समाचारं

नूतन ऊर्जावाहनानां कृते नूतनविकासावकाशानां स्वागतार्थं वाहन-पोतकर-प्राथमिकता-नीतयः अद्यतनाः भवन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ अस्माकं संवाददाता लु युए

अधुना एव २३ तमे किङ्ग्डाओ-शरद-अन्तर्राष्ट्रीय-वाहनप्रदर्शनम् अभवत् । अस्मिन् वर्षे वाहनप्रदर्शने ६०,००० वर्गमीटर् अधिकस्य आन्तरिकप्रदर्शनक्षेत्रं, प्रदर्शने प्रायः शतं ब्राण्ड्, प्रदर्शने च प्रायः सहस्रं काराः इत्यादीनां नेत्रयोः आकर्षकदत्तांशस्य अतिरिक्तं किङ्ग्डाओ लाओशानमण्डलस्य करकर्मचारिणः कर-ब्यूरो-संस्थायाः कार-व्यापारिणः, कार-कम्पनी-विक्रेतारः, कार-क्रेतारः च पृष्टवन्तः, कार-क्रयण-करस्य, वाहन-पोत-करस्य च प्राधान्य-कर-नीतीः विस्तरेण व्याख्याय, यत् घटनास्थले सुन्दरं दृश्यं जातम्

सूचना अस्ति यत् ऊर्जासंरक्षणस्य, उत्सर्जनस्य न्यूनीकरणस्य, नूतनानां ऊर्जावाहनानां विकासस्य च देशस्य सामरिक-आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दातुं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन, वित्त-मन्त्रालयेन, तथा च राज्य-कर-प्रशासनेन संयुक्तरूपेण... ऊर्जा-बचने तथा नवीन-ऊर्जा-वाहन-पोतानां कृते प्राधान्य-वाहन-पोत-कर-नीतीनां समायोजनस्य विषये नवीनतमसूचना, तथा च एतत् आधिकारिकतया 1 जुलाई, 2024 दिनाङ्के कार्यान्वितं भविष्यति।

उद्योगः सामान्यतया मन्यते यत् अस्याः नीतेः कार्यान्वयनेन मम देशे हरितयात्रायाः प्रवर्धनस्य, नूतनानां ऊर्जावाहनानां लोकप्रियतायाः च अधिकं दृढनिश्चयः दूरगामी च सोपानः भवति -बचना तथा नवीन ऊर्जावाहन उद्योगः ऊर्जासंरक्षणस्य विषये जनजागरूकतां वर्धयति, हरितयात्राविधिं चयनं कर्तुं समर्थं करोति, तथा च नवीन ऊर्जायाः व्यापकप्रयोगं सक्षमं करोति।

नवीननीतेः अनुसारं ऊर्जा-बचने नूतन-ऊर्जा-वाहनानां, जहाजानां च ये वाहन-पोत-कर-प्रोत्साहनस्य आनन्दं लभन्ते, तेषां अधिककठोर-तकनीकी-मानकानां पूर्तये आवश्यकता वर्तते |. नवीन ऊर्जावाहनानां क्षेत्रे प्लग-इन् (विस्तारित-परिधिसहितं) संकरयात्रीकारानाम् शुद्धविद्युत्चालनपरिधिः ४३ किलोमीटर् इत्यस्मात् न्यूनं न भवति इति सशर्तसमतुल्यसर्वविद्युत्माइलेजं प्राप्तुं अर्हति, तथा च शुद्धविद्युत्बसाः (द्रुतचार्जिंग् विहाय ) वाहनचालनस्य परिधिः २०० किलोमीटर् इत्यस्मात् न्यूनः नास्ति । तस्मिन् एव काले शुद्धविद्युत्वाहनानां प्लग-इन् संकरवाहनानां च शुद्धविद्युत्चालनपरिधिः अपि क्रमशः ८० किलोमीटर्, ५० किलोमीटर् च न्यूनः न भविष्यति इति निर्धारितम् अस्ति तदतिरिक्तं ईंधनकोशव्यापारवाहनानां शुद्धहाइड्रोजनचालनपरिधिः अपि ३०० किलोमीटर् अधिकं यावत् गन्तव्यः । एतेषां मानकानां सुधारस्य उद्देश्यं नवीन ऊर्जावाहन-उद्योगस्य प्रौद्योगिकी-प्रगतिः, विपण्य-प्रतिस्पर्धा च प्रवर्तयितुं, उद्योगस्य समग्र-विकासं च अधिक-पर्यावरण-अनुकूल-कुशल-दिशि प्रवर्धयितुं वर्तते

उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् एतस्य नीति-अद्यतनस्य उद्योगे व्यापकः दूरगामी च प्रभावः भविष्यति ।

प्रथमं, एतत् नूतन ऊर्जावाहनानां क्रयण-उपयोग-व्ययस्य महतीं न्यूनीकरणं करोति, उपभोक्तृणां क्रयण-इच्छां प्रत्यक्षतया उत्तेजयति, नूतन-ऊर्जा-वाहन-विपण्यस्य प्रवेश-दरं च त्वरयति यथा यथा अधिकाः उपभोक्तारः नूतनानां ऊर्जावाहनानां प्रति मुखं कुर्वन्ति तथा तथा नगरीयपरिवहनस्य हरितीकरणं न्यूनकार्बनीकरणं च अधिकं प्रवर्धयति, प्रमुखकारकम्पनीनां अनुसंधानविकासपरिवर्तनं चालयति, तथा च विपण्यां ऊर्जासंरक्षणस्य उत्सर्जनस्य न्यूनीकरणस्य च महत्त्वं सुदृढं करोति न केवलं जनसमुदायस्य यात्रा-आवश्यकतानां पूर्तये परिवहन-अर्थव्यवस्थायाः अग्रे विकासाय च पारिस्थितिकी-पर्यावरणस्य रक्षणं सुदृढं कर्तुं मानव-समाजस्य स्थायि-विकासे च योगदानं दातुं शक्नोति |.

उच्चनिर्गम उत्सर्जनयुक्तानां पारम्परिकानाम् ईंधनवाहनानां तुलने, नवीन ऊर्जावाहनानां, विशेषतः विद्युत्वाहनानां, संचालनकाले कुलनिर्गम उत्सर्जनं न्यूनीकृत्य वा अपि समाप्तं कृत्वा, ग्रीनहाउसप्रभावः क्रमेण न्यूनीकरोति, योगदानं ददति कार्बन तटस्थतायाः साक्षात्कारः, तथा च ईंधनवाहनानां तुलने, नवीन ऊर्जावाहनानां कृते न्यूनक्रयणव्ययस्य आवश्यकता भवति, यत् उपभोक्तृषु आर्थिकदबावं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति, प्राधान्ययुक्तवाहन-पोतकर-नीतिभिः सह सहकार्यं कृत्वा, उपभोक्तारः नूतन-ऊर्जा-चयनं कर्तुं अधिकं प्रवर्धयितुं शक्नोति वाहनम् ।

द्वितीयं, नीतीनां कार्यान्वयनेन नूतन ऊर्जावाहन-उद्योगे प्रबलं गतिः प्रविष्टा अस्ति । उच्चतर-तकनीकी-मानकानां सम्मुखे प्रमुखाः कार-कम्पनयः अनुसन्धान-विकासयोः निवेशं वर्धयिष्यन्ति, प्रौद्योगिकी-नवाचारं उत्पाद-उन्नयनं च प्रवर्धयिष्यन्ति, तस्मात् भयंकर-बाजार-प्रतिस्पर्धायाः सामना करिष्यन्ति, अपि च नवीन-ऊर्जा-वाहनानां प्रदर्शनं वर्धयितुं समाजे अधिकान् जनान् सक्षमान् कर्तुं च समर्थाः भविष्यन्ति | नवीन ऊर्जावाहनानां स्वीकृतिं मान्यतां च वर्धयितुं, नवीन ऊर्जावाहनानां उपभोक्तृविपण्यस्य विस्तारं कर्तुं, औद्योगिक-आर्थिक-निर्माणस्य स्तरस्य प्रभावी सुधारं प्राप्तुं च शक्नोति इदं सद्चक्रं न केवलं नवीन ऊर्जा वाहन-उद्योगस्य तीव्र-विकासं प्रवर्धयति, अपितु बैटरी, मोटर्, इलेक्ट्रॉनिक-नियन्त्रणानि इत्यादीनां प्रमुखघटकानाम्, तथैव चार्जिंग-सुविधानां, बुद्धिमान्-जाल-संयोजनानां च इत्यादीनां सम्बन्धित-औद्योगिक-शृङ्खलानां च समन्वित-विकासं चालयति, आर्थिकपरिवर्तनस्य उन्नयनस्य च नूतनावकाशान् प्रदातुं।

प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या अस्याः नीतेः कार्यान्वयनेन प्रमुखकारकम्पनयः नूतन ऊर्जावाहनानां वास्तविकसञ्चालनस्य दृष्ट्या नूतन ऊर्जावाहनानां तकनीकीदुर्बलतां दूरीकर्तुं लक्षितसंशोधनविकासं कर्तुं प्रेरयिष्यति, तथा च विभिन्नानां प्रमुखघटकानाम् प्रदर्शनं नवीन ऊर्जावाहनानां क्रूजिंग-परिधिं विस्तारयितुं, नवीन-ऊर्जा-वाहनानां क्रय-व्ययस्य अधिकं न्यूनीकरणाय, विपण्य-प्रतिस्पर्धां वर्धयितुं च उपायाः। तदतिरिक्तं मोटर-इलेक्ट्रॉनिक-नियन्त्रणस्य दृष्ट्या प्रौद्योगिक्याः सफलतायाः प्रगतिः अभवत्, येन विद्युत्-प्रणाल्याः कार्यक्षमतायां स्थिरतायां च महती उन्नतिः अभवत्, ऊर्जा-संरक्षणं उत्सर्जन-निवृत्तिं च सम्पन्नं कृत्वा नूतन-ऊर्जा-वाहनानां समग्र-प्रदर्शने व्यापक-सुधारं प्राप्तम् प्रौद्योगिकी-नवीनीकरणेन चालितः, नवीन-ऊर्जा-वाहन-उद्योग-शृङ्खलायां सम्बन्धित-क्षेत्राणां विकास-वेगः अधिकं त्वरितः अभवत्, येन सम्पूर्ण-व्यापक-औद्योगिक-प्रणाल्याः निर्माणं त्वरितम् अभवत्, चार्जिंग-जाल-कवरेजस्य अग्रे विस्तारं प्रवर्धितम्, तथा च, लोकप्रियतायाः अवसराः सृज्यन्ते नवीन ऊर्जावाहनानि।प्रतिक्रियापर्यावरणस्य स्थितिः।

अपि च, प्राधान्यवाहन-पोतकर-नीतीनां समायोजनं नूतन-ऊर्जा-वाहन-उद्योगस्य कृते देशस्य सामरिकं महत्त्वं, दृढं समर्थनं च प्रतिबिम्बयति |. नीतिमार्गदर्शनस्य माध्यमेन राज्यं समाजस्य सर्वान् क्षेत्रान् नूतनानां ऊर्जावाहनानां प्रचार-प्रयोगे भागं ग्रहीतुं प्रोत्साहयति, येन सर्वकारस्य, उद्यमानाम्, उपभोक्तृणां च मध्ये त्रिपक्षीयसम्बन्धस्य उत्तमस्थितिः निर्मीयते इदं संयुक्तं बलं न केवलं नूतन ऊर्जावाहन-उद्योगस्य तीव्र-उत्थानस्य प्रवर्धने सहायकं भविष्यति, अपितु राष्ट्रिय-कार्बन-तटस्थता-लक्ष्यस्य प्राप्त्यर्थं ठोस-आधारं अपि स्थापयिष्यति |.

अस्य नीतिसमायोजनस्य विषये बीजिंगबोलान् होङ्गडन् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धिका सुश्री नकानो इत्यस्याः कथनमस्ति यत् "वयं अस्य नीतिसमायोजनस्य अतीव स्वागतं कुर्मः, उच्चैः च वदामः। नूतनयुगे एकस्याः वाहनविपणनकम्पन्योः रूपेण बोलन होङ्गडन् इत्यनेन कृतम् अस्ति been committed to promote the marketing layout and penetration of new energy vehicle technology ऊर्जा वाहनविक्रयविपण्यं उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि आनेतुं शक्नोति "प्रभारी व्यक्तिः अवदत् यत् सः मन्यते यत् नीतीनां मार्गदर्शनेन नूतन ऊर्जावाहन-उद्योगः विकासाय व्यापकं स्थानं प्रारभ्यते, तथा च देशस्य कार्बन उत्सर्जनस्य साक्षात्कारः अधिकशक्तिं योगदानं ददाति।

सुश्री नकानो इत्यनेन अपि उक्तं यत् यथा यथा नवीन ऊर्जावाहनप्रौद्योगिकी परिपक्वा भवति तथा च विपण्यस्वीकृतिः वर्धते तथा तथा भविष्ये नगरीयपरिवहनस्य नूतनानां ऊर्जावाहनानां महती भूमिका भविष्यति। प्राधान्यवाहन-पोतकर-नीतीनां समायोजनेन निःसंदेहं एषा प्रक्रिया त्वरिता भविष्यति तथा च अधिकान् उपभोक्तृन् नूतनानां ऊर्जावाहनानां चयनं कर्तुं प्रोत्साहयिष्यति तथा च पर्यावरणसंरक्षणे संयुक्तरूपेण योगदानं दास्यति। सा स्पष्टतया अवदत् यत्, "वाहन-पोतकर-प्राथमिकता-नीतेः एतत् अद्यतनं न केवलं नूतन-ऊर्जा-वाहन-उद्योगाय अन्यः प्रमुखः लाभः, अपितु मम देशस्य कृते हरित-यात्रायाः प्रवर्धनार्थं, स्थायि-विकासस्य च महत्त्वपूर्णः उपायः अपि अस्ति । अस्माकं विश्वासस्य कारणम् अस्ति that with the continued guidance of the policy, चीनस्य विपण्यस्य च संयुक्तप्रयत्नेन नूतनः ऊर्जावाहन-उद्योगः अधिकसमृद्धस्य श्वः आरम्भं करिष्यति।”.

#नई ऊर्जा प्रौद्योगिकी#
प्रतिवेदन/प्रतिक्रिया