मकप्रतिपिण्डानां श्रृङ्खलां विकसितवन्तः ये मस्तिष्के एमिलोइड् इत्यस्य चयनात्मकरूपेण आशाजनकपरिणामेन स्वच्छं कर्तुं शक्नुवन्ति

प्रथमं गतवर्षे मोनोक्लोनल-प्रतिपिण्डस्य तृतीयचरणस्य चिकित्सापरीक्षणस्य परिणामाः अतीव उत्तमाः आसन्, अस्मिन् वर्षे जुलैमासे अमेरिकादेशे अस्य विपणन-अनुमोदनं निःशर्तं प्राप्तम्

तदतिरिक्तं अन्यः अपि एतादृशः उत्पादः अपि उत्तमं चरणं तृतीयपरीक्षणपरिणामं प्राप्तवान् । यदि सर्वं सम्यक् भवति तर्हि अस्मिन् वर्षे उत्तरार्धे विपणन-अनुमोदनं प्राप्स्यति इति अपेक्षा अस्ति ।

अतः अयं औषधवर्गः पूर्वकालीनौषधेभ्यः भिन्नः अस्ति । पूर्वं औषधानि मुख्यतया न्यूरोट्रांसमीटर्-सम्बद्धानि आसन्, परन्तु अधुना अस्माकं समीपे मोनोक्लोनल-प्रतिपिण्ड-औषधानि सन्ति ये मस्तिष्के विषाक्त-एमिलोइड्-प्रोटीनानि स्वच्छानि कर्तुं शक्नुवन्ति

प्रश्नः- भविष्ये अल्जाइमर-रोगस्य चिकित्सायाः नूतनाः दिशाः भविष्यन्ति वा ?

युजिन्तै: १.अल्जाइमर-रोगस्य भविष्यस्य चिकित्सायाः विषये अहं अधुना एव विगतकेषु वर्षेषु कृतानां प्रमुखानां सफलतानां उल्लेखं कृतवान् ।मुख्यतया एमिलोइड् झरना परिकल्पनायाः शोधक्षेत्रे केन्द्रितम् । अन्यत् प्रमुखं कोरविकृतिविज्ञानं टौ प्रोटीनस्य असामान्यं फॉस्फोरिलेशनं भवति यत् न्यूरॉनल-उलझनानां निर्माणं करोति ।एषा अपि अतीव महत्त्वपूर्णा रोगप्रक्रिया अस्ति । अतः अनेकानि नूतनानि औषधानि विकसितानि, अस्मिन् क्षेत्रे सफलताः अपि कृताः । एतानि औषधानि टौ प्रोटीनस्य असामान्यं फॉस्फोरिलेशनं निवारयितुं शक्नुवन्ति, येन रोगस्य क्रमः, प्रगतिः च विलम्बः भवति । टौ प्रोटीनस्य परितः रोगविज्ञानसंशोधनार्थं भविष्ये प्रमुखाः सफलताः भविष्यन्ति इति विश्वासस्य कारणम् अस्ति ।

अवश्यं अल्जाइमररोगस्य कृते अधुना उल्लिखितौ मूलविकृतिद्वयं महत्त्वपूर्णौ स्तः । भविष्ये मस्तिष्के एमिलोइड् स्वच्छं कर्तुं उपचारान् संयोजयितुं शक्नुमः वा, मस्तिष्के असामान्यं टौ-उलझनानि दूरीकर्तुं सम्बन्धित-ताऊ-समस्यानां निरोधं कर्तुं शक्नुमः वा, एतत् रोगस्य विलम्बं विकसितुं च अधिका महत्त्वपूर्णां भूमिकां निर्वहति
07

जनसामान्यस्य कृते अल्जाइमररोगस्य निवारणं कथं करणीयम् इति


प्रश्नः- सामान्यजनेन अल्जाइमर-रोगस्य कथं निवारणं कर्तव्यम् ?

युजिन्तै: १.अयं अंकः अस्माकं दलस्य प्रमुखतमं वैशिष्ट्यम् अपि अस्ति तथा च अल्जाइमररोगस्य शोधकार्य्ये अस्माकं महत्तमं योगदानम् अस्ति। प्रथमं वयं अल्जाइमररोगस्य परिवर्तनीयजोखिमकारकस्य अध्ययनं कृतवन्तः तथा च अल्जाइमररोगेण सह सम्बद्धानां बहुविधं परिवर्तनीयजोखिमकारकाणां पहिचानं कृतवन्तः।

तदनन्तरं वयं अन्तर्राष्ट्रीयविशेषज्ञैः सह मिलित्वा अल्जाइमररोगस्य प्रमाणाधारितं निवारणमार्गदर्शिकां विकसितवन्तः, यस्य उद्देश्यं रोगस्य घटनां प्रगतिं च न्यूनीकर्तुं भवति। अतः वयं तस्य निवारणं कथं कुर्मः ? अस्मिन् अध्ययने वयं २१ अनुशंसाः कृतवन्तः, येषु १९ अनुशंसाः इति मन्यन्ते, यदा तु द्वौ अनुशंसिताः न आसन् ।

एकं मुख्यं युक्तं जीवनशैल्यां ध्यानं दत्तव्यम्,नियमितशारीरिकव्यायामः, मस्तिष्कं सक्रियं स्थापयितुं, सुनिद्रा सुनिश्चित्य भावनात्मककल्याणं च सर्वं अल्जाइमररोगस्य निवारणे महत्त्वपूर्णम् अस्ति तदतिरिक्तं आजीवनं शिक्षणं सक्रियसामाजिकपरस्परक्रियाः च जोखिमं न्यूनीकर्तुं साहाय्यं कुर्वन्ति इति चिन्तितम् ।

जीवनशैल्याः अतिरिक्तं .रक्तचापस्य, रक्तशर्करायाः च नियन्त्रणम् अपि महत्त्वपूर्णं मन्यते, तथैव मस्तिष्कस्य क्षतिं, आघातं च परिहरितुं प्रयत्नः अपि महत्त्वपूर्णः इति मन्यते । तदतिरिक्तं विक्षिप्ततायाः जोखिमप्रबन्धनस्य महत्त्वपूर्णः पक्षः आघातनिवारणम् अस्ति ।

अन्येषु प्रासंगिककारकेषु हृदयस्वास्थ्यं विशेषतः अलिन्दस्य तन्तुलनं च अन्तर्भवति यतः एतत् अल्जाइमररोगस्य विकासेन सह निकटतया सम्बद्धम् अस्ति ।

अवसादः अपि महत्त्वपूर्णः जोखिमकारकः इति मन्यते, अतः अल्जाइमर-रोगस्य आरम्भं निवारयितुं उत्तमं भावनात्मकं स्थितिं निर्वाहयितुम् अपि अतीव महत्त्वपूर्णम् अस्ति तदतिरिक्तं विटामिन-सी इत्यादीनां केषाञ्चन लघुतत्त्वानां समुचितपूरणं कृत्वा होमोसिस्टीनस्तरं नियन्त्रयितुं अपि अनुशंसितम् अस्ति ।

अतः परं द्वौ सुझावौ स्तः ये न अनुशंसिताः ।एकं अल्जाइमररोगस्य निवारणाय एस्ट्रोजेन् प्रतिस्थापनचिकित्सायाः उपयोगः,प्रासंगिकाः नैदानिकपरीक्षणाः सर्वे असफलाः अभवन् यत् एषा पद्धतिः न केवलं अल्जाइमररोगस्य निवारणं कर्तुं असमर्था अस्ति, अपितु वयं स्पष्टतया रोगस्य निवारणाय कोलिनेस्टेरेज् अवरोधकानां प्रयोगस्य अपि अनुशंसा न कुर्मः यतोहि एतानि औषधानि केवलं कर्तुं शक्नुवन्ति लक्षणं सुधारयति , परन्तु निवारकभूमिकां कर्तुं न शक्नोति।

अन्ते, २.वजनस्य प्रबन्धनम् अपि महत्त्वपूर्णम् अस्ति,अतिस्थूलः अतिकृशः वा भवतः स्वास्थ्याय दुष्टः भवति।
दल/लेखकः : विज्ञानं ज्ञातव्यम्
समीक्षा : चेन है (जू पीएलए जनरल हॉस्पिटल (301 अस्पताल) के उपनिदेशक एवं स्नातक अध्यापक)
निर्माता: चीन विज्ञान एवं प्रौद्योगिकी प्रेस कं, लिमिटेड, बीजिंग zhongke गैलेक्सी संस्कृति मीडिया कं, लि.


गहन विज्ञान पूर्वमुद्रण