समाचारं

चीन यूनिकॉम "उत्तरदिशि निरन्तरं प्रवहमानस्य स्पष्टजलस्य" रक्षणाय सहायकं भवति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणतः उत्तरपर्यन्तं जलविपथनमध्यमार्गपरियोजनायाः मूलजलस्रोतक्षेत्रत्वेन हुबेईप्रान्ते शियानः अस्य स्पष्टजलस्य उत्तरदिशि प्रवाहात् रक्षणस्य महत्त्वपूर्णं मिशनं स्कन्धे धारयति जलाशयक्षेत्रे एकः उद्यमः इति नाम्ना चीन-यूनिकॉम-शियान्-शाखा अत्रत्यस्य भूमि-जलस्य रक्षणस्य ऐतिहासिकदायित्वं अनुभवति ।

स्वच्छजलस्य जलटङ्की उत्तरतः दक्षिणं प्रति निरन्तरं स्थानान्तरितुं शक्यते येन जनानां आजीविकायाः ​​लाभः भवति ।

हुबेई-प्रान्तस्य शियन्-नगरं किन्लिंग्-पर्वतस्य दक्षिणपादे हान-नद्याः तटे च स्थितम् अस्ति दक्षिणदिशि विशालं जलं डैन्जियाङ्गकोउ-जलाशयात् बहिः द्रुतं निर्गच्छति, मध्यमैदानी-क्षेत्रेषु प्रवहति, पीत-नदीं लङ्घ्य, उत्तरदिशि गच्छति, मार्गे २० तः अधिकानि नगराणि सिञ्चति

चीन यूनिकॉम स्थानीयक्षेत्रस्य कृते बुद्धिमान् पारिस्थितिकसंरक्षणप्रणालीं निर्मातुं 5g संजालस्य, गीगाबिट् ऑप्टिकल् फाइबरस्य, डिजिटलबुद्धिमान् समाधानस्य च लाभस्य पूर्णं उपयोगं करोति। बुद्धिमान् जलगुणवत्तानिरीक्षणस्थानकात् पारिस्थितिकदत्तांशमेघमञ्चपर्यन्तं, ड्रोनगस्त्ययानात् आरभ्य बृहत्दत्तांशविश्लेषणं पूर्वचेतावनी च, जलस्रोतपर्यावरणस्य सटीकनियन्त्रणं कुशलप्रबन्धनं च प्राप्तुं उच्चप्रौद्योगिकीसाधनानाम् उपयोगः भवति शियान-निम्न-उच्चता-आर्थिक-सङ्घस्य संस्थापक-एककत्वेन शियान-चाइना-युनिकॉम-संस्थायाः जलस्रोतानां परिसरेषु च सर्वतोमुख-निरीक्षणं प्राप्तुं ड्रोन्-इत्यादीनां उच्च-प्रौद्योगिकी-उपकरणानाम् आरम्भः कृतः, येन "स्वच्छजलस्य कुण्डस्य" सशक्तं तकनीकीसमर्थनं प्रदत्तम् । .

चीन यूनिकॉम हुबेई शियान डन्जियाङ्गकोउ जलाशयक्षेत्रजलसंरक्षणपरियोजनायाः निर्माणे सहायतां करोति