समाचारं

अन्तिमः प्रोपेलर-बम्ब-प्रहारकः ! tu95 तथा b52 इत्येतौ द्वौ अपि 100 वर्षाणि यावत् किमर्थं सेवां कर्तुं शक्नुवन्ति?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धकर्तृणां अन्येषां शस्त्राणां इव सेवाजीवनं भवति, तेषां कृते अपि परिपथैः, इस्पातेन च निर्मिताः भवन्ति तथापि रूसी tu95 युद्धविमानं अपि b52 इव अन्तिमः प्रोपेलर-बम्ब-विमानः अस्ति दीर्घकालं यावत्।

कस्यापि उपकरणस्य सेवाजीवनस्य विस्तारार्थं निरन्तरं उन्नयनस्य आवश्यकता भवति, युद्धविमानानि अपि अपवादाः न सन्ति । चित्र ९५ युद्धविमानं रूसी दीर्घदूरपर्यन्तं सामरिकं बम्ब-विमानं भवति यस्य पक्षाः चत्वारि टर्बोप्रॉप् इञ्जिनानि च सन्ति ।

एतत् विश्वे एकमात्रं प्रोपेलर-चालितं युद्धविमानम् अपि अस्ति यत् यथा यथा उन्नत-माडल-उत्पद्यते तथा तथा रूस-देशः अद्यापि एतत् युद्ध-विमानं निरन्तरं सेवां कर्तुं अनुमन्यते, अपि च 100 वर्षाणि यावत् सेवां दातुं सज्जः अस्ति कारणम्?

१९५० तमे दशके सोवियतसङ्घस्य ट्युपोलेव् डिजाइन ब्यूरो इत्यनेन एतत् प्रतिरूपं निर्मितं, १९९० तमे दशके सोवियतसङ्घस्य विघटनानन्तरं ७० तः अधिकाः ट्युपोलेव् बम्बर् विमानाः युक्रेनदेशे वितरिताः, परन्तु युक्रेनदेशः तत् धारयितुं असफलः अभवत् एतानि कोरविमानमाडलाः, तस्य स्थाने तान् सर्वान् नष्टवन्तः, यत् दुःखदम् आसीत् ।