समाचारं

प्रत्यागच्छन्तः प्रवासी श्रमिकाः शुष्कसमुद्राश्वाः, मकरपक्षिणः च "आहारसामग्री" इति आनयन्तः दण्डिताः आसन् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसः समीपं गच्छति। अद्यैव बीजिंग-नगरस्य चतुर्थ-मध्यम-जनन्यायालयेन वन्यजीव-उत्पादानाम् तस्करी-प्रकरणस्य श्रवणं कृतम् यदा प्रतिवादी सनः विदेशेषु कार्यं कृत्वा प्रत्यागतवान् तदा सः शुष्क-समुद्री-अश्वानाम्, मकर-पक्षिणां च बृहत् परिमाणेन देशे आनयत् बहुमूल्यं पशुजन्यपदार्थाः।त्रिवर्षत्रिमासानां दण्डः, एकलक्षयुआन् दण्डः च दत्तः।
सूर्यः बहुवर्षेभ्यः विदेशेषु कार्यं कुर्वन् अस्ति यदा सः चीनदेशं प्रति प्रत्यागन्तुं प्रवृत्तः आसीत् तदा सः स्थानीयतया केचन मकरपक्षिणः, समुद्राश्वाः च शुष्काः क्रीतवन्तः, तान् सेवनार्थं गृहं नेतुम् इच्छति स्म पूर्वं सनस्य यूनिट् इत्यनेन विदेशगमनात् पूर्वं केषां वस्तूनि देशं प्रति आनेतुं निषिद्धानि इति विशेषप्रशिक्षणं प्रदत्तम् आसीत् । चीनदेशं प्रत्यागन्तुं पूर्वं सनस्य सहकारिणः अपि वीचैट् मार्गेण पुनः स्मरणं कृतवन्तः । परन्तु सूर्यः अद्यापि अवसरं गृहीत्वा क्रीतशुष्कसमुद्राश्वानाम्, मकरपक्षिणां च सह चीनदेशं प्रति यात्रां प्रारभत, अवरोहणानन्तरं अघोषितमार्गेण देशे प्रवेशं कर्तुं च चितवान्
बीजिंग-कस्टम्स्-संस्थायाः प्रवेशनिरीक्षणकाले सूर्यस्य विषये किञ्चित् विचित्रं ज्ञातम्, अतः तेषां निरीक्षणं कृत्वा तस्य सूटकेसस्य मध्ये ३०० तः अधिकाः शुष्काः समुद्री-अश्वाः, २० अधिकाः मकर-पक्षिणः च प्राप्ताः, येषां कुलमूल्यं ४,००,००० युआन्-अधिकं भवति उपरि उल्लिखिताः शुष्काः समुद्री अश्वाः सीहॉर्स् क्रेस्टेड् तथा प्रशान्तसागरीयः अश्वाः इति चिह्नितम्, यदा तु मकरपक्षिणः क्रमशः पोर्बीग्ल् ​​मकराः, शॉर्टनोज माको मकराः च आगताः, चत्वारः अपि पशवः वन्यजन्यजातीनां विलुप्तप्रायानाम् अन्तर्राष्ट्रीयव्यापारसम्मेलनस्य परिशिष्टद्वितीये सूचीबद्धाः सन्ति जीवजन्तुः वनस्पतिः च (cites) दुर्लभा विलुप्तप्रायश्च ।
विवादानन्तरं बीजिंगचतुर्थमध्यमजनन्यायालयेन प्रतिवादी सनः सीमाशुल्कविनियमानाम् वन्यजीवसंरक्षणविनियमानाम् उल्लङ्घनं कृतवान्, सीमाशुल्कनिरीक्षणं परिहरति, बहुमूल्यं पशुजन्यपदार्थान् च देशे तस्करीं कृतवान्, तस्य व्यवहारः बहुमूल्यपशुपदार्थानाम् तस्करी अपराधः अस्ति, तस्मात् दण्डः दातव्यः इति विधिनानुसारेण । सूर्यः अन्वेषणसंस्थायाः दूरभाषेण सूचितः सन् प्रकरणे उपस्थितिम् अङ्गीकृतवान्, स्वेच्छया दण्डं स्वीकृत्य स्वीकृतवान्, सुपश्चातापं च दर्शितवान् इति दृष्ट्वा अपराधः लघुः इति निर्धारयितुं शक्यते, तस्मै दातव्यः च लघुतरः सौम्यः च दण्डः। सारांशतः, प्रतिवादी सनस्य अपराधस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, समाजस्य हानिस्य प्रमाणस्य च आधारेण, चीनगणराज्यस्य आपराधिककानूनस्य तथा च प्रासंगिकन्यायिकव्याख्यानां अनुरूपं, अन्ततः बीजिंग-संख्या ४ मध्यवर्ती जनन्यायालयः सन् बहुमूल्यं पशुजन्यपदार्थानाम् तस्करीं कृत्वा दोषी इति निर्णयं कृतवान् । सम्प्रति अस्मिन् प्रकरणे निर्णयः प्रभावी अभवत् ।
■न्यायाधीशस्य कथनम्
चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद १५१ इत्यस्य अनुच्छेदस्य २ प्रावधानानाम् अनुसारं यः कोऽपि बहुमूल्यं पशूनां तस्करीं करोति येषां उत्पादनं राज्येन आयातनिर्यातयोः निषिद्धं भवति, तस्य नियतकालस्य कारावासस्य दण्डः न्यूनः न भवति पञ्चवर्षेभ्यः अधिकं किन्तु दशवर्षेभ्यः अधिकं न भवति, तथा च दण्डः अपि भवति यदि परिस्थितिः विशेषतया गम्भीरः भवति, यदि प्रकरणं गम्भीरं भवति तर्हि दशवर्षेभ्यः न्यूनं न भवति इति नियतकालीनकारावासः अथवा आजीवनकारावासः तस्य सम्पत्तिः च भवति जप्तं भविष्यति, यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति तर्हि पञ्चवर्षेभ्यः अधिकं न भवति इति नियतकालीनकारावासस्य दण्डः अपि दण्डितः भविष्यति। सूर्यस्य बहुमूल्यपशुपदार्थानाम् तस्करीयाः राशिः ४,००,००० युआनतः अधिका आसीत् वन्यपशुसंसाधनस्य विनाशः", बहुमूल्यपशूनां तस्करीं तेषां उत्पादानाञ्च यदि मूल्यं 200,000 युआनतः अधिकं किन्तु 2 मिलियन युआनतः न्यूनं भवति तर्हि तत् "लघुपरिस्थितिः" इति गणयितुं शक्यते, अतः सनस्य नियतकालीनकारावासस्य दण्डः दत्तः पञ्चवर्षेभ्यः अधिकं न।
अस्माकं देशस्य प्रासंगिककायदानानां विनियमानाञ्च अनुसारं विलुप्तप्रजातीनां तेषां उत्पादानाञ्च वहनं, मेलद्वारा वा व्यापारं वा कर्तुं कोऽपि प्रकारः अवैधः भवति, यावत् भवतः समीपे राष्ट्रियविलुप्तप्रजातीनां आयातनिर्यातप्रबन्धनसंस्थायाः निर्गताः प्रमाणीकरणदस्तावेजाः न सन्ति। "अमूल्य" इव प्रतीयमानानाम् अवयवानां पृष्ठतः प्रायः वन्यजन्तुनां अवैधमृगया, परिवहनं, व्यापारः इत्यादयः पक्षाः सन्ति । वन्यजीवपदार्थानाम् प्रति कतिपयानां समूहानां असामान्य उपभोगसंकल्पनाः प्रचण्डं अवैधव्यापारं अधिकं उत्तेजयिष्यति। अतः न्यायाधीशः स्मारितवान् यत् ये जनाः विदेशं गच्छन्ति वा कार्यं कुर्वन्ति ते जनाः स्वदेशं प्रत्यागत्य पशुजन्यपदार्थान् आनेतुं सावधानाः भवेयुः येन अज्ञानेन वा संयोगेन वा उत्पद्यमानं अनावश्यकं क्लेशं न भवेत्।
लेखकः लियू जिनिंग तथा झेङ्ग बिंगबिंग
स्रोतः - जनन्यायालयस्य समाचारः
प्रतिवेदन/प्रतिक्रिया