समाचारं

लेडाओ, जिओपेङ्ग्, जिक्रिप्टन्...नवीन ऊर्जावाहनानि सर्वाणि विपण्यां सन्ति हे हे क्षियाओपेङ्गः : प्रतिवर्षं १० लक्षं वाहनानां उत्पादनं विक्रयणं च "जीवितस्य" तलरेखा अस्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर लेई केक्सिन्)यथा यथा नूतन ऊर्जावाहनविपण्यं निरन्तरं तापयति तथा तथा सेप्टेम्बरमासः प्रमुखानां कारकम्पनीनां कृते नूतनानां मॉडलानां प्रदर्शनार्थं लोकप्रियः मासः अभवत् । लेडो, डेन्जा, एक्सपेङ्ग, जिक्री इत्यादीनां नूतनानां ऊर्जावाहनानां ब्राण्ड्-संस्थानां कृते सितम्बर-मासे नूतनानि मॉडल्-विमोचनं कृतम् अस्ति, एतेन न केवलं उपभोक्तृभ्यः अधिकानि विकल्पानि आनयन्ति, अपितु नूतन-ऊर्जा-वाहन-विपण्ये प्रतिस्पर्धां अधिकं तीव्रं भवति
जिक्रिप्टन् ७एक्स शुद्धविद्युत् एसयूवी मीडिया स्वादनकार्यक्रमः बीजिंगनगरे आयोजितः । चित्रे मीडिया-सञ्चारकाः कारस्य रूपविवरणं पश्यन्तः दृश्यन्ते । (चित्रं cnsphoto द्वारा प्रदत्तम्)
अनेकाः नूतनाः मॉडल् गहनतया प्रक्षेपिताः भवन्ति
१९ सितम्बर् दिनाङ्के एनआईओ इत्यस्य नूतनस्य ब्राण्ड् लेडो इत्यस्य प्रथमं मॉडल् एल६० आधिकारिकतया प्रक्षेपणं जातम्, यस्य आधिकारिकमूल्यं २०६,९०० युआन् इत्यस्मात् आरभ्यते । इदं नूतनं मॉडलं यदा विमोचितम् आसीत् तदा टेस्ला मॉडल् वाई इत्यनेन सह स्पष्टतया मेलनं कृतवान् इति कथ्यते ।
एनआईओ इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन अद्यैव उक्तं यत् लेडो आटोमोबाइल इत्यस्य विषये तस्य महती आशा अस्ति तथा च आशास्ति यत् जनविपण्ये एनआईओ इत्यस्य कृते अनुकूलस्थानं प्राप्तुं शक्नोति। ली बिन् उक्तवान् यत् - "दीर्घकालीनदृष्ट्या नूतनानां उत्पादानाम् निरन्तरं विमोचनेन विद्यमानानाम् उत्पादानाम् निरन्तरं अद्यतनीकरणेन च चीनीयविपण्ये एनआईओ ब्राण्ड् इत्यस्य मासिकवितरणमात्रा ३०,००० तः ४०,००० यावत् वाहनानां यावत् भविष्यति इति अपेक्षा अस्ति।
तस्मिन् एव दिने २०२४ तमे वर्षे युन्की-सम्मेलने एक्सपेङ्ग् मोटर्स् इत्यस्य अध्यक्षः मुख्यकार्यकारी च हे क्षियाओपेङ्ग् इत्यनेन एक्स्पेङ्ग् पी७+ इति नूतनस्य मॉडल् इत्यस्य प्रक्षेपणस्य घोषणा कृता । सः xiaopeng उक्तवान् यत् xpeng p7+ विश्वस्य प्रथमं ai काररूपेण स्थापितं अस्ति आगामिषु अक्टोबर्-नवम्बर-मासेषु xpeng p7+ इत्यस्य विषये अधिकानि वार्तानि प्रकाशितानि भविष्यन्ति।
अतः पूर्वं एक्सपेङ्ग मोटर्स् इत्यनेन अगस्तमासस्य २७ दिनाङ्के नूतनं मॉडल् mona m03 इति विमोचितम्, यस्य आरम्भमूल्यं ११९,८०० युआन् आसीत् । इदं मॉडलं प्रत्यक्षतया मुख्ययात्रीकार उपभोक्तृविपण्यं लक्ष्यं करोति तथा च byd, gac aian इत्यादीनां ऑटोब्राण्ड्-समूहानां लोकप्रियैः एकलक्ष-युआन्-माडलैः सह स्पर्धां करिष्यति
तदतिरिक्तं २० सितम्बर् दिनाङ्के जिक्रिप्टन् ७एक्स्, डेन्जा जेड्९जीटी इत्यादीनां नूतनानां ऊर्जामाडलानाम् आरम्भः भविष्यति । जिक्रिप्टन् ७एक्स् इत्यस्य पूर्वविक्रयणं कृतम् अस्ति, यस्य पूर्वविक्रयमूल्यं २३९,९०० युआन् तः आरभ्यते; तस्मिन् एव दिने डीप् ब्लू ऑटो एल०७, वुलिंग् बिङ्गो एसयूवी च आधिकारिकतया प्रक्षेपणं कृतम् ।
बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्गः चीन-व्यापार-दैनिकस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् - "नवीन-माडलस्य योजनेन उपभोक्तृभ्यः अधिक-विकल्पाः प्राप्यन्ते । भिन्न-भिन्न-ब्राण्ड्-विभिन्न-लक्षण-माडलाः स्य आवश्यकतां पूरयिष्यन्ति more market segments. in order to मार्केट् मध्ये प्रतिस्पर्धात्मकं लाभं प्राप्तुं कारकम्पनयः उत्पादप्रदर्शने सुधारं निरन्तरं करिष्यन्ति, यत्र क्रूजिंग रेन्ज, चार्जिंग स्पीड्, वाहनस्य नियन्त्रणम् इत्यादयः सन्ति
नवीन ऊर्जावाहनविपण्यं निरन्तरं उष्णं वर्तते
"गोल्डन् नाइन एण्ड् सिल्वर टेन्" इत्यस्य शिखर उपभोगस्य ऋतुस्य आगमनेन सह वाहनविपण्यं विक्रयस्य शिखरस्य आरम्भं करोति । प्रमुखाः कारकम्पनयः विक्रयस्य त्वरिततायै कठिनं कार्यं कुर्वन्ति, अस्मिन् काले विक्रयं प्राप्तुं च प्रयतन्ते ।
१९ सितम्बर् दिनाङ्के चीनीयविपण्ये नूतनानां ब्राण्ड्-विक्रय-दत्तांशैः ज्ञातं यत् ९ सितम्बरतः १५ सितम्बर्-पर्यन्तं सप्ताहे आदर्शः, वेन्जी, लीपमून च क्रमशः १२,६०० यूनिट्, ९,६०० यूनिट्, ७,९०० यूनिट् च विक्रीतवान् remaining firmly top त्रयः, जिक्रिप्टन्, जिओपेङ्ग्, वेइलै इत्यादयः ब्राण्ड्-संस्थाः तस्य निकटतया पृष्ठतः अभवन्, तदनुरूपं क्रमशः ४,७०० वाहनानां, ४,३०० वाहनानां, ४,२०० वाहनानां च साप्ताहिकविक्रयः अभवत्
चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः नवीनतम-आँकडानां द्वारेण ज्ञायते यत् सितम्बर्-मासस्य प्रथमदिनात् १५ सितम्बर्-पर्यन्तं यात्रीकार-बाजारस्य खुदरा-विक्रयः ८२८,००० यूनिट्-रूप्यकाणि, वर्षे वर्षे १८% वृद्धिः, एक गतमासस्य समानकालस्य तुलने १२% वृद्धिः, नवीन ऊर्जावाहनविपण्ये खुदराविक्रयः ४४५,००० यूनिट् आसीत्, वर्षे वर्षे ६३% वृद्धिः, गतमासस्य समानकालात् १२% वृद्धिः च अभवत् तेषु सेप्टेम्बरमासस्य द्वितीयसप्ताहे यात्रीकारविपण्यस्य दैनिकविक्रयविक्रयः ६३,००० यूनिट् आसीत्, वर्षे वर्षे २६% वृद्धिः, वर्षे वर्षे १८% वृद्धिः च अभवत्, उभयत्र द्विगुणं अङ्कवृद्धिः ।
"सितम्बरमासे विभिन्नाः प्रान्ताः क्रमशः कारप्रतिस्थापननीतयः प्रकाशितवन्तः, येन 'मूल्ययुद्धस्य' अन्तर्गतं उपभोक्तृणां प्रतीक्षा-दर्शन-भावना प्रभावीरूपेण न्यूनीकृता, नूतनकार-उपभोगस्य च सशक्ततया प्रचारः कृतः । नूतन-ऊर्जा-उत्पादानाम् वृद्धि-क्षमता ऐतिहासिक-अपेक्षां अतिक्रान्तवती, विशेषतः प्रवेशस्तरीयं विपण्यं, यत् समानमूल्येन प्रतिस्थापनक्रयणस्य उपभोक्तृमागधाः प्रभावीरूपेण उत्तेजिताः सन्ति, न केवलं उपभोक्तृणां वृद्धिः ' कारक्रयणस्य इच्छा, परन्तु 'सुवर्णनव-रजतदश' इत्यस्य विक्रयवृद्धौ दृढं प्रेरणाम् अपि प्रविशति।" चीनवाहनसञ्चारः संघस्य यात्रीकारबाजारसूचना संयुक्तशाखायाः प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
नवीन ऊर्जावाहनविपण्ये स्पर्धा तीव्रताम् अवाप्नोति
यथा यथा लेडो एल६०, ज़िजी आर ७, जिक्रिप्टन् ७एक्स इत्यादीनां समानस्थापनं मूल्यनिर्धारणं च युक्ताः उत्पादाः एकैकस्य पश्चात् अन्यस्य वितरिताः सन्ति, तथैव नूतन ऊर्जावाहनविपण्ये स्पर्धा अधिका तीव्रा अभवत् घरेलुरूपेण उत्पादितानां नूतनानां ऊर्जावाहनानां बहूनां संख्या मुख्यधारायां मूल्यपरिधिं प्रति प्रवहति यत् नूतन ऊर्जाविपण्यस्य प्रत्येकस्मिन् खण्डे नूतनाः विक्रयविजेतारः उद्भवन्ति वा?
वाङ्ग पेङ्गः चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् "नवीनमाडलस्य योजनेन वाहनविपण्यभागस्य वितरणं परिवर्तनं भविष्यति, तथा च केचन कारकम्पनयः नूतनमाडलेन सह अधिकं विपण्यभागं प्राप्तुं शक्नुवन्ति। तीव्रविपण्यप्रतिस्पर्धायां केचन न्यूनप्रतिस्पर्धायुक्ताः कम्पनयः कारकम्पनयः उन्मूलनस्य सामनां कर्तुं शक्नोति, अतः सम्पूर्णस्य उद्योगस्य एकीकरणं अनुकूलनं च प्रवर्धयति” इति ।
२०२४ तमे वर्षे युन्की-सम्मेलने हे क्षियाओपेङ्ग् इत्यनेन उक्तं यत् - "भविष्यत्काले मेजस्य उपरि अत्यल्पाः एव कार-कम्पनयः अवशिष्टाः भविष्यन्ति । नकआउट-परिक्रमेषु पदस्थापनस्य कुञ्जी अस्ति यत् ते प्रतिवर्षं १० लक्षं नवीन-ऊर्जा-वाहनानां उत्पादनं विक्रेतुं च शक्नुवन्ति वा इति .
ज्ञातव्यं यत् अधिकाधिकाः वाहनकम्पनयः उच्चस्तरीयबुद्धिमान् चालनकार्यं विकेन्द्रीकृत्य प्रायः २,००,००० युआन् मूल्यस्य मॉडलेषु आरभन्ते व्ययस्य न्यूनीकरणं, विपण्यस्य अन्वेषणं, विपण्यभागस्य वर्धनं च बुद्धिमान् वाहनानां विकासे नूतनाः प्रवृत्तयः अभवन् ।
"एते नवीनमाडलाः सामान्यतया बुद्धिमान् वाहनचालनकार्येषु बलं ददति तथा च बुद्धिमान् वाहनचालनप्रौद्योगिक्याः लोकप्रियतां अनुप्रयोगं च त्वरयिष्यन्ति। कारकम्पनयः बुद्धिमान् वाहनचालनक्षेत्रे अनुसन्धानविकासयोः निवेशं वर्धयिष्यन्ति तथा च सम्बन्धितप्रौद्योगिकीनां परिपक्वतां प्रगतिञ्च प्रवर्धयिष्यन्ति पेङ्गः चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् .
बृहत् मॉडल्-इत्यस्य बुद्धिमान् वाहनचालनस्य च संयोजनस्य विषये हे क्षियाओपेङ्ग् इत्यनेन अपि सकारात्मकं मनोवृत्तिः प्रकटिता यत् “आगामिषु ३६ मासेषु स्वायत्तवाहनचालने अन्ततः अन्तः बृहत् मॉडल्-प्रयोगेन प्रत्येकस्मिन् नगरे सर्वेषां वाहनचालनस्य अनुमतिः भविष्यति सर्वे अनुभविनो चालकः इव चालयन्ति ।
प्रतिवेदन/प्रतिक्रिया