समाचारं

चतुर्थः विश्व ताईची चॅम्पियनशिपः : चीनीयः युवा डेङ्ग झिक्सुआन् द्विगुणं उपाधिं प्राप्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : चतुर्थ विश्व ताई ची प्रतियोगिता (शीर्षक)
चीनीयः युवकः डेङ्ग झीक्सुआन् द्विगुणमुकुटं प्राप्तवान् (विषयः)
पीपुल्स डेली, बीजिंग, १९ सितम्बर (रिपोर्टर ली यान्फेई) अद्यैव सिङ्गापुरे आयोजिते चतुर्थे विश्व ताईची चॅम्पियनशिपे चीनीय वुशुदलस्य युवा खिलाडी डेङ्ग झीक्सुआन् इत्यनेन महिलानां सरलीकृत ३२ शैल्याः ताईची तलवारः स्वस्य ठोसमूलभूतेन सह विजयः प्राप्तः कौशलं तथा च स्थाने एव उत्तमं प्रदर्शनं ताई ची तथा वु स्टाइल ताई ची (४६ शैल्याः) इत्येतयोः आयोजनयोः विजेता।
अन्तर्राष्ट्रीयवुशुसङ्घेन आयोजितस्य आधिकारिककार्यक्रमस्य रूपेण विश्वताईचीचैम्पियनशिप्स् विश्वस्य अभिजातताईचीक्रीडकानां कृते संवादं कर्तुं प्रतिस्पर्धां च कर्तुं मञ्चं प्रदाति अस्मिन् स्पर्धायां ३२ देशेभ्यः प्रदेशेभ्यः च ३२० तः अधिकाः प्रतियोगिनः भागं गृह्णन्ति । चीनीदलेन १० स्पर्धासु स्पर्धां कर्तुं कुलम् ८ खिलाडयः प्रेषिताः, कुलम् १० स्वर्णपदकानि च प्राप्तवन्तः ।
क्षेत्रे चीनीयदलस्य क्रीडकानां अद्भुतप्रदर्शनेन नूतनयुगे चीनीयक्रीडकानां उच्चभावना उद्यमशीलता च प्रदर्शिता। डेङ्ग झीक्सुआन् केवलं १४ वर्षीयः अस्ति, सः ६ वर्षे युद्धकलानां अभ्यासं आरब्धवान् ।सः युद्धकलानां ताई ची इत्यस्य षष्ठपीढीयाः उत्तराधिकारी अस्ति । क्रीडायाः अनन्तरं सा अवदत् यत् - "अहं प्रतिस्पर्धात्मकशक्तिः पारम्परिकसंस्कृतेः च एकीकरणं प्रवर्तयितुं परिश्रमं करिष्यामि तथा च ताईची इत्यस्य अद्वितीयं आकर्षणं विश्वे दर्शयिष्यामि" इति
ताईची चीनस्य उत्तमपारम्परिकसंस्कृतेः निधिः अस्ति यत् इदं मानवतायाः अमूर्तसांस्कृतिकविरासतां यूनेस्कोप्रतिनिधिसूचौ समाविष्टम् अस्ति तथा च विश्वे व्यापकरूपेण प्रसारितम् अस्ति ताईची इत्यस्य विकासः देशस्य सांस्कृतिकमृदुशक्तिवर्धनार्थं, चीन-विदेशीयविनिमयस्य प्रवर्धनार्थं, मानवस्वास्थ्यस्य कल्याणस्य च उन्नयनार्थं अनुकूलः अस्ति
स्रोतः - जनदैनिकः
प्रतिवेदन/प्रतिक्रिया