समाचारं

किं मौतैः अद्यापि स्वादिष्टः अस्ति ? जिजिन् चेन् जियाकाङ्ग्, दुआन् योङ्गपिङ्गः दृढतया "रक्षितवान्" ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाल स्ट्रीट इन्साइट्स

मध्यशरदमहोत्सवस्य समये मद्यस्य थोकमूल्यं निरन्तरं दुर्बलं जातम्, अतः १८ सितम्बर् दिनाङ्के मद्यस्य भण्डारः सामूहिकरूपेण पतितः, यत्र क्वेइचौ मौटाई प्रतिशेयरं १३०० युआन् इत्यस्मात् न्यूनं जातम्, यत् २०२१ तमस्य वर्षस्य आरम्भे उच्चस्टॉकमूल्यात् प्रायः आर्धं न्यूनम् अभवत् तस्मिन् एव दिने अपराह्णे सुप्रसिद्धः लेखकः जिजिन् चेन् पुनः एकवारं मौटाई-नगरे स्वस्य स्थानं वर्धितवान्, अपि च डुआन् योङ्गपिङ्ग् इत्यादयः निवेश-प्रमुखाः अपि अद्यैव मौताई-नगरे "समर्थनं" कृतवन्तः परन्तु सार्वजनिकनिधिप्रवृत्तिभ्यः न्याय्यं चेत् ते अद्यापि मौतई-नगरस्य धारणानां न्यूनीकरणं निरन्तरं कुर्वन्ति, अनेके सुप्रसिद्धाः निधिप्रबन्धकाः द्वितीयत्रिमासे अपि स्वस्य धारणानां न्यूनीकरणं निरन्तरं कुर्वन्ति स्म

स्टॉकमूल्यं नूतनं न्यूनं भवति

१८ सितम्बर् दिनाङ्के मद्यस्य भण्डारः सामूहिकरूपेण न्यूनः अभवत्, यत्र वुलियान्ग्ये, जिउगुई मद्यः, शेडे मद्यः इत्यादयः सामान्यतया २.८५% न्यूनाः भूत्वा १,२६६.९ युआन्/शेयर इत्यत्र बन्दाः अभवन्, येन १,३०० युआन्/शेयर इत्यस्मात् न्यूनाः अभवन्, अक्टोबर् २०२२ तः अभिलेखः उच्चतमः अभवत् .सर्वकालः न्यूनः । नवीनतमं विपण्यमूल्यं १.६ खरब युआन् इत्यस्मात् न्यूनं जातम्, मूल्य-उपार्जन-अनुपातः २० गुणाभ्यः न्यूनः अभवत् । धनस्य दृष्ट्या मौटाई अद्य प्रमुखशुद्धविक्रेतृभिः विक्रीतस्य शीर्ष २० स्टॉक्स् मध्ये प्रथमस्थानं प्राप्तवान्, यत्र ८८४ मिलियन युआन् शुद्धबहिः प्रवाहः, विगतत्रिदिनेषु २.३४९ अरब युआन् च सञ्चितबहिः प्रवाहः च अभवत्

अस्मिन् वर्षे मे-मासात् आरभ्य मौताई-समूहस्य मूल्ये २०% अधिकं न्यूनता अभवत्, दीर्घकालं यावत् पश्यन् २०२३ तमस्य वर्षस्य अगस्त-मासात् आरभ्य मौताई-संस्थायाः न्यूनता ३०% अतिक्रान्तवती, यत् आरम्भे उच्च-बिन्दु-तुलने प्रायः आर्धं भवति २०२१ तमस्य वर्षस्य ।

मध्यशरदमहोत्सवः, राष्ट्रदिवसः च क्रमेण आगच्छति, परन्तु मद्यसेवनस्य चरमऋतुः अद्यापि न आगतः । मध्यशरदमहोत्सवे मौटाई-नगरे शीतकालः अभवत्, फेइटियन-मौताई-इत्यस्य थोकमूल्यं च निरन्तरं पतति स्म । मौटाई इत्यस्य शेयरमूल्यसमायोजनस्य कारणानां विषये चीनसंपत्तिप्रबन्धनस्य रणनीतिदलस्य मतं यत् मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च समये दुर्बलविक्रयदत्तांशस्य कारणं भवितुम् अर्हति, तत्सहितं दुर्बलस्थूल-आर्थिक-माङ्गस्य प्रतिकूलप्रभावैः, तथा च बाजारस्य निराशावादी-अपेक्षाभिः सह क्षेत्रस्य लाभं न्यूनीकर्तुं निरन्तरं प्रयतन्ते।

सामान्यतया मध्यशरदमहोत्सवः द्वयोः प्रमुखयोः अवलोकनबिन्दुयोः अन्यतमः अस्ति यत् मद्यकम्पनयः स्वस्य वार्षिकविक्रयलक्ष्यं प्राप्तुं शक्नुवन्ति वा इति। अद्यतने मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च चैनलस्य सज्जतायाः विक्रयकालस्य च मध्ये अस्ति तथापि मार्केट् टर्मिनल् प्रतिक्रियायाः आधारेण विगतसप्ताहद्वये मौताई फेइटियनस्य थोक-खुदरा-मूल्यानि न्यूनीकृतानि सन्ति तथा इन्वेण्ट्री पाचनं पूर्णवर्षस्य कार्यप्रदर्शनस्य अपेक्षां प्रभावितं करिष्यति।

परन्तु समायोजनस्य अस्य दौरस्य अनन्तरं उद्योगे अल्पकालीनदबावः मुक्तः भवितुम् अर्हति यत् वार्षिकवृद्धिलक्ष्यस्य समाप्तिः सुनिश्चित्य सक्रियकार्याणि कुर्वन्ति मध्यम-दीर्घकालीननिवेशस्य मूल्यं क्रमेण भविष्यति अपेक्षितसुधारस्य अनन्तरं प्रतिबिम्बितम्। हुआचुआङ्ग सिक्योरिटीज इत्यस्य डोङ्ग गुआङ्गयाङ्गस्य दलस्य मतं यत् विक्रयस्य अस्य न्यूनतायाः मूलकारणं बाह्यमाङ्गस्य दुर्बलता, उपभोगस्य आवृत्तेः ग्रेडस्य च न्यूनता च अस्ति तदतिरिक्तं केषुचित् उद्योगेषु कठोरपरिवेक्षणम्, पूर्वचीनदेशे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य मौसमः इत्यादयः कारकाः अपि केचन प्रभावाः सन्ति ।

स्थानानां योजने न्यूनीकरणे वा भेदाः सन्ति

यथा यथा मौतई इत्यस्य शेयरमूल्यं नूतनं निम्नतमं स्तरं प्राप्नोति तथा तथा मौतई इत्यस्य समर्थकाः दृढतया वृषभं धारयन्ति। १८ दिनाङ्के अपराह्णे सुप्रसिद्धः लेखकः जिजिन् चेन् स्वस्य पदस्य पुनः पूरणं प्रकटितवान्, क्वेइचौ मौटाई इत्यत्र द्वौ पदौ योजयित्वा, कुलम् प्रायः ६३६,००० युआन् इति सः अवदत् यत् वर्तमानकाले मौताई-स्थानानां प्लवमानहानिः प्रायः २०% अस्ति ।

परन्तु जिजिन् चेन् इत्यनेन उक्तं यत् सः पदं योजयितुं अतीव संयमितः अस्ति, वर्तमानस्य अनिश्चितता च अतीव अधिका अस्ति। सः मन्यते यत् प्रवृत्तिं विपर्यययन्ति ये कारकाः ते सन्ति यत् विपण्यं तीव्ररूपेण पतितम् अस्ति तथा च क्रीडायाः स्थानं नास्ति, अथवा अधिकाधिकाः प्रमुखाः भागधारकाः स्वस्य धारणानां वर्धनं कृतवन्तः अन्यथा सः लघुत्वस्य चिन्ता न करोति। मौटाई इत्यस्य अन्यः दीर्घकालीनः धारकः डुआन् योङ्गपिङ्ग् अपि अद्यैव सामाजिकमाध्यमेषु मौटाई इत्यस्य "समर्थनं" कृतवान् यत् "२० वर्षेभ्यः पश्चात् पश्यन् मौटाई इत्यस्य सुवर्णात् बहु उत्तमः भवितुम् अर्हति

परन्तु सार्वजनिकनिधिप्रवृत्तिभ्यः न्याय्यं मौतई-धारकाणां न्यूनीकरणं निरन्तरं वर्तते । पवनदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धस्य अन्ते यावत् क्वेइचौ मौताई सार्वजनिकइक्विटीनिधिधारकाणां विपण्यमूल्ये तृतीयस्थानं प्राप्तवान्, पेट्रोचाइना तथा चाइनादेशस्य औद्योगिकव्यापारिकबैङ्कस्य पश्चात् स्वस्य धारणासु ८.०१ न्यूनीकृता अस्ति प्रथमत्रिमासे सह तुलने मिलियनं शेयर्स्, तस्य स्टॉक् होल्डिङ्ग्स् मूल्यं च २३९.१ बिलियन युआन् न्यूनीकृतम् अस्ति । २०२१ तमे वर्षे उच्चबिन्दुना सह तुलने सार्वजनिकनिधिभिः स्वस्य धारणासु ३१.०४ मिलियनं भागं न्यूनीकृतम्, तथा च तेषां स्टॉकधारणानां मूल्यं ६२८.१ अरब युआन् इत्येव न्यूनीकृतम्, यत् प्रायः ३१% न्यूनता अभवत्

csi a50 etf तथा csi 300 etf इत्यादीनां सूचकाङ्कनिधिनां निष्क्रियरूपेण स्वस्थानं वर्धयितुं अतिरिक्तं केवलं कतिपये सार्वजनिकनिधिभिः द्वितीयत्रिमासे kweichow moutai इत्यत्र स्वस्थानं वर्धितम्, तथा च सुप्रसिद्धैः निधिप्रबन्धकैः प्रबन्धितैः बहवः उपभोक्तृविषयकनिधिभिः स्वस्य... पदानि ।

यथा, ई फण्ड् उच्चगुणवत्ता सख्त चयनित, यस्य प्रबन्धनं ई फण्ड् इत्यस्य सुप्रसिद्धः निधिप्रबन्धकः जिओ नान् इत्यनेन क्रियते, तस्य स्थानं ३०५,६०० मौटाई-शेयरेषु त्रयः वर्षाणि यावत् न्यूनीकृतवान्, तस्य धारणानां विपण्यमूल्यं च ५७० न्यूनीकृतम् अस्ति मिलियन युआन;वेल्स फार्गो तियानहुई सिलेक्टेड ग्रोथ मिक्स, वेल्स फार्गो फंड (lof) इत्यस्य सुप्रसिद्धः कोषप्रबन्धकः झू शाओक्सिङ्ग इत्यनेन स्वस्य धारणासु २६९,९०० भागाः न्यूनीकृताः, यस्य प्रबन्धः सुप्रसिद्धः कोषप्रबन्धकः लाओ जीनान् कृतवान् , इत्यनेन स्वस्य धारणासु १८८,३०० भागाः न्यूनीकृताः; ९०,००० तः अधिकैः भागैः ।

मूल्यनिर्धारणशक्तिः प्रभाविता

उच्चस्तरीयमद्यस्य धारणानि न्यूनीकर्तुं कारणानां विषये यिनहुआ कोषस्य सुप्रसिद्धः कोषप्रबन्धकः जिओ वी इत्यनेन अर्धवार्षिकप्रतिवेदने व्याख्यातं यत् उच्चस्तरीयमद्येन प्रतिनिधित्वं कृत्वा उपभोग उन्नयन-उद्योगः व्यावसायिकप्रतिरूपं जातः अस्ति उच्च आरओई, उच्च सकललाभमार्जिनं च विगतकेषु वर्षेषु उच्चं खादः। परन्तु वयं सम्प्रति आर्थिकपरिवर्तनस्य नूतनचक्रस्य सङ्केते स्मः, एते सफलव्यापारप्रतिमानाः बाह्य-आन्तरिक-चुनौत्ययोः सम्मुखीभवन्ति |.

एकं निश्चितपर्यन्तं पूर्वं स्थूललाभमार्जिनं मूल्यनिर्धारणशक्तिं च यथा अधिका भवति तथा आर्थिकप्रतिरूपस्य नूतनचक्रस्य प्रभावस्य प्रश्नस्य च कृते तत् अधिकं दुर्बलं भवति। अस्मिन् सन्दर्भे मूल्याङ्कनसमायोजनं स्वयं अर्जनस्य पूर्वं भवितुम् अर्हति ।

परन्तु "उच्चस्तरीयमद्यं निवेशस्य ऐतिहासिककचरासमये प्रविशति" इति लोकप्रियस्य वचनेन जियाओ वेई सहमतः नास्ति । सः अवदत् यत् उच्चस्तरीयमद्येन प्रतिनिधित्वं कुर्वतीनां उपभोक्तृखादानां कम्पनीनां नकदप्रवाहस्य उपयोक्तृचिपचिपाहटस्य च अद्यापि विशालाः लाभाः सन्ति, सः प्रतीक्षते, एतासां कम्पनीनां सूचीयां विभक्तिबिन्दुं प्राप्तुं प्रतीक्षते, निवेशकानां प्रतिदातुं परिपक्वतायाः अनन्तरं लाभांशं दातुं च। निवेशः ।

गुआङ्गफा रोटेटिंग एलोकेशन हाइब्रिड् फण्ड् इत्यस्य प्रबन्धकः वू ज़िंग्वु इत्यनेन उक्तं यत् उच्चस्तरीयमद्यब्राण्ड्-समूहानां कृते ब्राण्ड् सर्वदा सर्वाधिकं मूल्यवान् प्रतिस्पर्धा अस्ति, परन्तु मूल-तार्किक-शृङ्खला सम्प्रति नष्टा अस्ति एतेन ब्राण्ड् उपभोगस्य कृते स्थूलवातावरणं कियत् मैत्रीपूर्णम् इति पुनः मूल्याङ्कनस्य आवश्यकता प्रतिबिम्बिता अस्ति ।

अस्य लेखस्य लेखकाः : झाङ्ग शुलिन्, गे याओ, स्रोतः:, मूलशीर्षकं: "किं माओताई अद्यापि सुगन्धिता अस्ति?" जिजिन् चेन् जियाकाङ्ग्, दुआन् योङ्गपिङ्गः दृढतया "रक्षितवान्" ।