समाचारं

"सभ्यता मुठभेड़·शिक्षणम्: चीनी लोकसंगीतं जियाङ्गसु सप्ताह" जर्मनीदेशस्य स्टटगार्टनगरे उद्घाट्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, स्टटगार्ट, जर्मनी, सितम्बर १९ (रिपोर्टर चू यी तथा डु झेयु) "सभ्यता मुठभेड़: चीनी लोकसंगीत जियाङ्गसु सप्ताह" १८ तमे दिनाङ्के सायंकाले जर्मनीदेशस्य बाडेन्-वुर्टेम्बर्ग् इत्यस्मिन् स्टटगार्ट संगीतसङ्गीतभवने उद्घाटितम् culture of china and germany , media professionals, and local audiences, तस्याः रात्रौ प्रायः सहस्रं जनाः आयोजने उपस्थिताः आसन् ।

चीनदेशस्य जियांग्सू-प्रान्तीयसर्वकारस्य सूचनाकार्यालयस्य उपनिदेशकः हू झू इत्यनेन उद्घाटनसमारोहे भाषणं कृत्वा उक्तं यत् सङ्गीतं चीन-जर्मनी-देशयोः साझाः सांस्कृतिकः निधिः अस्ति तथा च राष्ट्रियसीमाभिः पारं आदानप्रदानस्य परस्परशिक्षणस्य च सेतुः अस्ति। अस्मिन् वर्षे जियाङ्गसु-प्रान्तस्य बाडेन्-वुर्टेम्बर्ग्-राज्यस्य च मध्ये भगिनीप्रान्तानां राज्यानां च स्थापनायाः ३० वर्षाणि पूर्णानि भवन्ति आशास्ति यत् चीन-जर्मनी-देशयोः मध्ये सांस्कृतिक-आदान-प्रदानस्य, जन-जन-बन्धनस्य च अधिकं प्रवर्धनार्थं, अधिक-उत्पादनार्थं च जियाङ्गसु-प्रान्तस्य बाडेन्-वुर्टेम्बर्ग्-राज्यस्य च आदान-प्रदानस्य सहकार्यस्य च प्रचारार्थं नूतन-प्रारम्भ-बिन्दुरूपेण अस्य आयोजनस्य उपयोगः भविष्यति | फलदायी परिणामः ।

तस्याः रात्रौ "forever jiangnan" इति जातीयसङ्गीतसमारोहस्य अद्भुतं प्रदर्शनं कृतम् । जर्मन-वायलिनवादकः उल्रिच् एडेल्मैन्, चीनीय-एर्हु-वादकः झू चाङ्गयाओ च संयुक्तरूपेण चीनीय-शास्त्रीयं "बटरफ्लाई-लवर्स्" तथा मोजार्ट्-इत्यस्य "स्ट्रिंग् सेरेनेड इन जी मेजर"-गीतं च प्रदर्शितवन्तौ, येन वातावरणं सर्वोच्चस्थाने आनयत्

सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृणां साक्षात्कारे एडेल्मैन् इत्यनेन उक्तं यत् चीनीयलोकसङ्गीतेन सह एषः प्रथमः सम्पर्कः अस्ति तथा च एतेन तस्य कृते सम्पूर्णं नूतनं जगत् उद्घाटितम्। एडेल्मैन् इत्यनेन उक्तं यत् सङ्गीतं भिन्नसंस्कृतीनां मध्ये सेतुः अस्ति, "संस्कृतिः सङ्गीतं च जनानां एकीकरणे बहु दूरं गन्तुं शक्नोति" इति ।

जर्मन-प्रेक्षकः हन्स् ग्लैट् चीनीयसंस्कृतेः प्रशंसकः अस्ति, सरलचीनीभाषां वक्तुं शक्नोति च । सः पत्रकारैः उक्तवान् यत् - "अद्य रात्रौ प्रदर्शनम् अतीव सफलम् अभवत्, प्रेक्षकाणां गरजपूर्णं तालीवादनं च सर्वं उक्तवान्" इति (अन्तम्) ।