समाचारं

चीनदेशः "वैश्विकदक्षिणस्य लाभप्रदाः परमाणुः" इति अवधारणायाः सक्रियरूपेण वकालतम् करोति यत् प्रथमवारं अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महासम्मेलनस्य संकल्पे लिखितम् आसीत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य ६८ तमे महासम्मेलने "जी७७ तथा चीन" इत्यनेन संयुक्तरूपेण प्रस्तुतं "अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य तकनीकीसहकार्यक्रियाकलापानाम् सुदृढीकरणम्" इति प्रस्तावः सर्वसम्मत्या स्वीकृतः इत्यस्मिन्‌प्रथमवारं "ग्लोबल साउथ" इत्यस्य अवधारणा लिखिता अस्ति, यत्र एजन्सी सचिवालयस्य महत्त्वं बोधयति यत् सदस्यराज्यानां समर्थनं तकनीकीसहकार्यं सुदृढं करोति, विकसितदेशेभ्यः आग्रहं करोति यत् ते विकासशीलदेशेभ्यः अधिकसंसाधनं प्रदातुं शक्नुवन्ति येन तकनीकीसहकार्यस्य समर्थनं भवति, शान्तिपूर्णप्रयोगः प्रवर्धितः भवति "वैश्विकदक्षिण" देशेषु परमाणु ऊर्जायाः, तथा च स्थायिविकासलक्ष्याणां साकारीकरणं त्वरयितुं

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सीयां चीनदेशस्य स्थायीप्रतिनिधिः राजदूतः ली सोङ्गः स्वभाषणे दर्शितवान् यत् एजन्सी इत्यस्य तकनीकीसहकार्यस्य संकल्पः विकासशीलदेशानां कृते महत्त्वपूर्णेषु संकल्पेषु अन्यतमः अस्ति। वर्तमानकाले सम्मुखीभूतानां विविधानां वैश्विकचुनौत्यानां समाधानार्थं विकासः एव कुञ्जी अस्ति, अन्तर्राष्ट्रीयसहकार्यद्वारा "वैश्विकदक्षिणस्य" विकासं प्रवर्धयितुं च महत्त्वपूर्णम् अस्ति संकल्पस्य परामर्शप्रक्रियायाः कालखण्डे चीनदेशेन "atoms for global south" इति अवधारणा प्रस्ताविता, यस्याः सामान्यतया विकासशीलदेशैः स्वागतं कृतम् ।"एटम्स् फ़ॉर् द ग्लोबल साउथ" इत्यस्य उद्देश्यं एतत् प्रकाशयितुं वर्तते यत् "ग्लोबल साउथ्" इत्यस्य देशाः परमाणु ऊर्जायाः परमाणुप्रौद्योगिक्याः च शान्तिपूर्णप्रयोगे अधिकं सक्रियताम् अवाप्नुवन्तितात्कालिक आवश्यकता, “वैश्विक दक्षिणस्य” विकासाय समर्थनार्थं एजन्सी सदस्यराज्यानां महत्त्वपूर्णं सकारात्मकं च महत्त्वं बोधयन्

ली सोङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे चीनस्य संस्थायाः सदस्यतायाः ४० वर्षाणि पूर्णानि सन्ति चीनस्य संस्थायाः च सफलसहकार्यस्य ४० वर्षाणि यावत् चीनस्य परमाणु-उद्योगस्य विकासः, विकासः च अन्तर्राष्ट्रीयसमुदायेन सह उद्घाटनस्य, साझेदारी-प्रक्रिया च साक्षीभूता अस्ति |.अस्मिन् सम्मेलने चीनदेशेन "ग्लोबल साउथ्" तथा विश्वस्य अन्येषां देशानाम् कृते १२ परमाणुवैज्ञानिकसंशोधनमूलसंरचनानां उद्घाटनस्य घोषणा कृता यत् चीनस्य कृते संयुक्तरूपेण प्रौद्योगिकी-नवाचारस्य प्रचारार्थं विकाससहकार्यं च प्राप्तुं महत्त्वपूर्णम् अन्तर्राष्ट्रीय-सार्वजनिक-उत्पादम् अस्ति चीनदेशः एजन्सी-सङ्घस्य सदस्यतायाः ४० वर्षस्य स्मरणं राष्ट्रपति-शी-जिनपिङ्ग-इत्यनेन प्रस्तावितानां वैश्विक-विकास-उपक्रमानाम् सक्रियरूपेण कार्यान्वयनस्य, एजेन्सी-संस्थायाः बहुसंख्यक-सदस्य-राज्यानां च सह सर्वतोमुख-सहकार्यं सशक्ततया प्रवर्तयितुं, परमाणु-ऊर्जायाः, परमाणु-ऊर्जायाः च साझेदारी-करणस्य अवसररूपेण गृह्णीयात् | प्रौद्योगिकीविकासस्य अनुभवः, तथा च एजन्सी इत्यस्य "शान्तिविकासाय परमाणुः" इत्यस्य साक्षात्कारे योगदानं ददाति "उद्देश्यः अधिकशक्तिं योगदानं दातुं वर्तते

कोलम्बिया, यः देशः "जी-७७ तथा चीन"-सङ्घस्य घूर्णन-अध्यक्षतां धारयति, सः स्वभाषणे दर्शितवान् यत् विश्वे परमाणु-प्रौद्योगिक्याः शान्तिपूर्ण-उपयोगं प्रवर्धयितुं आर्थिक-सामाजिक-विकासस्य सेवां च कर्तुं संस्थायाः दायित्वं, मिशनं च अस्ति | विकासशीलदेशानां । तकनीकीसहकार्यपरियोजनाभिः सदस्यराज्यानां, विशेषतः विकासशीलदेशानां, तत्कालीनावश्यकतानां पूर्णतया पूर्तिः करणीयः। विकासशीलदेशैः परमाणुप्रौद्योगिक्याः शान्तिपूर्णप्रयोगाय अन्तर्राष्ट्रीयविनिमयस्य, सहकार्यस्य, स्थानान्तरणस्य च सुचारुरूपेण संचालनाय प्रासंगिकदेशैः कृत्रिमबाधाः न सृज्यन्ते (मुख्यालयस्य संवाददाता झू हे)