समाचारं

प्रमुख उन्नयन ! दक्षिणे लेबनानदेशे इजरायल्-देशः बृहत्-वायु-प्रहारं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, २० सितम्बर् (सम्पादकः निउ झान्लिन्) गुरुवासरे (१९ सितम्बर्) स्थानीयसमये सायं इजरायल् दक्षिणे लेबनानदेशे वायुप्रहारं कृतवान्, एतत् गतवर्षस्य अक्टोबर्-मासात् परं बृहत्तमेषु बम-प्रहार-कार्यक्रमेषु अन्यतमम् आसीत्, येन ए प्रमुखः क्रमः अभवत् मध्यपूर्वे विग्रहे ।

दक्षिणलेबनानदेशे गुरुवासरे दर्जनशः युद्धविमानाः हिजबुल-सङ्घस्य दर्जनशः लक्ष्याणि प्रहारितवन्तः इति इजरायल-रक्षासेनाभिः उक्तं यत्, समूहस्य आधारभूतसंरचनायाः विच्छेदनस्य, तस्य क्षमतायाः दुर्बलीकरणस्य च प्रयत्नः कृतः।

आक्रमणस्य लक्ष्येषु १०० तः अधिकाः रॉकेटप्रक्षेपणस्थलानि, शस्त्रभण्डारणस्थानानि च सन्ति, ये इजरायलस्य सुरक्षायाः कृते खतरान् इति मन्यन्ते इति कथ्यते इजरायलसैन्येन उक्तं यत् हिजबुल-सङ्घस्य लेबनान-देशात् इजरायल-क्षेत्रे प्रहारस्य रॉकेट्-प्रहारस्य प्रतिक्रियारूपेण एतानि कार्याणि अभवन् ।

विमानप्रहारः तस्मिन् एव समये अभवत् यदा हिजबुल-नेता नस्रल्लाहः भाषणं ददाति स्म, नस्रल्लाहः दूरदर्शनेन भाषणेन अवदत् यत् इजरायल्-देशेन आरब्धाः संचार-उपकरण-बम-आक्रमणानि सर्वाणि रक्त-रेखाः अतिक्रान्तवन्तः, एते आक्रमणाः “अपूर्व-नरसंहाराः” सन्ति, हिजबुल-सङ्घस्य विरुद्धं च व्यवहारं कृतवान् इति एकः भारी आघातः अस्ति तथा च सः समूहः इजरायलस्य विरुद्धं प्रतिकारं करिष्यति।

मंगलवासरे बुधवासरे च पेजर-वाकी-टॉकी-विस्फोटेषु लेबनानदेशे ३७ जनाः मृताः, प्रायः ३००० जनाः च घातिताः, मृतानां संख्या अपि अधिका भविष्यति इति अपेक्षा अस्ति

ततः पूर्वं इजरायलस्य रक्षामन्त्री गलान्टे इजरायलस्य वरिष्ठसैन्याधिकारिणः च देशस्य उत्तरमोर्चे सैन्यकार्यक्रमस्य समीक्षां कृतवन्तः। गलान्टे इत्यनेन उक्तं यत्, "एषः द्वन्द्वस्य नूतनः चरणः अस्ति, यत्र महत्त्वपूर्णाः अवसराः सन्ति, परन्तु महत् जोखिमम् अपि अस्ति। लेबनानदेशस्य हिजबुलः इजरायलसेनायाः आनितं दबावं अनुभवति, अस्माकं सैन्यकार्यक्रमाः च निरन्तरं भविष्यन्ति।