समाचारं

उष्णरूपेण स्थितः यमलः चॅम्पियन्स् लीग्-क्रीडायां प्रथमं गोलं कृतवान्, सः बार्सिलोना-क्लबस्य ऋतुस्य प्रथमपराजयं निवारयितुं असफलः अभवत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकाले यूरोपीयचैम्पियनशिप्-क्रीडायां प्रकाशमानः यमल् चॅम्पियन्स्-लीग्-क्रीडायां अन्यं माइलस्टोन् प्राप्तवान्, परन्तु तत् "माइलेज-दुःखदघटना" अभवत् ।
२० सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये २०२४-२०२५ तमस्य वर्षस्य यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमस्य तृतीय-क्रीडादिवसः अभवत् । ला लिगा-क्रीडायाः शक्तिशालिनः बार्सिलोना-क्लबः दूरस्थक्रीडायां लीग्-१-मोनाको-क्लबस्य विरुद्धं १-२ इति स्कोरेन पराजितः अभवत्, नूतनस्य सत्रस्य प्रथमा पराजयः च अभवत् ।
बार्सिलोना-क्लबस्य पराजयः प्रथमे १० निमेषेषु एव रोपितः । गोलकीपरः टेर् स्टेगेन् इत्यनेन पास-दोषः कृतः, तथा च केन्द्ररक्षकः एरिक् गार्शिया केवलं जापानी-अग्रेसरं ताकुमी-मिनामिनो-इत्येतत् अधः आनेतुं शक्नोति स्म यः पूर्वमेव पेनाल्टी-क्षेत्रस्य अग्रभागे एकपुरुषस्य आक्रमणं कृतवान् आसीत्, ततः रेफरी-द्वारा प्रत्यक्ष-लाल-कार्डेन प्रेषितः . षड्निमेषेभ्यः अनन्तरं फ्रांसदेशस्य किशोरी अक्ली उशे मोनाको-क्लबस्य अग्रतां दत्तवान् ।
गार्शिया प्रेषितः, येन क्रीडायाः मार्गः परिवर्तितः ।१० विरुद्धं ११ एकं गोलं पृष्ठतः, बार्सिलोना न त्यक्तवान् । २६ तमे मिनिट् मध्ये यमल् दक्षिणतः कटं कृत्वा निम्नशॉट् कृत्वा बार्सिलोना-क्लबस्य स्कोरं बद्धुं साहाय्यं कृतवान् । एतत् चॅम्पियन्स् लीग्-क्रीडायां यमलस्य प्रथमं गोलम् आसीत् ।
परन्तु संख्यात्मकरूपेण न्यूनतरं बार्सिलोना-नगरं अक्षतं पलायितुं असफलम् अभवत् । ७२ तमे मिनिट् मध्ये ते पृष्ठाङ्गणे कन्दुकं चोरयित्वा प्रतिहत्याम् अकरोत्, १८ वर्षीयः युवकः इलेनिहेना इत्यनेन एकं गोलं कृत्वा २-१ इति स्कोरः कृतः ।
दलं पृष्ठतः पतितम्, यमल् च स्वस्य करियरस्य प्रथमं चॅम्पियन्स् लीग् गोलं कृतवान्, येन बार्सिलोना-नगरं किञ्चित्कालं यावत् स्कोरं बद्धुं साहाय्यं कृतम् ।अस्मिन् ग्रीष्मकाले फ्लिक् इत्यनेन दलस्य प्रशिक्षकत्वेन कार्यं स्वीकृत्य बार्सिलोना-क्लबः पञ्चवारं लीग-विजयं प्राप्तवान् । फ्लिक् क्रीडायाः अनन्तरं स्पष्टतया अवदत् यत् रक्तपत्रेण क्रीडायाः मार्गः परिवर्तितः यत्, "वयं त्रुटयः कृतवन्तः, परन्तु वयं परिश्रमं कृतवन्तः। मोनाको-दलः महान् अस्ति, ते विजयं अर्हन्ति च क्रीडायाः अनन्तरं आशासे ते दृढतरमानसिकदृष्टिकोणेन अग्रिमलीगक्रीडायाः सज्जतां कर्तुं शक्नुवन्ति।
यमलः चॅम्पियन्स् लीग्-क्रीडायां प्रथमं गोलं आनन्दयितुं "जानुभ्यां न्यस्तवान्" । चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सीदलं पराजितम्, अपि च स्वस्य करियरस्य प्रथमं चॅम्पियन्स् लीग् गोलं कृतवान् यमलः अद्यापि बहवः बार्सिलोना-प्रशंसकानां आशां दत्तवान् । विगत ६ क्रीडासु यमलः ४ गोलानि कृतवान् ४ सहायताः च दत्तवान्, अस्मिन् ग्रीष्मकाले यूरोपीयचैम्पियनशिपतः बार्सिलोनापर्यन्तं स्वस्य उत्तमं रूपं विस्तारितवान् स्पेनदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं मोनाको-देशः क्रीडायाः पूर्वं सप्ताहे प्रायः प्रतिदिनं यमलस्य रक्षणं कथं कर्तव्यमिति अध्ययनं करोति स्म, परन्तु तदपि तेषां स्कोरः युवा प्रतिभाशाली आसीत्
क्रिस्टियानो रोनाल्डो इत्यनेन अद्यतनसाक्षात्कारे यमलस्य प्रशंसा कृता सः अवदत् यत् "मया यमलस्य उत्कृष्टप्रतिभा दृष्टा। अहं मन्ये सः अस्याः पीढीयाः उत्तमक्रीडकानां मध्ये एकः भविष्यति।"
प्रतिवेदन/प्रतिक्रिया