समाचारं

त्रयः मेषचन्द्रकविवादः मौनेन ब्रशं कर्तुं न शक्यते |

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/किउ चि

(लेखकः qiu chi lizhi news इत्यस्य विशेषभाष्यकारः अस्ति; अयं लेखः lizhi news client तथा ​​lizhi.com इत्यनेन विशेषतया आज्ञापितः अस्ति। पुनर्मुद्रणकाले कृपया स्रोतः सूचयन्तु।)

अशांतजनमतस्य सम्मुखे जिओ याङ्गः, थ्री मेषः च मौनं कर्तुं चयनं कुर्वन्तौ इव दृश्यन्ते ।

अद्यैव सान्याङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य लाइव प्रसारणस्य समये उपभोक्तृणां भ्रामकत्वेन कथितरूपेण अन्वेषणं कृतम्, यत् व्यापकं ध्यानं चर्चां च आकर्षितवान् अस्याः घटनायाः उत्प्रेरकः "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इति उत्पादः आसीत् लाइव प्रसारणं मालविक्रयणस्य शङ्का आसीत्।

जिओ याङ्ग इत्यनेन तस्य दलेन च लोकप्रियतया अनुशंसितस्य हाङ्गकाङ्ग मेइचेन् मूनकेक् विडियो इत्यस्य स्क्रीनशॉट्

पूर्वघटनानां श्रृङ्खलायाः सह यथा थ्री मेषस्य "ताओटौ मांसस्य" "नकली माओताई" च विक्रयः, जिओ याङ्गस्य विश्वसनीयतायाः, तस्य स्थापितायाः त्रिमेषकम्पन्योः च विषये गम्भीररूपेण प्रश्नः उत्पन्नः अस्ति

यत् भ्रान्तिकं तत् अस्ति यत् अशांतजनमतस्य सम्मुखे स्वयं जिओ याङ्गः थ्री मेषः च मौनं कर्तुं चयनं कृतवन्तः, जनसन्देहं च स्पष्टं न कृतवन्तः। अतः अपि अप्रत्याशितम् अस्ति यत् सन्याङ्गस्य स्वामित्वेन स्थापितं लाइव-प्रसारण-खातं एकदिनस्य अल्प-निलम्बनस्य अनन्तरं अद्य पूर्णतया पुनः प्रसारणं आरभ्यत इति चितवती।

जनमतस्य विशालदबावेन त्रिमेषस्य एतावत् "शान्ततया" मौनस्य विश्वासः कः?

वस्तुतः त्रिमेषस्य अखण्डतासंकटः दुर्घटना न, अपितु दीर्घकालीनसञ्चितसमस्यानां एकाग्रप्रकोपः अस्ति । एकः प्रसिद्धः लाइव स्ट्रीमिंग डिलिवरी कम्पनी इति नाम्ना थ्री शेप् विगतकेषु वर्षेषु तीव्रगत्या उन्नतः अभवत्, उद्योगे च अग्रणी अभवत् । परन्तु व्यापारस्य विस्तारेण उत्पादस्य गुणवत्तायाः प्रचारसामग्रीणां च समस्याः क्रमेण उजागरिताः सन्ति ।

यथा, "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इत्यस्य वितरणप्रक्रियायाः समये, ध्यानं आकर्षयितुं उत्पादप्रभावाः अतिशयोक्तिः कृता, उत्पादस्य स्रोतः ब्राण्ड् पृष्ठभूमिः च निर्मितः अपि एतेन न केवलं उपभोक्तृणां अधिकारानां हितस्य च हानिः भवति, अपितु विपण्यां न्यायपूर्णस्पर्धायाः अपि क्षतिः भवति । द्वितीयं, उत्पादस्य गुणवत्तायाः समस्याः बहुधा भवन्ति । "ताओतोउ रौ" "नकली माओताई" इत्यादीनां घटनानां क्रमेण उदघाटनं जातम्, येन लाइव स्ट्रीमिंग् इत्यत्र उपभोक्तृणां विश्वाससंकटः अधिकं वर्धते।

एकः उदयमानः ई-वाणिज्यप्रतिरूपः इति नाम्ना लाइव स्ट्रीमिंग् इत्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत् । परन्तु यथा यथा उद्योगस्य तीव्रगत्या विस्तारः भवति तथा तथा समस्याः अपि उत्पद्यन्ते । मिथ्याप्रचारः, उत्पादस्य गुणवत्तायाः दुर्बलता, विक्रयानन्तरं अपर्याप्तसेवा च इत्यादीनि समस्यानि सामान्यानि सन्ति । मालवितरणस्य तात्कालिकतां कार्यक्षमतां च अनुसृत्य बहवः व्यापारिणः उत्पादस्य गुणवत्तायाः कोणं कटयन्ति, यस्य परिणामेण उपभोक्तारः नीचपदार्थानाम् क्रयणं कुर्वन्ति उपभोक्तृणां कृते यत् अधिकं कष्टं भवति तत् अस्ति यत् उत्पादक्रयणानन्तरं यदा तेषां समस्याः भवन्ति तदा समये प्रभावी च समाधानं प्राप्तुं कठिनं भवति, तेषां अधिकारानां रक्षणं च कठिनं भवति

त्रयः मेषाः "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इति घटना केवलं हिमशैलस्य अग्रभागः एव भवितुम् अर्हति, यत् प्रतिबिम्बयति यत् कम्पनीयाः अपि च सम्पूर्णस्य उद्योगस्य विकासः अतीव "विस्तृतः" अस्ति

लाइव स्ट्रीमिंग उद्योगे अराजकतायाः समाधानार्थं मञ्चाः, नियामकप्राधिकारिणः, उद्योगस्य आत्म-अनुशासनं च सर्वे विशेषतया महत्त्वपूर्णाः सन्ति । नियामकप्राधिकारिभिः लाइव स्ट्रीमिंग मञ्चानां एंकराणां च पर्यवेक्षणं सुदृढं कर्तव्यं, स्पष्टकायदानानि विनियमाः च निर्मातव्याः, उद्योगव्यवहारस्य नियमनं च कर्तव्यम्। मिथ्याप्रचारः, घटिया उत्पादगुणवत्ता इत्यादीनां व्यवहारानां कृते निवारकप्रभावं निर्मातुं दण्डाः वर्धनीयाः ।

तत्सह लाइव स्ट्रीमिंग् मञ्चाः, एंकराः च आत्म-अनुशासनं सुदृढं कुर्वन्तु, सम्यक् मूल्यानि च स्थापयितव्यानि च । व्यापारिणः उपभोक्तृणां च संयोजनं कुर्वन् सेतुः इति नाम्ना मञ्चाः तदनुरूपदायित्वं स्वीकुर्वन्ति, केवलं उपविश्य लाभं भोक्तुं न शक्नुवन्ति । विशेषतः, मञ्चैः व्यापारिणां योग्यतायाः सख्तीपूर्वकं समीक्षा करणीयम्, तेषां उत्पादानाम् गुणवत्तां प्रचारसामग्रीणां प्रामाणिकता च सुनिश्चिता कर्तव्या, उपभोक्तृशिकायतां विवादानाञ्च समये निबन्धनं करणीयम्, उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं करणीयम् एंकर्स् न केवलं उत्पादानाम् विक्रेतारः सन्ति, अपितु उपभोक्तृभ्यः सेवाप्रदातारः अपि सन्ति ते इमान्दाराः भवेयुः, उत्पादानाम् यथार्थतया परिचयं कुर्वन्तु, उपभोक्तृणां अधिकारानां हितानाञ्च सम्मानं कुर्वन्तु।

विशेषतया महत्त्वपूर्णं यत् जनमतस्य सम्मुखे कम्पनीभिः स्वस्य सामाजिकदायित्वं सक्रियरूपेण निर्वहणीयम्। एकः प्रसिद्धः लाइव स्ट्रीमिंग कम्पनी इति नाम्ना थ्री मेषः अस्याः घटनायाः विषये मौनं कर्तुं चितवान् तथा च जनसन्देहं न स्पष्टीकृतवान् एषा मनोवृत्तिः न केवलं निराशाजनकः, अपितु भ्रान्तिकः अपि अस्ति।

उद्यमाः न केवलं उत्पादस्य गुणवत्तायाः प्रचारसामग्रीणां च उत्तरदायी भवेयुः, अपितु जनसंशयानां चिन्तानां च प्रतिक्रियां दातुं अर्हन्ति । जनमतस्य सम्मुखे समये तथ्यं स्पष्टं कृत्वा जनसामान्यं व्याख्यानं ददातु। अग्रणीकम्पनीनां कृते सामाजिकदायित्वं न केवलं उत्पादेषु सेवासु च प्रतिबिम्बितं भवति, अपितु समाजे तेषां योगदाने उत्तरदायित्वयोः च प्रतिबिम्बं भवति। लाइव स्ट्रीमिंग् इत्यस्य प्रमुखसङ्गठनत्वेन थ्री मेषः उदाहरणेन नेतृत्वं कर्तव्यः, उद्योगस्य मानदण्डान् निर्धारयितुं उद्योगस्य स्वस्थविकासं च प्रवर्तयेत्।

त्रिमेषस्य अन्वेषणं पुनः अस्मान् स्मारयति यत् अखण्डता एव उद्यमस्य जीवनरेखा अस्ति। उद्योगः कियत् अपि विशालः लोकप्रियः वा भवतु, कम्पनीः अखण्डतायाः आधारेण उपभोक्तृणां अधिकारस्य हितस्य च सम्मानं कुर्वन्तु । एकः उदयमानः ई-वाणिज्यप्रतिरूपः इति नाम्ना लाइव स्ट्रीमिंग् उद्योगस्य विशालविकासक्षमता अस्ति, परन्तु तस्य सामना अनेकानि आव्हानानि अपि सन्ति ।

जिओ याङ्ग एण्ड् सान्याङ्ग कम्पनी कृते बाह्यचिन्तानां सक्रियरूपेण प्रतिक्रियां दातुं प्रासंगिकविषयाणां स्पष्टीकरणं च अस्मिन् क्षणे सर्वाधिकं तात्कालिकं विषयम् अस्ति। केवलं प्रासंगिकघटनानां अन्तः बहिः च मुक्ततया पारदर्शकतया च व्याख्याय विशिष्टसमाधानं च प्रदातुं प्रशंसकानां उपभोक्तृणां च विश्वासं प्राप्तुं शक्यते।

प्रतिवेदन/प्रतिक्रिया