समाचारं

नासा-संस्था "गुप्तमहिलाभ्यः" महता धूमधामेन पदकं प्रयच्छति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनप्रसारणनिगमस्य (abc) १९ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बुधवासरे कैपिटलहिल्-नगरे आयोजिते पुरस्कारसमारोहे अमेरिकी-वायु-अन्तरिक्ष-क्षेत्रे योगदानस्य स्वीकारार्थं कतिपयानां कृष्णवर्णीयानाम् महिलागणितज्ञानाम्, एरोस्पेस्-इञ्जिनीयराणां च काङ्ग्रेस-स्वर्णपदकं प्रदत्तम् २० शताब्द्याः अन्तरिक्षदौडस्य समये योगदानं कृतम् ।
राष्ट्रियवायुयानशास्त्रस्य अन्तरिक्षप्रशासनस्य (नासा) सर्वोच्चनागरिकसम्मानेन पुरस्कृतानां मध्ये त्रीणि महिलाः सन्ति ये स्वर्गं गता: नासा-संस्थायाः "गुप्त-आकृतयः" इति नाम्ना प्रसिद्धाः - नासा-संस्थायाः प्रथमा कृष्णवर्णीया महिला अभियंता मैरी डब्ल्यू जैक्सन्, गणितज्ञः कैथरीन जॉन्सन्, डोरोथी च वौन् । तेन प्रथमस्य अमेरिकन-अन्तरिक्षयात्रिकस्य कृते पृथिव्याः परिभ्रमणस्य सफलतायाः मार्गः प्रशस्तः अभवत् ।
समाचारानुसारम् अस्मिन् मासे १८ दिनाङ्के आयोजितस्य पुरस्कारसमारोहस्य २०१९ तमे वर्षे "गुप्त आकृतयः काङ्ग्रेसस्वर्णपदककानूनम्" पारितस्य पञ्चवर्षं गतम् अस्ति। अमेरिकीसदनस्य अध्यक्षः माइक जॉन्सन् समारोहे अवदत् यत् - "अस्माभिः अस्य क्षणस्य कृते बहुकालं प्रतीक्षितम्। एतत् बहुकालपूर्वं जातम्। तस्मिन् समये देशः वर्णेन, लिङ्गेन च विभक्तः आसीत्। परन्तु एताः महिलाः एकं स्थाने पदानि स्थापयितुं साहसं कृतवन्तः यत्र तेषां पूर्वं स्वागतं नासीत्, अस्माकं देशस्य रॉकेटप्रक्षेपणस्य, अन्तरिक्षयात्रिकाणां, अन्तरिक्षस्य अन्वेषणस्य, देशस्य उड्डयनस्य च आधारं स्थापयित्वा।" सः अपि अवदत् यत् "यद्यपि ते सर्वदा 'गुप्ताः आकृतयः' इति उच्यन्ते तथापि अस्माभिः केवलं न केवलं अवलोकनीयम् एताः महिलाः अमेरिकन-अन्तरिक्ष-अन्वेषणस्य कथायाः भागत्वेन "यतो हि एताः महिला-इञ्जिनीयराः गणितज्ञाः च एव वास्तवतः कथां लिखन्ति, समाचारानुसारं २०१६ तमे वर्षे प्रदर्शितं "hidden figures" इति चलच्चित्रम् एतासां त्रयाणां कृष्णवर्णीयानाम् आधारेण निर्मितम् अस्ति अमेरिकी-सोवियत-अन्तरिक्षदौडस्य पृष्ठभूमिं चित्रयन् निम्नलिखितम् अन्तरिक्षयात्रिकस्य पलायने सफलतया सहायतायाः पौराणिककथा अस्ति । एतत् चलच्चित्रं शेटर्ली इत्यस्य २०१६ तमे वर्षे प्रकाशितस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति तथा च "बेस्ट् पिक्चर" इत्यस्य आस्कर-पुरस्काराय नामाङ्कितम् ।
नासा-प्रशासकः बिल् नेल्सनः अपि एतासां महिलानां श्रद्धांजलिम् अर्पयितुं समारोहे वदति स्म । सः अवदत् यत् त्रयाणां महिलानां उपलब्धयः जातिवादः, लैङ्गिकतावादः च समाविष्टाः आव्हानाः दृष्ट्वा "अधिकं प्रभावशालिनः" सन्ति। नेल्सनः अवदत् यत्, "तेषां कृते काङ्ग्रेसस्य स्वर्णपदकं प्रदातुं तेषां जीवनस्य कार्यस्य च सम्मानः भवति तथा च भविष्ये ते अमेरिकनजनानाम् प्रेरणादायित्वं निरन्तरं दास्यन्ति इति सुनिश्चितं भवति।
नासा-संस्थायाः कथनमस्ति यत् उपर्युक्तानां त्रयाणां महिलानां अतिरिक्तं येषां काङ्ग्रेस-स्वर्णपदकं प्राप्तम्, तेषु ८२ वर्षीयः एयरोस्पेस्-इञ्जिनीयरः क्रिस्टीन् डार्डेन् अपि अस्ति, यः सुपरसोनिक-विमानस्य कोलाहलस्य विषये, विशेषतः ध्वनि-उत्साहस्य न्यूनीकरणस्य विषये स्वस्य शोधस्य कृते प्रसिद्धा अस्ति . तस्मिन् एव काले नासा-लैङ्गले-संशोधनकेन्द्रे वरिष्ठकार्यकारीरूपेण नियुक्ता प्रथमा कृष्णवर्णीया महिला अपि अस्ति ।
समाचारानुसारं चतुर्णां पुरस्कारविजेतानां महिलानां परिवारजनाः समारोहे उपस्थिताः भूत्वा पदकप्राप्तकानां कृते एतत् कठिनतया प्राप्तं सम्मानं स्वीकृतवन्तः।
उल्लेखनीयं यत्, स्थले पञ्चमं पदकं अपि अस्ति, यत् नासा-संस्थायां मानवसङ्गणक-गणितज्ञ-इञ्जिनीयर्-रूपेण च कार्यं कृतवन्तः सर्वाभ्यः महिलाभ्यः प्रदत्तं भवति तथा च तस्य पूर्ववर्ती-विमानशास्त्रस्य राष्ट्रियपरामर्शदातृसमित्या १९३० तमे दशके १९७० तमे दशके यावत् (झोउ यांग)▲
#百家快播#
प्रतिवेदन/प्रतिक्रिया