समाचारं

फेडस्य ५० आधारबिन्दुदरकटनस्य उपरि धूलिः निवसति! ए-शेयर्स् कथं प्रभावितं करोति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के अमेरिकी फेडरल् रिजर्वस्य अध्यक्षः पावेल् वाशिङ्गटननगरे पत्रकारसम्मेलने भागं गृहीतवान् । अमेरिकी संघीयसंरक्षणेन १८ दिनाङ्के घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५० आधारबिन्दुभिः न्यूनीकरोति यत् ४.७५% तः ५.००% पर्यन्तं स्तरं प्राप्स्यति सिन्हुआ न्यूज एजेन्सी फोटो

चतुर्वर्षेभ्यः अधिकेभ्यः परं प्रथमवारं व्याजदरे कटौतीं कृत्वा फेडरल् रिजर्व् इत्यनेन घोषितम् ।

व्याजदरकटनेषु धूलिः निवसति

१८ तमे स्थानीयसमये फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुभिः महत्त्वपूर्णव्याजदरे कटौतीयाः घोषणा कृता, येन संघीयनिधिदरस्य लक्ष्यपरिधिः ४.७५%-५% यावत् न्यूनीकृतः

संकल्पस्य घोषणायाः अनन्तरं अमेरिकी-समूहाः सीधाः उन्नताः अभवन्, अल्पकालीनरूपेण स्पॉट्-सुवर्णस्य वृद्धिः प्रायः २० डॉलरः अभवत्, अमेरिकी-डॉलर्-सूचकाङ्कः च ४० बिन्दुभिः न्यूनः अभवत्

फेडस्य बिन्दुप्लॉट् दर्शयति यत् २०२४ तमस्य वर्षस्य अन्ते अपेक्षितः संघीयनिधिदरः ४.४% अस्ति, यदा पूर्वं ५.१% आसीत् । १९ अधिकारिणां मध्ये २ जनानां मतं यत् अस्याः समागमस्य अनन्तरं २०२४ तमे वर्षे व्याजदरेषु अन्यैः २५ आधारबिन्दुभिः कटौती कर्तव्या, ९ जनानां मतं यत् व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौती कर्तव्या इति , तथा १ इत्यस्य मतं आसीत् यत् दराः अन्यैः ७५ आधारबिन्दुभिः कटनीयाः इति ।

डॉट् प्लॉट् इत्यस्य स्रोतः : फेडरल् रिजर्व् आधिकारिकजालस्थलम्

संघीयसंरक्षणेन जारीकृते संघीयमुक्तविपण्यसमित्याः वक्तव्ये उक्तं यत् अद्यतनसूचकाः सूचयन्ति यत् आर्थिकक्रियाकलापस्य निरन्तरं विस्तारः निरन्तरं भवति। कार्यवृद्धिः मन्दतां प्राप्तवती, बेरोजगारी-दरः च वर्धिता, परन्तु निम्नस्तरस्य एव अस्ति । महङ्गानि २% लक्ष्यं प्रति नूतना प्रगतिम् अकरोत्, परन्तु तुल्यकालिकरूपेण उच्चस्तरस्य एव अस्ति । संघीयनिधिदरस्य लक्ष्यपरिधिषु अग्रे समायोजनस्य विचारे समितिः नवीनतमदत्तांशस्य, विकसितदृष्टिकोणस्य, जोखिमसन्तुलनस्य च सावधानीपूर्वकं मूल्याङ्कनं करिष्यति

पूर्वदत्तांशैः ज्ञातं यत् अगस्तमासे अमेरिकादेशे गैर-कृषि-रोजगारस्य संख्या १४२,००० इत्येव वर्धिता, तथा च नूतनानां कार्याणां संख्या पूर्वमूल्यात् उत्तमः अपेक्षितापेक्षया न्यूना च आसीत् ४.२% ।

अमेरिकी महङ्गानि शीतलीकरणस्य प्रवृत्तिः निरन्तरं वर्तते। अमेरिकी श्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे सीपीआई वर्षे वर्षे २.५% वर्धितः, पूर्वमूल्यात् ०.४ प्रतिशताङ्केन न्यूनः च एषः पञ्चमः मासः मन्दतायाः, न्यूनतमः च स्तरस्य फरवरी २०२१ तः । अगस्तमासे कोर-सीपीआई वर्षे वर्षे ३.२% वर्धितः, यत् अपेक्षितस्य समानं पूर्वमूल्यं च आसीत्, ततः पूर्वं चतुर्णां मासानां कृते क्रमशः ०.३% वृद्धिः अभवत्, यत् अपेक्षितापेक्षया किञ्चित् अधिकम् आसीत् ०.२% पूर्वमूल्यं च, यत् चतुर्मासेषु सर्वाधिकं वृद्धिः आसीत् ।

व्याजदरे कटौतीयाः किं प्रभावः भविष्यति ? अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल (cnbc) इत्यस्य अनुसारं क्विल्टर चेविओट् इत्यस्य नियतव्याजदरसंशोधनस्य निदेशकः रिचर्ड कार्टर् इत्यनेन उक्तं यत् वैश्विक आर्थिकवृद्धेः महत्त्वपूर्णं चालकशक्तिरूपेण एतस्य प्रभावः वैश्विकसम्पत्त्याः मूल्येषु अनिवार्यतया भविष्यति, यत्र स्वर्णं। फेडरल् रिजर्व् इत्यस्य कार्यवाहीयाः अपेक्षायाः कारणात् अस्मिन् सप्ताहे सुवर्णस्य मूल्यं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। सः व्याख्यातवान् यत् वर्धमानाः व्याजदराः सुवर्णस्य उपरि कर्षणं भविष्यन्ति यतोहि अधिकानि दराः नियत-आय-निवेशान् अधिकं आकर्षकं कुर्वन्ति यथा तैलम् अन्ये च वस्तूनि येषां मूल्यं सामान्यतया अमेरिकी-डॉलर्-रूप्यकेषु भवति, तेषां व्याज-दर-कटनेन वर्धनं भवति यतोहि न्यून-ऋण-व्ययः भवितुम् अर्हति अर्थव्यवस्थां उत्तेजयन्तु, माङ्गं च वर्धयन्तु।

शेनवान् होङ्गयुआन् इत्यनेन विश्लेषितं यत् मौद्रिकनीतेः वास्तविक अर्थव्यवस्थायां संचरणस्य समयविलम्बः अस्ति, तथा च व्याजदरेषु वास्तविक अर्थव्यवस्थायाः संवेदनशीलता चिरकालात् न्यूनीभूता अस्ति अतः सः न मन्यते यत् सितम्बरमासे व्याजदरे कटौती अभवत् अमेरिकी अर्थव्यवस्थायाः दुर्बलप्रवृत्तिं तत्क्षणमेव विपर्ययितुं शक्नोति। परन्तु परिमाणात्मकगणनानुसारं फेडस्य व्याजदरे कटौतीयाः व्याजसंवेदनशीलगृहोपभोगे, आवासीयविक्रये, स्थिरसम्पत्तिनिवेशे च वर्धमानप्रभावः भवति

ए-शेयर्स् कथं प्रभावितं करोति ?

अमेरिकीव्याजदरे कटौती ए-शेयर्स् कथं प्रभावितं करिष्यति? हैटोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् फेडरल् रिजर्वस्य निवारकव्याजदरे कटौती ए-शेयरस्य तरलतायां सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति, मध्यमदीर्घकालीनयोः मौलिकमरम्मतस्य सत्यापनस्य विषये ध्यानं दीयते। तरलतायाः दृष्ट्या फेडस्य व्याजदरे कटौती अल्पकालीनतः मध्यमकालपर्यन्तं ए-शेयरस्य स्थूल-सूक्ष्म-तरलतायां सुधारं कर्तुं शक्नोति तथा च ए-शेयरस्य वृद्धिं कर्तुं साहाय्यं कर्तुं शक्नोति। मौलिकदृष्ट्या ए-शेयरस्य मध्यम-दीर्घकालीनप्रवृत्तिः मौलिकैः सह सम्बद्धा अस्ति, तथा च ए-शेयर-मूलभूत-विषये व्याज-दर-कटाहस्य प्रभावः द्रष्टव्यः अस्ति

उद्योगस्य दृष्ट्या अल्पकालीनरूपेण स्थूलतरलतायां सुधारस्य प्रत्यक्षं लाभं प्राप्तवान् वित्तीय-उद्योगः प्रथमः आसीत् यत् तस्मिन् एव काले खाद्य-पेय-सौन्दर्य-सेवा इत्यादयः उपभोक्तृ-उद्योगाः ये सन्ति favored by foreign investors have always been the fastest growth in the medium term, सामाजिकसेवाः विद्युत्साधन-उद्योगाः च क्रमेण अधिकं प्रदर्शनं कृतवन्तः , व्याजदरेण संवेदनशीलाः इलेक्ट्रॉनिक्सः, सङ्गणकाः अन्ये च प्रौद्योगिकी-उद्योगाः क्रमेण वर्चस्वं प्राप्नुवन्ति। अग्रे पश्यन् हैटोङ्ग सिक्योरिटीजस्य मतं यत् चीनस्य उत्तममूलभूतैः सह लाभप्रदं निर्माणं मध्यमकालीनरूपेण ए-शेयरस्य मुख्यरेखा भविष्यति इति अपेक्षा अस्ति।

ऐतिहासिक-अनुभवेन सह मिलित्वा बैंक-ऑफ्-चाइना-प्रतिभूति-विश्लेषणं दर्शयति यत् प्रथम-अवरोहणस्य अनन्तरं विदेशेषु जोखिम-सम्पत्तौ चरणबद्ध-मन्दी-व्यवहारस्य कारणेन उतार-चढावः अनुभवितुं शक्नोति अग्रिम-सप्ताहद्वये अस्माकं वैश्विक-सम्पत्त्याः प्रदर्शने परिवर्तने, ततः परं मार्केट-शैल्यां च ध्यानं दातव्यम् | घरेलुनीतीः तथा च फेडरल् रिजर्वस्य व्याजदरे कटौती कार्यान्विताः भवन्ति।

citic securities इत्यस्य मतं यत् चतुर्थे त्रैमासिके मम देशस्य निर्यातवृद्धिः दबावेन भवितुं शक्नोति, येन आगामिवर्षे निर्यातस्य प्रवृत्तिः आर्थिकमूलभूतं कदा स्थिरं भवति, अमेरिका व्याजदरेषु कटौतीं कर्तुं शक्नोति वा इति विषये निर्भरं भविष्यति।

चीनस्य मौद्रिकनीतेः दिशा का अस्ति ?

फेडरल् रिजर्व् इत्यस्य अतिरिक्तं अधुना एव अनेके केन्द्रीयबैङ्काः व्याजदरे कटौतीं घोषितवन्तः, वैश्विकमौद्रिकनीतयः क्रमेण शिथिलतां प्राप्तवन्तः अगस्तमासस्य आरम्भे इङ्ग्लैण्ड्-बैङ्केन स्वस्य बेन्चमार्क-व्याज-दरं २५ आधारबिन्दुभिः न्यूनीकृत्य ५% इति सितम्बर-मासस्य १२ दिनाङ्के घोषितम्; यूरोपीय-केन्द्रीय-बैङ्केन द्वितीयवारं व्याज-दर-कटाहस्य घोषणा कृता, सितम्बर-मासस्य १८ दिनाङ्के, इन्डोनेशिया-बैङ्केन स्वस्य प्रमुख-व्याज-दरं २५ आधार-बिन्दुभिः न्यूनीकृत्य ६% यावत् न्यूनीकृतम्, यत् ६.२५% इति अपेक्षा अस्ति

चीनस्य केन्द्रीयबैङ्कस्य अनुवर्ती मौद्रिकनीतिः का भविष्यति ?

५ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता, चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन उक्तं यत् आरआरआर इत्यादीनि नीतिसमायोजनानि कटौतीं व्याजदरे कटौतीं च अद्यापि आर्थिकप्रवृत्तीनां अवलोकनस्य आवश्यकता वर्तते। वर्षस्य आरम्भे आरआरआर-कटनस्य नीतिप्रभावः अद्यापि दर्शयति यत् वित्तीयसंस्थानां वर्तमानस्य औसतं वैधानिकनिक्षेप-आरक्षित-अनुपातः प्रायः ७% अस्ति, अद्यापि किञ्चित् स्थानं वर्तते बैंकनिक्षेपाणां सम्पत्तिप्रबन्धनउत्पादानाम् कृते यथा गतिः प्रेष्यते तथा च बङ्कानां शुद्धव्याजमार्जिनस्य संकुचनं इत्यादिभिः कारकैः प्रभाविताः निक्षेपऋणव्याजदराः अद्यापि अग्रे न्यूनतायां कतिपयानां बाधानां सामनां कुर्वन्ति

सीआईसीसी इत्यनेन सूचितं यत् अल्पकालीनरूपेण "वृद्धिनीति" विकल्पे आरआरआर-कटौतीयाः सम्भावना व्याजदर-कटाहात् अधिका भवति । अगस्तमासे सामाजिकवित्तपोषणस्य वृद्धिदरः किञ्चित् न्यूनीभूता, तथा च गैरसरकारीक्षेत्रे सामाजिकवित्तपोषणस्य वृद्धिदरः सामाजिकवित्तपोषणस्य समर्थनं कुर्वन् मुख्यः कारकः अस्ति, परन्तु राजकोषीयनिक्षेपाः महत्त्वपूर्णतया पुनः उत्थापिताः, तथा च fiscal liquidity was still recovered in august , m2 इत्यस्य उपरि कर्षणं, राजकोषीयविस्तारस्य वास्तविकः प्रभावः अद्यापि न प्रतिबिम्बितः, तदनन्तरं निवेशः द्रष्टव्यः अस्ति।

citic securities भविष्यवाणीं करोति यत् आन्तरिकरूपेण, वर्षे वृद्धिं स्थिरीकर्तुं नीतीनां वर्धनस्य सम्भावना वर्धमाना अस्ति, तथा च मौद्रिकनीतिकटौतीनां व्याजदरे कटौतीनां च स्थानं वर्तते इति अपेक्षा अस्ति यत् सितम्बरमासे निक्षेप आरक्षितानुपातः 25bps न्यूनः भवितुम् अर्हति, तथा च चतुर्थत्रिमासिकस्य उत्तरार्धे 7 दिवसान् यावत् न्यूनीकरणं निरन्तरं भवितुं शक्नोति पुनर्क्रयणस्य दरः 10bps अस्ति वित्तनीतेः दृष्ट्या विशेषबन्धनानि अधिकं त्वरितुं शक्नुवन्ति।

(मूलं शीर्षकं "फेडस्य ५० आधारबिन्दुव्याजदरे कटौती निश्चिन्तः अस्ति! ए-शेयरं कथं प्रभावितं करिष्यति?")