समाचारं

cba preseason<shandong पुरुषबास्केटबॉलदलं शाङ्घाई 66:69, क्रिस 20 11 इत्यनेन विपर्यस्तम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सेप्टेम्बर् दिनाङ्के सीबीए-पूर्वऋतुः आरब्धः, ततः शाण्डोङ्ग-उच्चगति-पुरुष-बास्केटबॉल-दलस्य जूझौ-विभागे शङ्घाई-पुरुष-बास्केटबॉल-दलस्य सामना अभवत् अस्मिन् क्रीडने गाओ शियन्, गेली, विग्गिन्टन् च न उपस्थिताः आसन् एकमात्रः विदेशीयः खिलाडी मार्किस् क्रिसः आसीत् । शङ्घाई पुरुषबास्केटबॉलदलस्य केवलं एकः विदेशीयः खिलाडी डीजे विल्सनः पञ्जीकृतः अस्ति । अन्ते तृतीयचतुर्थांशे विद्युत्विच्छेदः जातः शाण्डोङ्ग-पुरुषबास्केटबॉल-दलः प्रतिद्वन्द्वी ६६:६९ इति समये पराजितः अभवत्, दुर्प्रारम्भं च प्राप्नोत्
क्रीडायाः आरम्भे शाण्डोङ्ग-दलेन क्रमशः अंकाः प्राप्ताः येन जू मेङ्गजुन् अपि बहिः गोलिकाप्रहारं कृतवान्, परन्तु शाङ्घाई-दलेन एकस्य पश्चात् अन्यस्य प्रतिआक्रमणं कृत्वा बिन्दु-अन्तरं ५ अंकं यावत् अनुसृत्य द्वितीयचतुर्थांशे जू मेङ्गजुन् त्रि-पॉइण्टर्-प्रहारं कुर्वन् आसीत्, चेन् पेइडोङ्ग्-इत्यनेन बहिः गोल-प्रहारः कृतः, शङ्घाई-नगरे सर्वे अपि प्रतिक्रियां दातुं समर्थाः अभवन्, द्वयोः पक्षयोः मध्ये स्कोरः गतिरोधः आसीत्, अर्धसमये अपि शाण्डोङ्ग्-इत्यनेन ४ अंकैः अग्रता आसीत्
द्वितीयपर्यन्तं द्वयोः पक्षयोः शूटिंग् प्रतिशतं न्यूनीकृत्य ते युद्धं कुर्वन्ति स्म गत ४ निमेषेषु शाण्डोङ्गः अचानकं एकं अंकं त्यक्त्वा एकस्मिन् क्वार्टर् मध्ये केवलं ९ अंकं प्राप्तवान् ४ अंकाः । क्रीडायाः अन्तिमे क्वार्टर् मध्ये ताओ हन्लिन्, चेन् पेइडोङ्ग च दलस्य अन्तः बहिश्च बिन्दु-अन्तरं संकुचितं कर्तुं साहाय्यं कृतवन्तौ, परन्तु शाङ्घाई-दलः एकस्य पश्चात् अन्यस्य प्रतिक्रियां दत्त्वा स्थितिं स्थिरं कृतवान् शाण्डोङ्ग-दलः बजर-स्थले त्रि-पॉइण्टर्-इत्येतत् चूकितवान्, अन्ततः... क्रीडा।
क्रीडायाः समये क्रिसः दृढं शारीरिकं फिटनेसं दर्शितवान् । यद्यपि घरेलुक्षेत्रे तस्य प्रथमः उपस्थितिः आसीत् तथापि तस्य आरम्भः सुदृढः आसीत्, ततः सः शाण्डोङ्ग-पुरुषबास्केटबॉल-दलस्य प्रथमेषु ७ अंकेषु आधिपत्यं कृतवान् । क्रीडायाः समये सः अनेके "टोकरी-विस्फोटक" डङ्क् अपि कृतवान्, येन नित्यं जयजयकारः आकृष्टः । सम्पूर्णे क्रीडने सः २० अंकानाम् ११ रिबाउण्ड् च द्विगुण-द्विगुणं कृतवान्, यत् क्रीडायां सर्वाधिकं स्कोरं प्राप्तवान् ।
ज्ञातव्यं यत् क्रीडायाः तृतीयचतुर्थांशे क्रिसः क्षेत्रात् बहिः आगमनानन्तरं सर्वचीनवर्गस्य शाण्डोङ्ग-दलः अनेतृत्वं विना अतीव अराजकरूपेण क्रीडति स्म शाङ्घाई-पुरुषबास्केटबॉल-दलेन स्थितिः लाभं गृहीत्वा १०-० धावनं कृत्वा एकस्मिन् एव अग्रतां प्राप्तवती । शाण्डोङ्ग-पुरुष-बास्केटबॉल-दलस्य घरेलु-क्रीडकानां कृते तेषां कृते क्रीडायाः लयस्य अनुकूलतां शीघ्रं कृत्वा स्वस्य सामर्थ्यं दर्शयितुं आवश्यकम् अस्ति ।
२१ दिनाङ्के १५:३० वादने शाण्डोङ्ग-पुरुषबास्केटबॉल-दलस्य आतिथ्यं जियाङ्गसु-दलस्य सामना भविष्यति ।
[उभयपक्षस्य दत्तांशः] ।
शङ्घाई : विल्सनस्य १४ अंकाः ८ रिबाउण्ड् च, वान मेङ्ग्लिन् १२ अंकाः, डोङ्ग हाओ १० अंकाः, लियू झेङ्गकिङ्ग् ८ अंकाः, लियू झेङ्ग् ६ अंकाः २ सहायताः च प्राप्तवन्तः
शाण्डोङ्गः - क्रिसस्य २० अंकाः ११ रिबाउण्ड् च, ज़ी ज़िजी इत्यस्य २ अंकाः, ६ रिबाउण्ड् च ६ असिस्ट् च, यू देहाओ १ अंकः ५ असिस्ट् च, ताओ हन्लिन् ७ अंकाः ४ रिबाउण्ड् च, हे सियु ७ अंकाः २ रिबाउण्ड् च, तथा च... चेन् पेइडोङ्ग् १६ अंकं ५ सहायतां च प्राप्तवान् ।
(लोकप्रिय समाचार qilu one point feng zihan)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया