समाचारं

मेली : चिन्ता-रहितः मधुशाला

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं मम भर्तुः सहपाठिः वुहानतः प्रशिक्षणार्थं शाङ्घाईनगरम् आगतः, अतः सः प्रतिरात्रं तया सह खादितुम्, पिबितुं च बहिः गच्छति स्म, रात्रौ द्वादशवादनस्य अनन्तरं यावत् पुनः न आगच्छति स्म पश्चात् अहं भागं ग्रहीतुं आमन्त्रितः, परन्तु प्रथमं न अस्वीकृतवान् किं भवद्भिः सहपुरुषैः आरामं कृत्वा गपशपं कर्तुं न श्रेयः । फलतः तस्य सहपाठिः अवदत् यत् सः मां बहुवर्षेभ्यः न दृष्टवान्, अस्मिन् समये मां मिलितुं आशां कृतवान् यतः सः परदिने वुहाननगरं गमिष्यति इति।
खैर, सर्वैः एवम् उक्तम्। भोजनमेजस्य समीपे अहं एकमात्रः महिला आसीत्, पुरुषाणां रात्रिभोजने भागं गृह्णामि स्म, अतः अहं केवलं खादितवान्, पिबन्, कथाः शृणोमि स्म । चत्वारः पुरुषाः उच्चविद्यालयस्य सहपाठिनः सन्ति, वुहाननगरस्य तान् विहाय ते सर्वे शाङ्घाईनगरे निवसन्ति । व्यापारिणौ शोचति स्म यत् व्यापारं कर्तुं कठिनम् अस्ति, तेषां बालकानां कृते विदेशे अध्ययनार्थं बहु व्ययः अभवत् अधुना ते जीवनयापनार्थं पूर्णतया स्वस्य पुरस्कारस्य उपरि अवलम्बन्ते। कार्ये दुष्टवस्तूनाम् विषये द्वौ निगमकर्मचारिणौ शिकायतवन्तौ। कार्यात्, परिवारात्, फिटनेसपर्यन्तं, अन्तर्राष्ट्रीयकार्यादिषु विषयेषु इच्छानुसारं परिवर्तनं कर्तुं शक्यते। निष्पद्यते यत् यदा कश्चन पुरुषः गपशपं करोति तदा सः अत्यन्तं प्रियः भवति सः अवश्यमेव भिन्नः पक्षः यत् भवन्तः प्रायः गृहे न पश्यन्ति ।
गपशपं कुर्वन् कश्चन सहसा मां पातुं, पिबितुं च स्मारितवान् । इदं प्रतीयते यत् गपशपः समयस्य अपव्ययः, पानम् एव वास्तविकं वस्तु। तेषां पानस्य शैली अतीव सज्जना अस्ति तथा च आरम्भे चषकं पूरयितुं विहाय यः कोऽपि पश्चात् पिबितुं इच्छति सः केवलं स्वयमेव पूरयितुं शक्नोति। मम सङ्गणकस्य सहचराः सर्वदा अधिकं पेयपानकर्तारः आसन्, अतः ते चायं प्रति परिवर्तनात् पूर्वं केवलं लघुकाचद्वयं पिबन्ति स्म । अहं मन्ये यदि पानशैली एतादृशी अस्ति तर्हि भोजनस्य एकप्रकारस्य "संशोधनम्" इति गणयितुं शक्यते। मम गृहनगरे पेयशैली बहु अधिका अभिमानी अस्ति, येन लघुपानकर्तारः जनाः भयभीताः भवन्ति ।
यावत् होटेलस्य परिचारकः कार्यात् अवतरितुं प्रवृत्तः इति स्मारयितुं न आगतः तावत् यावत् अनेकाः पुरुषाः गपशपं कृतवन्तः । अहम् अन्ते अवगच्छामि यत् चलचित्रेषु टीवी-नाटकेषु च जापानीपुरुषाः कार्यात् अवतरित्वा पेयपानार्थं इजाकाया गन्तुं किमर्थं रोचन्ते, गृहं गन्तुं त्वरितम् न भवन्ति। पुरुषाः खलु श्रान्ताः, परन्तु ते प्रायः अभिव्यक्तिं कर्तुं बहु कुशलाः न भवन्ति । तेषां पानम्, गपशपं च दृष्ट्वा अहं पूर्वमेव गुप्तरूपेण मम पतिं काले काले पेयस्य, गपशपस्य च क्रीडायाः आयोजने समर्थनं कृतवान् । जनानां कतिपयानां मित्राणां आवश्यकता अवश्यं भवति, यद्यपि ते उचित-मौसम-मित्राः सन्ति, गपशपं, बकवासं च तनाव-निवारणस्य उत्तमः उपायः भवितुम् अर्हति ।
स्त्रियः वस्तुतः समानाः एव सन्ति। अधुना एव एकस्याः मित्रस्य लघुशल्यक्रिया कृता, ततः परं तस्याः विषादः, आत्मानं उत्थापयितुं असमर्थः च अभवत् । एकमासद्वयं वा शान्तपुनर्प्राप्तेः अनन्तरं अन्ततः अहं तत् सहितुं न शक्तवान्, केभ्यः भगिनीभिः सह एकस्मिन् मधुशालायां मिलितुं समयं कृतवान् । गपशपस्य समये सः मध्यमवयस्कः स्वस्य लज्जां दर्शितवान् । शल्यक्रियायाः परिणामान् वदन् अन्यः भगिनी रात्रिभोजसमये आक्रोशितवती यत् यतः तस्याः हृदयं पेसमेकर-युक्तं भवति, तस्मात् प्रतिरात्रं निद्रां गच्छन्ती वक्षःस्थले सर्वदा असहजतां अनुभवति, सा केवलं अर्धं शयनं कर्तुं शक्नोति इति अन्यः व्यक्तिः अवदत् यत् सः किञ्चित्कालपूर्वं कन्दुकक्रीडायां यदृच्छया पतितः, तस्य काठिन्यस्य मेरुदण्डस्य भङ्गः अभवत् सः अस्थिसीमेण्टं पूरयितुं चिकित्सालयं गतः, वेदना एतावता दुःखदः आसीत् यत् सः द्वौ वा त्रीणि वा यावत् कटिम् ऋजुं कर्तुं न शक्तवान् मासान्, तस्य गतिः च वृद्धायाः इव मन्दः आसीत् । इदं यथा व्याकुलभगिन्यः शिकायतुं समूहं निर्मितवन्तः आगच्छतु, जयजयकारः! बीयरः वा रसः वा इति न कृत्वा वयं यत् इच्छामः तत् चिन्तानां निवारणं कृत्वा अस्मान् सुखं जनयति इति वातावरणम् । महत्त्वपूर्णं यत् यदा वयं गपशपं कर्तुं बहिः आगच्छामः तदा सर्वे तत्क्षणमेव सुचारुतरं अनुभवन्ति।
अद्यापि जनानां बलं प्राप्तुं चलत्वं भवितुमर्हति। तदेव दैनन्दिनजीवनं स्थिरं दृश्यते, परन्तु वस्तुतः ऊर्जां उपभोगयति । कालान्तरे अहं विषादग्रस्तः भवति। अतः, अहं weibo इत्यत्र एकं पोस्ट् दृष्टवान् यत् सर्वेभ्यः स्वं कथं सुखी कर्तुं शक्यते इति विषये चर्चां कुर्वन्तु इति सर्वाधिकं पसन्दं कृतं टिप्पणी मित्रैः सह गपशपं कर्तुं भोजनं च कर्तुं बहिः गन्तुम्।
अधुना एव अहं हेमिङ्ग्वे इत्यस्य जीवनवृत्तान्तं पठितवान् तदा ज्ञातवान् यत् सः फिट्जर्लाड् इत्यनेन सह, यः कलाकारः तस्य आविष्कारं कृतवान्, सः पेरिस्-नगरस्य रु डी लैम्ब्रे-इत्यत्र एकस्मिन् बिस्ट्रो-मध्ये मिलितवन्तौ । १९२५ तमे वर्षे मेमासस्य मासः आसीत् ।२६ वर्षीयः हेमिङ्ग्वे इत्ययं साहित्यजगति एव प्रविष्टवान् आसीत् यत् सः एतावत् दरिद्रः आसीत् यत् सः प्रतिदिनं द्वौ भोजनस्य स्थाने त्रीणि भोजनानि खादितुम् अशक्नोत् तथा "द ग्रेट गैट्स्बी" इति प्रकाशनानन्तरं धनी। परन्तु तौ मद्यस्य व्यसनं कृतवन्तौ, मधुशालासु समयं व्यतीतवान्, एकस्य पश्चात् अन्यस्य काचस्य व्हिस्की पिबतः च आस्ताम् । हेमिङ्ग्वेः पेरिस्-नगरं स्वजीवनस्य सुखदतमः समयः इति स्मरणं कृतवान्, तस्य पार्श्वे स्वस्य प्रियं प्रथमपत्नी हैड्ले, तस्य निकटमित्रं फिट्जर्लाड् च यया सह सः लेखनस्य विषये पिबितुं, वार्तालापं कर्तुं च शक्नोति स्म फिट्जर्लाड् हेमिङ्ग्वे इत्यस्य अनुशंसा कृत्वा तस्य सम्पादकस्य पर्किन्स् इत्यनेन सह परिचयं कृतवान् । तदनन्तरवर्षे हेमिंग्वे इत्यस्य "द सन आल्सो राइज्स्" इति ग्रन्थः पर्किन्स् इत्यनेन प्रकाशितः, साहित्यजगति च प्रसिद्धः अभवत् । पेरिस्-नगरस्य समयः खलु अद्भुतः आसीत्, हेमिंग्वे-युवकः लम्बोदरः, पराक्रमी, सुन्दरः च आसीत्, तस्य प्रेम्णः मैत्री च तस्य जीवनस्य चरमसीमाम् अवाप्तवान् आसीत् , आशा-ऊर्जा-पूर्णम्। लेखकद्वयं मिलित्वा पिबति स्म यद्यपि हेमिङ्ग्वे इत्यस्य साहसिकं पेयशैली आसीत् तथापि सः तदापि संयमं कर्तुं जानाति स्म यद्यपि फिट्जर्लाड् दुर्बलः इव आसीत् तथापि सः अनियंत्रितरूपेण पिबति स्म, प्रायः मत्तः भवति स्म एतादृशाः समानविचाराः मित्राणि अन्ते विच्छिन्नाः इति अतीव दुःखदम् । कस्यचित् दीर्घकालं यावत् रोचते इति कठिनं भवति, अतः मम निःश्वासः अस्ति यत् "यदि जीवनं प्रथमवारं मिलितस्य इव अस्ति" इति। प्रेम वा मैत्री वा, अधिकतया कश्चन व्यक्तिः एव यात्रायै भवतः सह गच्छति ततः समाप्तः भवति। वृद्धावस्थायां स्मरणं कुर्वन् कटुतां, मसालेदारतां, अम्लतां च छानयामि, केवलं माधुर्यं त्यक्त्वा । यदि हेमिङ्ग्वे इत्यस्य पुनः कार्यं स्यात् तर्हि अद्यापि सः हैड्ले-फिट्जर्लाड्-योः हानिः भविष्यति इति न संशयः ।
मार्गे नूतनाः जनाः अस्माभिः सह निरन्तरं सम्मिलिताः भवन्ति नूतनं रोचते, पुरातनं च अरुचिकरं भवति इति मानवस्य स्वभावः इव दृश्यते। खैर, जीवनं सामान्यतया एतादृशं भवति यदा भवन्तः सुखिनः अथवा दुःखिताः भवन्ति तदा मित्राणि पातुं, गपशपं कर्तुं च अतीव उत्तमम्। (मेरी) ९.
प्रतिवेदन/प्रतिक्रिया