समाचारं

झिन्जियांग सैन्यक्षेत्रे एकः निश्चितः रेजिमेण्टः विकीर्णः अस्ति यत् मिशनेषु स्थिताः अधिकारिणः सैनिकाः च चयनस्य पदोन्नतिमूल्यांकनस्य च भागं कथं गृह्णीयुः?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झिन्जियांग सैन्यक्षेत्रे एकः निश्चितः रेजिमेण्टः विकीर्णः अस्ति यत् मिशनेषु स्थिताः अधिकारिणः सैनिकाः च चयनस्य पदोन्नतिमूल्यांकनस्य च भागं कथं गृह्णीयुः? कृपया पश्यन्तु——
मेघसंयोजनसमूहपरीक्षा भिन्नस्थानेषु एकत्रैव कार्यान्विता भवति
■फू जियानवेई, पीएलए दैनिक, हुआंग ज़ोंगक्सिंग एवं ज़ौ जुन्यू के विशेष संवाददाता
"मया न अपेक्षितं यत् बहिः समर्थनकार्यं कुर्वन् अहं एकस्मिन् समये सार्जन्ट् चयनं पदोन्नतिमूल्यांकनं च कर्तुं शक्नोमि।" समीपस्थे यूनिटे कार्याणि कुर्वन् आसीत्, प्रसन्नतया पत्रकारेभ्यः अवदत् यत् किञ्चित्कालपूर्वं सः दूरस्थकम्पनीं उत्तीर्णवान् सः मूल्याङ्कने ऑनलाइन दूरस्थरूपेण च भागं गृहीतवान् तथा च सफलतया सार्जन्ट् इति पदोन्नतः अभवत्।
वस्तुतः यदा युआन् जिया इत्यस्य चयनं कृतम् आसीत् तदा कम्पनीकार्यकर्तृणां काश्चन चिन्ताः आसन् । अस्मिन् वर्षे आरम्भे युआन् जिया इत्यनेन कम्पनीयां स्थातुं आवेदनपत्रं प्रदत्तम् आसीत् यदि सः बहिः गन्तुं कथ्यते तर्हि सार्जन्ट् चयनं पदोन्नतिमूल्यांकनं च तस्य सहभागिता प्रभावितं कर्तुं शक्नोति। एतदर्थं कम्पनी विशेषतया रेजिमेण्टस्य सम्बन्धितविभागैः सह परामर्शं कृतवती । एजन्सी उत्तरं दत्तवती यत् जिओ युआन् प्रथमं कार्याणि कर्तुं प्रेषयितुं शक्यते, निर्वाचनात् पदोन्नतिपूर्वं च परिवर्तनस्य आयोजनं कर्तुं, मूल्याङ्कने भागं ग्रहीतुं च यूनिट् प्रति प्रत्यागन्तुं शक्यते।
किञ्चित्कालपूर्वं यदा जिओ युआन् दृष्टवान् यत् सार्जन्ट् चयनं पदोन्नतिपरीक्षा च भवितुं प्रवृत्ता अस्ति तदा क्षियाओ युआन् अद्यापि स्वस्य वरिष्ठानां सूचनां न प्राप्तवती, ततः सः चिन्ताम् अनुभवति स्म यत् यदि सः कालान्तरे न गच्छति तर्हि सः भीतः आसीत् यत् सः परीक्षां त्यजति इति, सेनायाः पुनरागमनाय दीर्घदूरं गन्तव्यं भविष्यति, तथा च सः चिन्तितः आसीत् यत् एतेन तस्य सज्जतायाः स्थितिः मूल्याङ्कनपरिणामाः च प्रभाविताः भविष्यन्ति, चिन्तितः आसीत् यत् एतेन महत्त्वपूर्णाः कार्याणि प्रभावितानि भविष्यन्ति उपक्रम्यमानः ।
परन्तु शीघ्रमेव कम्पनी तस्मै सूचितवती यत् अस्मिन् वर्षे सार्जन्ट्-चयनं मेघ-सम्बद्धतायाः, दूरस्थ-समन्वयनस्य च आधारेण भवितुम् अर्हति इति ।
"सैनिकाः अग्रभागे कार्याणि कुर्वन्ति, तेषां वृद्धेः प्रगतेः च मार्गं प्रशस्तं कर्तुं संस्थायाः उपायाः अवश्यं अन्वेष्टव्याः।" विकीर्णः।युआन् जिया इत्यस्य कार्याणि कर्तुं बहिः गमनम् अपवादः नास्ति। अतः ते "सार्जन्ट्-कृते अन्तरिम-विनियमाः" तथा "सार्जन्ट्-जनानाम् करियर-विकासस्य प्रबन्धनस्य अन्तरिम-विनियमाः" इत्यादीनां सावधानीपूर्वकं अध्ययनं कृतवन्तः, सार्जन्ट्-जनानाम् चयनं, पदोन्नति-मूल्यांकनं च एकत्रैव ऑनलाइन, अफलाइन, दूरस्थरूपेण च आयोजनं कर्तुं निश्चयं कृतवन्तः न्यायः, न्यायः, मुक्तता च सुनिश्चित्य आधारेण प्रकारः।
मूल्याङ्कनस्य आयोजनात् पूर्वं रेजिमेण्टमूल्यांकनदलेन मूल्याङ्कनकार्यन्वयनविवरणं जारीकृतम्, मूल्याङ्कनविषयान् मानकान् च स्पष्टीकृत्य, व्यक्तिगतअनुप्रयोगानाम्, लोकतान्त्रिकमूल्यांकनानां, राजनैतिकमूल्यांकनानां, तथा च यूनिटस्य अनुशंसानाम् आधारेण पदोन्नतिार्थं सार्जन्टानाम् लक्षितचयनं कृतम् प्रत्येकं यूनिटं सैद्धान्तिकज्ञानं व्यावसायिकव्यावहारिकसञ्चालनं च इत्यादिषु विषयेषु मूल्याङ्कनं करोति, तथा च सैनिकाः यत्र कार्यं कुर्वन्ति तस्य यूनिटस्य मुख्याधिकारिणः, प्रशिक्षणकर्मचारिणः, तृणमूलनीतिपर्यवेक्षकाणां च सह परीक्षाणां स्थलगतरूपेण समन्वयनं कुर्वन्ति। तस्मिन् एव काले वयं विदेशीयकर्मचारिभिः सह हृदय-हृदय-वार्ता-निरीक्षणयोः आयोजनं कर्तुं समीपस्थ-इकाईभिः, महाविद्यालय-कैडेट्-दलैः इत्यादिभिः प्रासंगिकदल-सङ्गठनैः सह समन्वयं कुर्मः यत्र मिशनं स्थितम् अस्ति तस्य यूनिट्-सङ्गठने संगठनात्मक-मूल्यांकन-मताः निर्गमिष्यन्ति | तेषां दैनन्दिनं प्रदर्शनं, यत् सार्जन्ट्-चयनार्थं महत्त्वपूर्णं आधारं भविष्यति ।
मूल्याङ्कनदिने युआन् जिया मुख्यपरीक्षाकक्षे कर्मचारिभिः सह युगपत् परामर्शं कृतवान् । विडियो संयोजनस्य माध्यमेन तेषां परीक्षाचित्रं एकीकृतसूचनामञ्चस्य विशालपर्दे वास्तविकसमये प्रदर्शितं, परीक्षकः तत्क्षणमेव परीक्षापत्राणि व्यावहारिकविडियो च मुख्यपरीक्षाकक्षे पुनः प्रसारितवान्
स्थितिः क्षियाओ युआन् इत्यस्य सदृशी अस्ति । एकस्य निश्चितस्य कम्पनीयाः महाविद्यालयस्य छात्रसैनिकः मु याडोङ्गः प्रबलशिक्षणक्षमता, उत्तमव्यावसायिकगुणवत्ता च अस्ति, अतः सः प्रशिक्षणार्थं विद्यालयं गन्तुं चयनितः समूहः विद्यालयस्य शिक्षकैः सह समन्वयं कृत्वा परीक्षाणां स्थले एव निरीक्षणं कृतवान् तथा च दूरस्थ-वीडियो-संयोजनानां उपयोगं कृतवान् यत् ते एकत्रैव चयन-प्रचार-मूल्यांकने भागं ग्रहीतुं शक्नुवन्ति स्म अन्ते जिओ मु इत्यस्य सफलतापूर्वकं सार्जन्ट् द्वितीयस्य पदं प्राप्तम् ।
मेघसम्बद्धेन समूहपरीक्षायाः प्रभावीरूपेण सैनिकानाम् विकीर्णप्रशिक्षणबिन्दुः, अध्ययनस्य प्रशिक्षणस्य च विदेशेषु केन्द्रीकरणस्य कठिनता इत्यादीनां विरोधाभासानां कठिनतानां च समाधानं कृतम्, तृणमूलैः च स्वागतं कृतम् अस्ति कठोरः एकीकृताः च मानकाः मूल्याङ्कने भागं गृहीतवन्तः सैनिकाः प्रत्यययन्ति स्म यत् एतेन गुणवत्तायाः आधारेण प्रगतेः स्पष्टा दिशा स्थापिता इति ।
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया