समाचारं

टोक्यो ओलम्पिकविजेता चेन् युफेई विदेशे अध्ययनार्थं गतः? सत्यं तु एतत् यत् सा इन्डोनेशियादेशे आङ्ग्लप्रशिक्षणवर्गे पञ्जीकरणं कृतवती

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता गाओ हुआशेंग

२० सितम्बर् दिनाङ्के चेन् युफेइ इत्यस्य स्टूडियो इत्यनेन चेन् युफे इत्यस्य विद्यालये प्रथमदिनस्य विडियो स्थापितः, तत्सहितं पाठः "स्टडी एब्रोड् डायरी" इति आधिकारिकतया ऑनलाइन-प्रक्षेपणं जातम्, सा च प्रथमवारं ओबि-द्वीपे अवतरत्

"चेन् युफेई आस्ट्रेलियादेशे अध्ययनार्थं गता" तथा च "चेन् युफेई विद्यालयं गता" इति चेन् युफेइ इत्यस्य स्टूडियोतः अस्मिन् विडियोमध्ये प्रकाशिता सूचना बहवः जनाः अनुमानं कृतवन्तः यत् चेन् युफेई विदेशे (ऑस्ट्रेलियादेशे) स्वस्य अध्ययनस्य करियरं आरब्धवती अस्ति वा इति।

पेरिस-ओलम्पिक-चक्रस्य समाप्तेः अनन्तरं चेन् युफेई एकदा पेरिस-ओलम्पिक-चक्रस्य दबावं प्रकटयितुं लेखं स्थापितवती, यत्र तस्याः दीर्घकालं यावत् विश्रामस्य आवश्यकता अस्ति इति व्यक्तं कृत्वा, स्वस्य वेइबो-उपनाम "चेन् युफेइ अवकाशे" इति परिवर्त्य अवदत् जगत् एतावत् विशालं, अहं गत्वा द्रष्टुम् इच्छामि, जीवनम् एतावत् दीर्घम् अस्ति, भवन्तः अवश्यमेव स्थगितुं साहसं कुर्वन्तु विदाई अग्रिमे समये अस्माभिः सम्यक् मिलितव्यम्। तदनन्तरं सा बैडमिण्टन् विश्वसङ्घस्य कृते रैङ्किंग् लॉक् कृते आवेदनं कृत्वा परिवारेण सह अवकाशयात्राम् आरब्धवती । भविष्ये सा क्रमेण स्पर्धायाः बहिः क्षीणः भवितुम् अर्हति इति बहवः प्रशंसकाः अनुमानं कुर्वन्ति ।

परन्तु यदा चाओ न्यूजस्य संवाददाता चेन् युफेइ इत्यस्य पितरं चेन् झे इत्यस्मै पुष्टिं पृष्टवान् तदा सः अवदत् यत् चेन् युफेइ केवलं आङ्ग्लप्रशिक्षणवर्गे एव पञ्जीकरणं कृतवती अस्ति चेन् युफेई अद्यापि स्वस्य भविष्यस्य अध्ययनस्य, जीवनस्य, क्रीडावृत्तेः च व्यवस्थां कथं कर्तव्यमिति विचारयति। तथा अद्यापि न निर्णयः कृतः आसीत्।

"इदं स्थानीयं आङ्ग्लप्रशिक्षणवर्गम् अस्ति, यत् प्रायः षष्टिः वा सप्ततिदिनानि यावत् चलति" इति चेन् झे इत्यनेन उक्तं यत् पेरिस-ओलम्पिक-क्रीडायाः प्रशंसा-कार्यक्रमे भागं ग्रहीतुं गृहं प्रत्यागत्य परिवारः किञ्चित्कालं यावत् क्रीडितुं बहिः गतः तेषां पुत्री प्रान्तीयदले प्रवेशानन्तरं परिवारस्य कृते समयः। पश्चात् चेन् युफेई अवकाशार्थं विदेशं गत्वा तत्र आङ्ग्लप्रशिक्षणवर्गे पञ्जीकरणं कृतवान् ।

तदतिरिक्तं चाओ न्यूज-सञ्चारकर्तृणां मते चेन् युफेइ इत्यस्य स्टूडियो-लेखे "ओबि-द्वीपः" इन्डोनेशिया-देशस्य मालुकु-द्वीपेषु स्थितः लघुद्वीपः भवितुम् अर्हति

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया