समाचारं

गुआंगराओ काउण्टी गुआंगराओ स्ट्रीट सेंट्रल बालवाड़ी क्षेत्रीयपर्यावरणनिर्माणनिरीक्षणक्रियाकलापं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता ली माओशेङ्गः संवाददाता वाङ्ग क्षियाओफान् च डोङ्गिंग् इत्यस्मात् वृत्तान्तं दत्तवन्तौ
पर्यावरणं महत्त्वपूर्णं शैक्षिकसंसाधनम् अस्ति, बालवाड़ीक्षेत्रस्य वातावरणं च प्रभावीरूपेण लघुबालानां विकासं प्रवर्धयितुं अर्हति। पर्यावरणस्य शैक्षिकभूमिकायाः ​​पूर्णं क्रीडां दातुं, शैक्षिकं रोचकं च क्षेत्रीयं वातावरणं निर्मातुं, बालजीवनस्य अनुभवं समृद्धं कर्तुं, पर्यावरणस्य बालकानां च मध्ये संवादस्य साक्षात्कारं कर्तुं च। २० सितम्बर् दिनाङ्के गुआङ्गराओ-मण्डलस्य गुआङ्ग्राओ-वीथि-केन्द्रीय-बालवाटिकायां क्षेत्रीय-पर्यावरण-निर्माण-निरीक्षण-क्रियाकलापः अभवत् ।
प्रत्येकस्य वर्गस्य क्षेत्रेषु गत्वा वयं द्रष्टुं शक्नुमः यत् शिक्षकाः बालकानां रुचिं निकटतया अनुसृत्य क्षेत्रीयवातावरणस्य व्यवस्थापनं कथं करणीयम् इति सावधानीपूर्वकं परिकल्पयन्ति, चर्चां च कुर्वन्ति केचन कक्षाः अपशिष्टवस्तूनि, यथा कार्टून, फेनजालम् इत्यादीनां सामग्रीनां उपयोगं कुर्वन्ति पर्यावरणम् पर्यावरणं शरदऋतुस्य फसलस्य दृश्यं विज्ञानक्षेत्रे विविधानि प्रयोगात्मकानि उपकरणानि स्थापयन्ति, येन बालकाः हस्तगतकार्यक्रमद्वारा विज्ञानस्य जादुई रहस्यानां अनुभवं कर्तुं शक्नुवन्ति।
बालकानां दृष्टौ वर्गवातावरणं केवलं अलङ्कारिकं अस्तित्वं न भवेत्, अपितु एकं अन्तरक्रियाशीलं स्थानं भवेत् यत् उष्णं, सुरक्षितं, मजेदारं, स्वतन्त्रं अन्वेषणं, सुखदं च सृष्टिः च भवितुमर्हति। अस्याः पर्यावरणसृष्टिनिरीक्षणक्रियाकलापस्य माध्यमेन शिक्षकाः क्षेत्रीयपर्यावरणे निहितं शैक्षिकं महत्त्वं ज्ञातवन्तः, येन पर्यावरणसृष्टेः मूल्यं बालविकासे यथार्थतया प्रतिबिम्बितुं शक्यते।
प्रतिवेदन/प्रतिक्रिया