समाचारं

एकस्य व्यक्तिस्य मूल्यं राष्ट्रियपदकक्रीडादलस्य आर्धाधिकं भवति! इन्डोनेशियादेशेन द्वौ नूतनौ प्राकृतिकौ क्रीडकौ योजितौ, अक्टोबर्-मासस्य मध्यभागे राष्ट्रिय-फुटबॉल-दले स्पर्धां करिष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलस्य सामना इन्डोनेशियादेशात् आव्हानानां सामना भविष्यति। सिन्हुआ समाचार एजेन्सी
१९ सेप्टेम्बर् दिनाङ्के इन्डोनेशिया-दलेन, शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य प्रतिद्वन्द्वी, द्वौ नूतनौ प्राकृतिकौ क्रीडकौ योजितौ । अद्य इन्डोनेशियायाः प्रतिनिधिसभायाः पूर्णसभायां कार्यसूची पारितवती, यत्र हिल्गर्स्, रेण्डर्स् जूनियर च इन्डोनेशियादेशस्य नागरिकतां प्राप्तुं शक्नुवन्ति इति सहमतौ। उल्लेखनीयं यत् हिल्गर्स्-क्लबस्य मूल्यं ७ मिलियन-यूरो-रूप्यकाणि यावत् अस्ति, यत् राष्ट्रिय-फुटबॉल-दलस्य अर्धाधिकम् अस्ति ।
हिल्गर्स्, रेण्डर्स् जूनियर च इन्डोनेशिया-दले प्राकृतिकीकरणस्य प्रक्रियां कालविरुद्धं दौडं इति वर्णयितुं शक्यते । अक्टोबर् मासे इण्डोनेशियादेशः बहरीनदेशस्य विरुद्धं क्रीडति तथा च राष्ट्रियपदकक्रीडादलस्य २४ सेप्टेम्बर् दिनाङ्कः एतयोः क्रीडायोः खिलाडयः पञ्जीकरणस्य अन्तिमतिथिः अस्ति । यदि २४ दिनाङ्कात् पूर्वं प्राकृतिकरणप्रक्रियाः सम्पन्नाः कर्तुं न शक्यन्ते तर्हि ते एतयोः क्रीडयोः तालमेलं ग्रहीतुं न शक्ष्यन्ति ।
अस्य कारणात् इन्डोनेशियादेशेन विशेषविषयान् सम्पादयितुं निर्णयः कृतः । यतो हि द्वयोः खिलाडयोः निकटभविष्यत्काले यूरोपे स्पर्धायाः आवश्यकता वर्तते, अतः इन्डोनेशिया-सर्वकारेण विशेषतया अनुमोदितं यत् अन्तिम-प्राकृतिकीकरण-प्रक्रियायाः समाप्त्यर्थं द्वयोः खिलाडयोः देशे पुनरागमनस्य आवश्यकता नास्ति, अपितु नेदरलैण्ड्-देशे इन्डोनेशिया-प्रकृतिकरणस्य शपथं गृह्णीयात् .
अन्तिमेषु वर्षेषु इन्डोनेशिया-दलः प्राकृतिकरणस्य प्रचारं कुर्वन् अस्ति, तथा च गोलकीपर-सहिताः विविध-स्थानेषु प्राकृतिक-क्रीडकाः सन्ति । "अस्माकं राष्ट्रियदलस्य सुदृढीकरणाय इन्डोनेशियादेशीयानां उच्चगुणवत्तायुक्तानां विदेशप्रतिभानां सङ्ग्रहणं कर्तुं वयं आशास्महे" इति तोहिर् अवदत्।
इन्डोनेशिया-दलस्य प्राकृतिकीकरणं समयं पराजितवान्, यत् तेषां प्रतिद्वन्द्वीनां कृते अत्यन्तं हानिकारकम् आसीत् । हिल्गर्स् सम्प्रति एरेडिविसी-नगरे ट्वेन्टे-क्लबस्य कृते क्रीडति, सः दलस्य मुख्यः केन्द्रीयरक्षकः अस्ति, यस्य मूल्यं ७ मिलियन यूरोपर्यन्तं भवति । रेइज्ण्डर्स् सम्प्रति डच् एरेडिविसी-दलस्य ज़्वोल्-क्लबस्य कृते पूर्णपृष्ठरक्षकरूपेण क्रीडति, तस्य मूल्यं ६५०,००० यूरो अस्ति । तेषां समर्थनेन इन्डोनेशिया-दलस्य रक्षाबलं बहु सुदृढं भविष्यति । द्वयोः नूतनयोः क्रीडकयोः दलस्य सदस्यतायाः अनन्तरं इन्डोनेशिया-दलस्य कुलमूल्यं द्विकोटि-यूरो-अधिकं भविष्यति ।
१५ अक्टोबर् दिनाङ्के राष्ट्रियपदकक्रीडादलस्य स्वगृहे किङ्ग्डाओ-नगरे इन्डोनेशिया-सङ्घस्य सामना भविष्यति । सम्प्रति राष्ट्रियफुटबॉलदलस्य कुलमूल्यं ११.०३ मिलियन यूरो अस्ति, हिल्गर्स् इत्यस्य मूल्यमेव राष्ट्रियफुटबॉलसङ्घस्य मूल्यस्य अर्धं भवति पूर्वं इन्डोनेशियादेशः सऊदी अरब-ऑस्ट्रेलिया-देशयोः सह क्रमशः सममूल्यतां प्राप्तवान् आसीत्, येन नूतनस्य, सशक्तस्य च दलस्य गुणवत्ता दर्शिता आसीत् । प्राकृतिकक्रीडकद्वयस्य दलस्य सदस्यतायाः अनन्तरं राष्ट्रियपदकक्रीडादलस्य विजयस्य कठिनतरः सम्भावना भवितुम् अर्हति ।
(लोकप्रिय समाचार·qilu one point client ji yu)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया