समाचारं

४ वर्षेभ्यः प्रथमवारं! फेडरल् रिजर्व् व्याजदरे कटौतीं घोषितवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं अमेरिकी-सङ्घीय-संरक्षण-संस्थायाः १८ तमे स्थानीयसमये घोषितं यत् सः संघीय-निधि-दरस्य लक्ष्य-परिधिं ५० आधार-बिन्दुभिः न्यूनीकरोति, ४.७५% तः ५.००% पर्यन्तं स्तरं यावत् चतुर्वर्षेषु प्रथमवारं फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती अपि अभवत् ।

तदतिरिक्तं, फेडरल् रिजर्वस्य पूर्वानुमानस्य अनुसारं, अमेरिकीसङ्घीयनिधिदरः अस्य वर्षस्य अन्ते ४.४% यावत् भविष्यति, अथवा लक्ष्यपरिधिः ४.२५% तः ४.५% यावत् भविष्यति, तथा च २०२५ तमे वर्षे ३.४% यावत् पतति, तथा च अपेक्षा अस्ति २०२६ तमे वर्षे २.९% यावत् पतति ।

विश्लेषकाणां मतं यत् ऐतिहासिकदृष्ट्या यावत् प्रमुखस्य आर्थिकसंकटस्य सामना न भवति तावत् फेडरल् रिजर्वः नूतनं व्याजदरकटनचक्रं आरभ्य व्याजदरेषु ५० आधारबिन्दुभिः दुर्लभतया कटौतीं करोति अस्मिन् समये फेडरल् रिजर्वस्य व्याजदरे कटौती एजन्सी इत्यस्य अपेक्षायाः अपेक्षया अधिका अस्ति, यत् अर्थव्यवस्थायाः कृते "मृदु-अवरोहणं" प्राप्तुं शक्नोति तथा च आर्थिकक्रियाकलापस्य "स्थगितस्य" जोखिमस्य विरुद्धं रक्षणं कर्तुं शक्नोति

  • अमेरिकीश्रमविभागेन ११ दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, यत् जुलैमासस्य अपेक्षया ०.४ प्रतिशताङ्कं संकीर्णम् अस्ति २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् परं एषा लघुतमा वृद्धिः अस्ति, महङ्गानि निरन्तरं मन्दतां गच्छन्ति इति संकेतान् दर्शयति ।
  • तस्मिन् एव काले अमेरिकीश्रमविपण्यं निरन्तरं दुर्बलं भवति । अपि च श्रमविभागस्य आँकडानुसारं अमेरिकादेशे जुलैमासे परिच्छेदानां संख्या १७.६ लक्षं यावत् वर्धिता, यत् मार्च २०२३ तः सर्वोच्चस्तरः अस्ति