समाचारं

शेन्झेन् मैराथन-दौडस्य आवेदकानां संख्या एकलक्षाधिका अस्ति, नूतनं उच्चतमं भवति च एतत् बन्दुकं डिसेम्बर्-मासस्य प्रथमे दिने आरभ्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, २० सितम्बर २०२४ (शेन्झेन् विशेष आर्थिक क्षेत्र दैनिक संवाददाता वू मेंगफेई) १९ सितम्बर दिनाङ्के शेन्झेन् इत्यनेन क्रीडायाः + संस्कृतिस्य अन्यस्य भव्यस्य आयोजनस्य आरम्भः कृतः - "शेन्झेन् मैराथन दशकं भवतः कृतज्ञतायाः" २०२४ शेन्झेन् मैराथन ब्राण्ड् प्रचारः भविष्यति शेन्झेन् रेडियो तथा दूरदर्शनसमूहे आयोजितम्। आयोजनं "सिफारिश + सैलून" इत्यस्य रूपं संयोजयति यत् विगतदशवर्षेषु शेन्झेन् मैराथनस्य गौरवपूर्ण-इतिहासस्य समीक्षां करोति, अपि च क्रीडा-भावनायाः उत्तराधिकारं प्राप्तुं प्रचारं च करोति तथा च अधिकान् जनान् मैराथन्-क्रीडायां सम्मिलितुं प्रेरयति।

शेन्झेन् इन्वेस्टमेण्ट् कण्ट्रोल् स्पोर्ट्स् इवेण्ट् डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः याओ युआनमिङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे शेन्झेन् मैराथन् इत्यस्य कृते कुलम् १०५,३६७ जनाः पञ्जीकरणं कृतवन्तः, यत् अभिलेखात्मकं उच्चतमम् अस्ति। "नवयुगः, नवीनः शेन्झेन् मैराथन" इति विषयेण सह "प्रत्येकं कदमम् अद्भुतम् अस्ति" इति नारेण सह, एतत् आयोजनं पञ्च प्रमुखपक्षेषु अभिनवरूपेण उन्नयनं भविष्यति: प्रतियोगितास्तरः, ब्राण्डमूल्यं, नगरीयप्रभावः, आयोजनसेवाः, प्रौद्योगिकीप्रस्तुतिः च, यस्य उद्देश्यं भवति विश्वस्य धावकानां कृते सुरक्षितं, अधिकप्रौद्योगिकीयुक्तं, उच्चगुणवत्तायुक्तं, सुखदं, अधिकं हृदयस्पर्शीं च प्रतियोगितानुभवं आनेतुं।

प्रतियोगितायाः अतिरिक्तं अस्मिन् वर्षे शेन्झेन् मैराथन् एक्स्पो, दान शेन्झेन् मैराथन, ट्रैक गैस स्टेशन, शेन्झेन् मैराथन फोटोग्राफी प्रतियोगिता, शेन्झेन् मैराथनस्य हवाई दृश्यं, व्यावसायिकधावकानां संग्रहः, मिनी रन (बालानां कृते मिनी रन) इत्यत्र अपि केन्द्रीभूता भविष्यति ), शीर्षदशसहायकक्रियाकलापानाम् अन्तर्गतं ऑनलाइन शेन्झेन् मैराथन्, क्रीडाकार्निवलः, ५कि.मी.

प्रचारसम्मेलने शेन्झेन् टेनिस् गोल्डन् फ्लावर तथा पेरिस् ओलम्पिक रजतपदकविजेता वाङ्ग ज़िन्यु इत्येतौ लघुविडियोकॉलं रिकार्ड् कर्तुं विशेषतया आमन्त्रितः। अस्मिन् वर्षे शेन्झेन्-मैराथन्-क्रीडायाः आरम्भः डिसेम्बर्-मासस्य प्रथमे दिने बन्दुकस्य गोलीकाण्डेन भविष्यति ।

प्रतिवेदन/प्रतिक्रिया