समाचारं

राष्ट्रियफुटबॉलप्रतिद्वन्द्विनः युद्धात् पूर्वं प्रशिक्षकान् परिवर्तयन्ति! आस्ट्रेलियादेशस्य प्रशिक्षकः अलेक्जेण्डर्-आर्नोल्ड् इत्यनेन राजीनामा दत्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यिंग लुयाङ्ग

चित्रं अर्नोल्ड् विजन चाइना इत्यस्य सौजन्येन

२० सेप्टेम्बर्-मासस्य प्रातःकाले आस्ट्रेलिया-देशस्य फुटबॉल-सङ्घः आधिकारिकतया घोषितवान् यत् राष्ट्रिय-दलस्य प्रशिक्षकस्य अर्नोल्ड्-इत्यस्य त्यागपत्रं फुटबॉल-सङ्घस्य अनुमोदनं कृतम् विश्वकप-क्वालिफायर-क्रीडायाः एशिया-देशस्य शीर्ष-१८ मध्ये कङ्गुर-दलस्य दुर्गतिः अभवत् .समूहे एकमेव दलम् अपि अस्ति यत् गोलं न कृतवान्। अक्टोबर्-मासस्य १० दिनाङ्के विश्वकप-क्वालिफाइंग्-क्रीडायाः अग्रिम-परिक्रमे आस्ट्रेलिया-देशः चीन-देशस्य पुरुष-फुटबॉल-दलस्य गृहे एव सम्मुखीभवति ।

अर्नोल्ड् २०१८ तमस्य वर्षस्य अगस्तमासात् आरभ्य आस्ट्रेलिया-देशस्य पुरुषाणां राष्ट्रियदलस्य मुख्यप्रशिक्षकरूपेण कार्यं कृतवान्, २००६ तः २००७ पर्यन्तं संक्षेपेण अन्तरिमप्रशिक्षकरूपेण कार्यं कृत्वा तस्य द्वितीयः कार्यकालः कतारदेशे विश्वकपक्रीडायां आर्नोल्ड् आस्ट्रेलिया-दलस्य नेतृत्वं कृत्वा समूहे द्वितीयस्थानं प्राप्तवान्, ततः १/८ अन्तिमपक्षे अर्जेन्टिना-देशेन सह १:२ इति स्कोरेन पराजितः, यः पश्चात् चॅम्पियनशिपं प्राप्तवान्

भूमिकातः पदत्यागस्य निर्णये अर्नोल्ड् अवदत् यत् - "ऑस्ट्रेलिया-राष्ट्रियदलस्य मुख्यप्रशिक्षकः भवितुं मम करियरस्य पराकाष्ठा, सच्चिदानन्दः च अभवत् । अहम् अस्माकं उपलब्धिषु अविश्वसनीयतया गर्वितः अस्मि - अभिलेखभङ्गात् आरभ्य नूतनप्रतिभानां विकासपर्यन्तं to वैश्विकमञ्चे इतिहासं निर्मातुं मया निश्चयः कृतः यत् नूतननेतृत्वेन दलस्य अग्रे नेतृत्वस्य समयः अस्ति तथा च अहं खिलाडयः, मम कर्मचारिणः, फुटबॉल-ऑस्ट्रेलिया-देशः, अस्माकं भावुक-प्रशंसकानां च अचञ्चल-समर्थनस्य कृते मम हार्दिकं कृतज्ञतां प्रकटयितुम् इच्छामि |. समर्थनम् आस्ट्रेलिया-देशस्य राष्ट्रियदलस्य भविष्यं उज्ज्वलम् अस्ति, तेषां महत्फलं निरन्तरं प्राप्स्यति इति मम विश्वासः अस्ति” इति ।

आर्नोल्ड् इत्यनेन आस्ट्रेलिया-दलस्य मुख्यप्रशिक्षकत्वेन राजीनामा दत्तस्य अनन्तरं आस्ट्रेलिया-देशस्य फुटबॉल-सङ्घस्य मुख्याधिकारी जेम्स् जॉन्सन् तत्क्षणमेव आस्ट्रेलिया-देशस्य फुटबॉल-क्रीडायां अर्नोल्ड्-इत्यस्य योगदानस्य धन्यवादं दत्त्वा वक्तव्यं प्रकाशितवान्, नूतन-प्रशिक्षकस्य अभ्यर्थिनः निर्धारणं च सर्वोच्च-प्राथमिकता इति च अवदत्

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया