समाचारं

रुड् वैन निस्टेलरोयः म्यान्चेस्टर युनाइटेड् युवेन्टस् स्ट्राइकरं साइन् कर्तुं सुझावम् अयच्छत्! स्काउट्-जनाः निकटतया ध्यानं दास्यन्ति, मूल्यं च महत् भवति यदा भवान् चॅम्पियन्स्-लीग्-क्रीडायां क्रीडति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

म्यान्चेस्टर-युनाइटेड्-क्लबः गत-क्रीडाद्वये १० गोलानि कृतवान्, परन्तु गोलानि सर्वाणि विङ्गर्-क्रीडकैः कृतानि सन्ति, जिर्कजी-इत्यनेन पदार्पणसमये ४२.५ मिलियन-यूरो-रूप्यकाणां नूतनसाहाय्यस्य अनन्तरं सः पुनः गोलं कर्तुं न शक्तवान् । ब्रिटिश-माध्यमेषु उक्तं यत् टेन्-हग्-इत्यस्य नूतनः सहायकः रुड् रुड्-वैन् निस्टेलरोयः एकस्य स्ट्राइकरस्य परिचयं कर्तुं सुझावम् अयच्छत् यः यथार्थतया स्वं सिद्धं कृतवान्-दुसान-व्लाहोविच् इति।

म्यान्चेस्टर-युनाइटेड्-क्लबस्य वर्तमान-रोस्टर्-मध्ये केवलं द्वौ केन्द्र-क्रीडकौ स्तः । २१ वर्षीयः डेनिश-केन्द्रः गतसीजनस्य सर्वेषु स्पर्धासु १६ गोलानि कृतवान्, परन्तु २३ वर्षीयः डच्-अन्तर्राष्ट्रीयः अयं विशिष्टः केन्द्रः नास्ति । जिर्कजी गभीरात् आयोजने उत्तमः अस्ति सः गोलस्य पुरतः अनेके स्कोरिंग् अवसरान् अपव्ययितवान् लिवरपूलविरुद्धे युद्धे लघुपेनाल्टीक्षेत्रे द्वौ शॉट् सफलौ न अभवताम्।

"फुटबॉल स्थानान्तरण" इति वृत्तान्तः यत् टेन् हैग् इत्यस्य सम्भाव्यभविष्यत् उत्तराधिकारिषु अन्यतमः इति गण्यते रुड् वैन् निस्टेलरौयः सुझावम् अयच्छत् यत् इनेओस् इत्यनेन युवेन्टस्-क्लबस्य व्लाहोविच्-क्लबस्य परिचयस्य विषये विचारः करणीयः, आगामिषु कतिपयेषु मासेषु स्काउट्-जनाः तस्य प्रदर्शनस्य निकटतया ध्यानं दास्यन्ति

पूर्वं म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते १५० गोलानि कृतवान् रुड्-महोदयस्य विचाराः सर जिम्-रैट्क्लिफ्-इत्यस्य फुटबॉल-प्रबन्धन-दलेन गम्भीरतापूर्वकं गृहीताः भविष्यन्ति । २४ वर्षीयः सर्बिया-देशस्य केन्द्रः अस्मिन् सत्रे उत्तमरूपेण अस्ति, ५ क्रीडासु २ गोलानि १ सहायतां च कृतवान् तथा च युवेन्टस्-क्लब-सङ्गठनेन सह अनुबन्धे केवलं वर्षद्वयं अवशिष्टम् अस्ति, तस्मात् रेड डेविल्स्-क्लबः तस्य हस्ताक्षरस्य योजनां कर्तुं शक्नोति