समाचारं

पोलैण्ड्-देशस्य अन्येषां च जलप्रलय-प्रभावित-देशानां साहाय्यार्थं यूरोपीय-सङ्घः १० अरब-यूरो-रूप्यकाणि प्रदास्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वार्सा, १९ सितम्बर् (रिपोर्टरः कुई ली तथा झाङ्ग झाङ्ग) यूरोपीय आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् १९ दिनाङ्के सायं दक्षिणपश्चिमे पोलिशनगरे व्रोक्ला इत्यत्र घोषितवान् यत् यूरोपीयसङ्घः समन्वयकोषात् १० अरब यूरो पोलैण्डदेशाय आवंटयिष्यति तथा अन्ये देशाः।

तस्मिन् दिने वोन् डेर् लेयेन् पोलैण्ड्देशस्य बाढग्रस्तक्षेत्राणां निरीक्षणं कृतवान्, व्रोक्लानगरे पोलिशप्रधानमन्त्री टस्क्, चेकप्रधानमन्त्री फिआला, स्लोवाकियादेशस्य प्रधानमन्त्री फिजो, आस्ट्रियादेशस्य प्रधानमन्त्री नेहैमर च सह व्रोक्लानगरे बाढप्रतिक्रियाविषये सभायां भागं गृहीतवान्

वॉन् डेर् लेयेन् इत्यनेन समागमानन्तरं पत्रकारसम्मेलने उक्तं यत् प्राकृतिकविपदानां आव्हानानां निवारणाय यूरोपीयसङ्घस्य देशाः एकीकृताः भवेयुः। असाधारणसमये असाधारणपरिहारस्य आवश्यकता भवति, जलप्रलयेन प्रभाविताः देशाः १० अरब यूरोरूप्यकाणां यूरोपीयसङ्घस्य समन्वयकोषस्य उपयोगं कर्तुं शक्नुवन्ति तदतिरिक्तं सा प्रतिज्ञातवती यत् यूरोपीयसङ्घः एतेषु देशेषु आपदाक्षेत्राणां पुनर्निर्माणस्य समर्थनार्थं एकतानिधिं प्रयोक्ष्यति इति ।

वॉन् डेर् लेयेन् इत्यनेन सह मिलित्वा टस्क् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य, पोलिश-सर्वकारस्य, स्थानीय-सरकारस्य च धनं एकीकृत्य पोलैण्ड्-देशः सर्वेषां बाढग्रस्तक्षेत्राणां पुनर्निर्माणस्य योजनां प्रस्तावयिष्यति, प्रभावितानां जनानां पूर्णसमर्थनं च करिष्यति।

मध्य-पूर्व-यूरोप-देशयोः बहवः स्थानानि अन्तिमेषु दिनेषु प्रचण्डवृष्ट्या पीडिताः सन्ति, केषुचित् क्षेत्रेषु जलप्लावनं जातम्, यत्र पोलैण्ड्-देशे ७ जनाः सहितं न्यूनातिन्यूनं २४ जनाः मृताः निरन्तरं प्रचण्डवृष्ट्या प्रभाविता अनेकेषु यूरोपीयदेशेषु प्रवहन्त्याः डैन्यूबनद्याः जलस्तरः अद्यापि वर्धमानः अस्ति, बेसिने अनेकस्थानेषु जलप्रलयनियन्त्रणस्य स्थितिः च क्रूरः अस्ति (उपरि)