समाचारं

लघुनाटकप्रवृत्तिः भोजन-उद्योगे प्रसृता अस्ति, स्टारबक्स्, मैक्डोनाल्ड्स्, मिक्स्यू आइस सिटी इत्यादयः क्रीडायां प्रविष्टाः सन्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन २० सितम्बर् दिनाङ्के ज्ञापितं यत् १९ सितम्बर् दिनाङ्के स्टारबक्स् इत्यस्य प्रथमस्य गृहनिर्मितस्य लघुनाटकस्य “i opened a starbucks in ancient times” इत्यस्य प्रथमः प्रकरणः आधिकारिकतया प्रारब्धः अर्धमासपूर्वं केएफसी-संस्थायाः प्रथमं स्वनिर्मितं लघुनाटकं "द रिबोर्न् फूडी क्वीन् कैन्'ट् बी आफेण्ड्" इति आधिकारिकतया समाप्तम् । रेड स्टार कैपिटल ब्यूरो इत्यनेन ज्ञातं यत् मिक्स्यू बिङ्गचेङ्ग्, टायर पिक्ल्ड् फिश, मैक्डोनाल्ड्स्, टी बैडाओ इत्यादीनां खानपानस्य ब्राण्ड्-संस्थाः सर्वेऽपि लघुनाटकानि प्रारब्धवन्तः, अधिकांशब्राण्ड्-संस्थाभिः समययात्रा, पुनर्जन्म, बॉस-प्रभुत्वं च इत्यादीनि विषयाणि चयनितानि सन्ति

विशेषज्ञाः रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदन् यत् लघुनाटकेषु प्रायः संकुचिताः कथानकाः, उतार-चढावः च भवन्ति, येन खानपान-ब्राण्ड्-प्रयोक्तृणां ध्यानं आकर्षयितुं साहाय्यं कर्तुं शक्यते, तथैव समृद्धतरं ब्राण्ड्-प्रतिबिम्बं निर्मातुं, उष्णविषयान् च निर्मातुं शक्यते परन्तु विशेषज्ञाः लघुनाटकनिर्माणकाले गुणवत्ता, रूपान्तरणमूल्यं, लज्जा, कथाद्वैधता इत्यादीनां विषयेषु विचारं कर्तुं खानपानब्राण्ड्-संस्थाः स्मारयन्ति ।

खानपानस्य ब्राण्ड्-संस्थाः एकत्र मिलित्वा लघुनाटकानि प्रदर्शयन्ति

कीवर्ड : कालयात्रा, पुनर्जन्म, वर्चस्वं च

१९ सितम्बर्-मासस्य अपराह्णे स्टारबक्स्-संस्थायाः स्वनिर्मितस्य लघुनाटकस्य "i opened a starbucks in ancient times" इति प्रथमः प्रकरणः अन्तर्जालद्वारा प्रदर्शितः अस्य नाटकस्य कुलम् षट् प्रकरणाः सन्ति, तत्र स्टारबक्स्-संस्थायाः एकस्य बरिस्ता-इत्यस्य कथा अस्ति, यः आकस्मिकतया यात्रां कृतवान् समयं कृत्वा राजकुमार्या सह काफीविक्रयणार्थं "स्टारबक्स् इन्" उद्घाटितवान् । नाटके बरिस्ता-जन्मस्थानानां संयोजनं कृत्वा विशेषतया सितम्बरमासे प्रारब्धानां नूतनानां स्टारबक्स्-उत्पादानाम् प्रकाशनं कृतम् अस्ति, यथा किन्-जिन-योः फायर-क्रिस्टल्-परसिमन्-फ्रापुचिनो, यान्झाओ-इत्यस्य प्रतिनिधित्वं कुर्वन् चेस्टनट्-लालबीन-लट्टे इत्यादयः रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् अद्य, स्टारबक्स् डौयिन् लाइव् प्रसारणकक्षेण अपि लघुनाटकस्य समानानि पेयानि, ३९.९ युआन् कृते द्वौ कपौ अन्ये च "स्टारबक इन् उद्घाटनस्य लाभाः" प्रारब्धाः

(दौयिन् इत्यस्मात् स्क्रीनशॉट्)

रेड स्टार कैपिटल ब्यूरो इत्यनेन एतस्य विषये स्टारबक्स् इत्यस्मै फ़ोनः कृतः, अन्यः पक्षः च उत्तरितवान् यत् लघुनाटकानि ब्राण्ड्-कथानां कृते अधिकं रचनात्मकं स्थानं प्रददति इति स्टारबक्सः आशास्ति यत् भागिनानां दृष्ट्या पेयानां पृष्ठतः कथाः कथयितुं लघुनाटकानां लोकप्रियरूपस्य उपयोगं करिष्यति यथा ते कालयात्रा पुनर्जन्म इत्यादीन् विषयान् किमर्थं चिनोति स्म इति विषये स्टारबक्स् इत्यनेन उक्तं यत् एतत् वस्तुतः सर्वेषां जिज्ञासायाम् उद्भूतम् अस्ति “वयं प्रायः सामाजिकमाध्यमेषु काश्चन चर्चाः पश्यामः, यथा प्राचीनकाले स्टारबक्सः कीदृशः आसीत्, तथा च नेटिजनैः निर्मिताः केचन एआइजीसी सुन्दरचित्रेषु बहु रचनात्मकं स्थानं भवति तथा च नेटिजनाः द्रष्टुं रोचन्ते इति प्रारूपे अधिकानि सामग्रीनि प्रसारयितुं शक्नुवन्ति "।

संयोगवशं सितम्बर्-मासस्य ६ दिनाङ्के केएफसी-संस्थायाः प्रथमं गृहनिर्मितं लघुनाटकं "द रिबर्थ् आफ् द फूडी क्वीन्" इति आधिकारिकतया सम्पन्नम् अभवत्, अस्य नाटकस्य कुलम् १३ प्रकरणाः सन्ति, यया प्राचीनकाले कुक्कुटस्य पादौ खादितुम् अतीव रोचते स्म, गुप्तरूपेण च खादति स्म, तस्याः कथा अस्ति मध्यरात्रौ राजभोजनकक्षे कुक्कुटस्य ढोलकदण्डाः कुक्कुटेन भयभीताः भूत्वा सा आधुनिकनट्यरूपेण पुनर्जन्म प्राप्य एकं दबंगं राष्ट्रपतिं मिलति नाटके केएफसी इत्यनेन विविधानि सेट् मील्स् विशेषाणि उत्पादानि च एकीकृतानि, "केएफसी वीकेण्ड् क्रेजी शॉपिङ्ग्" इति क्रियाकलापः अपि समाविष्टः अस्ति । एतावता अस्य शो इत्यस्य दौयिन् इत्यस्य विषये १४ कोटिः दृश्याः प्राप्ताः ।

केएफसी इत्यस्मात् पूर्वं मैक्डोनाल्ड्स् इत्यनेन अपि प्रथमं लघुनाटकं "पुनर्जन्मः अहं च मैक्डोनाल्ड्स् इत्यत्र मैजिकस्य अभ्यासं करोमि" इति १० जुलै दिनाङ्के प्रारब्धम् ।अस्य नाटकस्य कुलम् ८ प्रकरणाः सन्ति, येषां शूटिंग् मैक्डोनाल्ड्स् इत्यस्य पाकशालासु भण्डारेषु च कृतम्, तथा च टॉक शो अभिनेता टोङ्ग मोनान् इत्यस्य पुनर्जन्मस्य परितः परिभ्रमति यथा a mcdonald's employee. , "बा's group" इत्यस्य अध्यक्षस्य "mr. शो इत्यस्य प्रत्येकस्मिन् प्रकरणे मैक्डोनाल्ड् इत्यस्य उत्पादाः अवधारणाः च निहिताः सन्ति ।

(चित्रस्य स्रोतः : mcdonald’s official weibo)

खानपान-उद्योगे मैक्डोनाल्ड्स्-केएफसी-इत्येतयोः अतिरिक्तं अस्मिन् वर्षे जुलैमासे टायर-पिक्ल्ड्-फिश-इत्यनेन ब्राण्डस्य नवम-वर्ष-समारोहस्य अवसरे "द इन्टर्न्-बॉस्-क्रेजी-पैम्पर्स्-द-फिश-गर्ल" इति अनुकूलितं लघुनाटकम् अपि प्रारब्धम् talk show actor he guangzhi to tell the story of the contrast between आक्रमणानां कथा, समूहस्य अन्तः आन्तरिकयुद्धं, तथा च मालिकस्य मधुरं पालतूपजीविनः। तदतिरिक्तं अस्मिन् वर्षे मेमासे प्रथमं मौलिकं लघुनाटकं "ताइवानीज-बालिकायाः ​​शाक्सियन-प्रतिआक्रमण-डायरी" इति शाक्सियन-जलपानस्य विषये केन्द्रितं आधिकारिकतया चलच्चित्रीकरणं आरब्धम्

नूतने चायपानजगति अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के मिक्स्यू बिङ्गचेङ्ग् इत्यनेन लाइव्-एक्शन् लघुनाटकं "स्नो किङ्ग् इत्यस्य टाइम् ट्रैवल डायरी" इति नामकरणं कृतम् "स्नो तुआन्" "चोङ्ग" इत्यस्य परिचयः भिन्न-भिन्न-परिस्थितिषु गच्छति, कथा-परिवेशः अपि मालिकस्य पुनर्जन्मस्य च विषये अस्ति । गतवर्षस्य अगस्तमासस्य १२ दिनाङ्के चबैदाओ इत्यनेन "लव इज फ्रेश" इति अनुकूलितं लघुनाटकं प्रारब्धम्, यत् चबैदाओ-कर्मचारिभिः सह प्रेम्णि पतितस्य दबंगस्य राष्ट्रपतिस्य कथा अपि अस्ति अस्य नाटकस्य ५ प्रकरणाः सन्ति, डौयिन् इत्यत्र ३६ कोटिभ्यः अधिकवारं क्रीडितम् अस्ति .

विशेषज्ञः - लघुनाटकाः ब्राण्ड् स्मृतिं वर्धयितुं हॉट् स्पॉट् च निर्मातुं शक्नुवन्ति

परन्तु गुणवत्ता, परिवर्तनं, प्रत्यारोपणस्य लज्जा इत्यादयः विषयाः विचारणीयाः सन्ति ।

अस्मिन् वर्षे अगस्तमासस्य २९ दिनाङ्के चीन-अन्तर्जाल-सूचना-केन्द्रेण प्रकाशितेन "चीनस्य अन्तर्जाल-विकासस्य सांख्यिकीय-प्रतिवेदने" ज्ञातं यत् जून-मासपर्यन्तं सूक्ष्म-लघु-नाटकानाम् उपयोक्तृणां कुल-अन्तर्जाल-उपयोक्तृणां ५२.४% भागः अस्ति विशाले विपण्ये लघुनाटकाः ब्राण्ड्-भोजनागारस्य नूतना विपणनपद्धतिः भवन्ति ।

बीजिंग-सामाजिकविज्ञान-अकादमीयाः सहायक-शोधकः वाङ्ग-पेङ्गः रेड-स्टार-कैपिटल-सञ्चारमाध्यमेन अवदत् यत् लघु-नाटकानि, लचील-रूपैः, संकुचित-सामग्रीभिः सह मनोरञ्जनस्य रूपेण, आधुनिक-जनानाम् द्रुतगति-जीवनशैल्याः अनुकूलतां सम्यक् कर्तुं शक्नुवन्ति लघुनाटकद्वारा उपभोगस्य अनुकूलनं ब्राण्ड् अवधारणां प्रसारयन् विखण्डितमनोरञ्जनस्य आवश्यकतां पूरयति। "प्रचण्डबाजारप्रतिस्पर्धायां भोजनालयानाम् विपणनरणनीतयः निरन्तरं नवीनतां अनुकूलितुं च आवश्यकाः सन्ति, लघुनाटकानि च उपभोक्तृभ्यः ताजगीं आनेतुं शक्नुवन्ति, यदा तु ब्राण्ड्-संस्थानां नूतनानां उष्णविषयाणां निर्माणे सहायतां कुर्वन्ति तथा च व्यापकं ध्यानं चर्चां च प्रेरयितुं शक्नुवन्ति।

वाङ्ग पेङ्ग इत्यनेन इदमपि उल्लेखितम् यत् पत्रिकाणां, विज्ञापनफलकानां, विज्ञापनानाम् इत्यादीनां तुलने लघुनाटकानि रोचककथापङ्क्तयः सजीवपात्राणां च माध्यमेन उपभोक्तृषु गहनं प्रभावं त्यक्तुं शक्नुवन्ति “एषा धारणा उत्पादे एव सीमितं नास्ति , तथा च ब्राण्ड्-प्रतिबिम्बं यावत् विस्तृतं भवति स्तरं, तस्मात् ब्राण्डस्य स्मृतिः अनुकूलता च वर्धते” इति । वांग पेङ्ग इत्यनेन उक्तं यत् गहनप्रत्यारोपणस्य एकरूपेण लघुनाटकाः न केवलं नाटके उत्पादविशेषताः उपयोगपरिदृश्यानि च प्रदर्शयितुं शक्नुवन्ति, अपितु विषयपृष्ठप्रचारः लघुविडियोकवरः इत्यादीनां बहुसंसाधनानाम् माध्यमेन नाटकात् बहिः समृद्धतरं विपणनं प्राप्तुं शक्नुवन्ति

एन्जेल् निवेशकः गुओ ताओ इत्यनेन अपि उक्तं यत् लघुनाटकैः उपभोक्तृभ्यः ब्राण्ड्-उत्पादानाम् स्मरणं सजीव-प्लॉट्-माध्यमेन सुलभं कर्तुं शक्यते लाइव-शूटिंग्-इत्यनेन भोजनालयस्य वातावरणं, सेवां, भोजनं च दर्शयितुं शक्यते, येन उपभोक्तृभ्यः अधिकः सहजः अनुभवः प्राप्यते। परन्तु गुओ ताओ इत्यनेन उक्तं यत् यदि उत्पादनं रूक्षं भवति अथवा प्रत्यारोपणं लज्जाजनकं भवति तर्हि उपभोक्तृणां दृश्यानुभवं प्रभावितं कर्तुं शक्नोति अपि च ब्राण्ड्-प्रतिबिम्बे नकारात्मकः प्रभावः अपि भवितुम् अर्हति गुओ ताओ इत्यनेन अपि उक्तं यत् यद्यपि लघुनाटकाः ध्यानं आकर्षयितुं शक्नुवन्ति तथापि प्रेक्षकान् वास्तविकग्राहकरूपेण कथं परिवर्तयितुं शक्यते इति समस्या अस्ति। गुओ ताओ इत्यनेन इदमपि बोधितं यत् यदा बहूनां खानपान-ब्राण्ड्-संस्थाः समानविषयैः लघुनाटकं प्रारभन्ते तदा उपभोक्तारः ताजगीं नष्टुं शक्नुवन्ति ।

झेजियांग विश्वविद्यालयस्य सांस्कृतिक-रचनात्मक-अनुसन्धान-संस्थायाः महासचिवः लिन् ज़ियान्पिङ्ग् इत्यनेन रेड स्टार कैपिटल ब्यूरो इत्यस्मै उक्तं यत्, उपयोक्तृणां ध्यानं प्रेम च आकर्षयितुं खानपान-ब्राण्ड्-समूहानां कृते उच्चगुणवत्ता-सामग्री-निर्माणस्य आवश्यकता वर्तते यदि लघु-नाटकस्य स्थापनम् अत्यधिकं कुण्ठितं भवति अथवा अप्राकृतिकं, तत् उपयोक्तृ-अनुभवं ब्राण्ड्-प्रतिबिम्बं च प्रभावितं करिष्यति, "यदि सामग्री अत्यधिकं एकलं भवति वा नवीनतायाः अभावः भवति तर्हि लघुनाटकं उपयोक्तृरुचिं ध्यानं च नष्टं करिष्यति इति लिन् ज़ियान्पिंगः अवदत् यत् केवलं निरन्तरं अन्वेषणं कृत्वा नवीनतां कृत्वा गुणवत्तां नवीनतां च सुधारयितुम् of short dramas can catering brands आव्हानानि सम्भालितुं अधिकं समर्थाः भवन्तु।

रेड स्टार न्यूजस्य संवाददाता यू याओ तथा प्रशिक्षु संवाददाता जेङ्ग हान

(स्रोतः - रेड स्टार न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया