समाचारं

विग्रहः वर्धते! इजरायल्-देशः तत्कालं सैनिकानाम् वृद्धिं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-लेबनान-देशयोः सीमाक्षेत्रेषु तनावानां निवारणाय इजरायल-रक्षा-सेनाभिः १८ तमे स्थानीयसमये प्रातःकाले घोषितं यत् रक्षासेनायाः ९८-विभागः उत्तर-इजरायल-देशे नियोजितः अस्ति

पूर्वसार्वजनिकसमाचारानुसारं आईडीएफ-98-विभागः गाजा-पट्टिकायां सैन्यकार्यक्रमेषु कतिपयान् मासान् यावत् युद्धं कुर्वन् आसीत्, ततः परम् अस्मिन् वर्षे अगस्तमासे दक्षिणगाजा-नगरस्य खान-यूनिस्-नगरात् १०,०००-तमेभ्यः अधिकान् सैनिकान् निष्कासितवान्

गाजापट्ट्यां इजरायलस्य ९८ तमे विभागस्य पूर्वकार्यक्रमस्य सूचनानक्शा (इजरायल रक्षाबलात्) चित्रस्य स्रोतः : cctv news client

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-सैन्य-लक्ष्येषु रॉकेट्-प्रहारं करोति

१८ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घटनेन एकस्मिन् वक्तव्ये उक्तं यत् तस्मिन् दिने उत्तर-इजरायल-देशस्य नेवेज़ीव्-नगरे इजरायल्-देशस्य तोप-स्थानस्य उपरि बहुविध-रॉकेट्-प्रहारः कृतः

लेबनानदेशस्य हिजबुल-सङ्घटनेन प्रकाशितेन वक्तव्ये उक्तं यत् इजरायल-सेनायाः दक्षिण-लेबनान-देशस्य द्वयोः ग्रामयोः नगरयोः च उपरि १८ दिनाङ्के आक्रमणस्य प्रतिक्रियारूपेण एतत् कदमः कृतः

एतावता इजरायलदेशात् प्रतिक्रिया न प्राप्ता।

लेबनानदेशे दूरतः बहूनां पेजर्-विस्फोटनं कृत्वा २८०० तः अधिकाः जनाः घातिताः

स्थानीयसमये १७ सितम्बर्-मासस्य अपराह्णे लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये लेबनान-राजधानी-बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् अस्मिन् विस्फोटे ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति।

१८ तमे स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन घोषितं यत् पेजरविस्फोटे मृतानां जनानां संख्या १२ यावत् अभवत्, येषु द्वौ बालकौ अपि सन्ति। इराक्, इरान्, जॉर्डन्देशेभ्यः चिकित्साराहतसामग्री सम्प्रति लेबनानदेशे आगच्छति, पूर्वीलेबनानदेशस्य बेकाक्षेत्रे केचन घातिताः जनाः चिकित्सायै सीरियादेशं स्थानान्तरिताः भविष्यन्ति।

लेबनानदेशस्य हिजबुल-सङ्घः पेजर-विस्फोटस्य कृते इजरायल्-देशं “पूर्णतया उत्तरदायी” इति कृत्वा एकं वक्तव्यं प्रकाशितवान्, प्रतिकारात्मक-कार्याणि कर्तुं च प्रतिज्ञां कृतवान् । हिज्बुल-सङ्घः अवदत् यत् इजरायल्-देशः बम-प्रहारस्य कृते "न्यायपूर्वकं दण्डं प्राप्स्यति" इति ।

एकस्मिन् वक्तव्ये लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयकः हेनिस् प्रेस्शाट् इत्यनेन अस्य आक्रमणस्य निन्दां कृत्वा उक्तं यत् एतत् "सङ्घर्षस्य चिन्ताजनकं वर्धनं चिह्नयति" इति

अमेरिकादेशः लेबनानदेशस्य पेजरबमविस्फोटे संलग्नतां नकारयति

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः १७ सितम्बर् दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् अमेरिकादेशः लेबनानदेशस्य अनेकस्थानेषु पेजरविस्फोटानां विषये प्रासंगिकसूचनाः एकत्रयति। सः अवदत् यत् अमेरिकादेशः बमविस्फोटे न सम्मिलितः, तस्य पूर्वज्ञानं नास्ति, तस्य उत्तरदायी कः इति अपि सः बोधयति स्म यत् नागरिकाः कस्यापि सैन्यकार्याणां लक्ष्यं न भवितुम् अर्हन्ति इति। मिलरः इरान् इत्यस्मै अस्थिरतां जनयितुं कस्यापि घटनायाः शोषणं न कर्तव्यम् इति अपि आग्रहं कृतवान् ।

व्हाइट हाउसस्य प्रवक्त्री करीना जीन्-पियर् इत्यनेन उक्तं यत् इजरायल्-लेबनान-हिजबुल-योः मध्ये प्रचलति संघर्षस्य कूटनीतिकसमाधानस्य आवश्यकता वर्तते।

तदतिरिक्तं पञ्चदशपक्षेण पुष्टिः कृता यत् अमेरिकी रक्षासचिवः ऑस्टिन्, इजरायलस्य रक्षामन्त्री च गैलान्टे च १७ दिनाङ्के अन्यः दूरभाषः आहूतः, यत्र युद्धविरामस्य आह्वानं कृत्वा निरुद्धानां कर्मचारिणां मुक्तिः इति आह्वानं कृतम्

अमेरिकीमाध्यमाः : इजरायल्-देशः तदनन्तरं अमेरिका-देशाय स्थितिं सूचितवान्

१८ दिनाङ्के एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं लेबनानदेशे पेजिंग्-यन्त्रस्य विस्फोटस्य विषये एकः अनामिकः अमेरिकी-अधिकारी अवदत् यत् इजरायल्-देशः तदनन्तरं अमेरिका-देशं प्रासंगिक-स्थितेः विषये सूचितवान् इति

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् लेबनानदेशे पेजिंग्-यन्त्रस्य विस्फोटः इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये तनावः वर्धितः इति कारणतः अभवत् । समाचारानुसारं उपर्युक्तविस्फोटस्य विषये एकस्य अनामिकस्य अमेरिकी-अधिकारिणः मते इजरायल-पक्षेण १७ दिनाङ्के अभियानस्य समाप्तेः अनन्तरं अमेरिका-देशाय प्रासंगिक-स्थितेः सूचना दत्ता अस्मिन् कार्ये पेजिंग्-यन्त्रे निगूढानि विस्फोटकानि विस्फोटितानि इति अपि प्रतिवेदने उक्तम् ।

तदतिरिक्तं ब्रिटिश-स्काई न्यूज्-पत्रिकायाः ​​अपि एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​उपर्युक्तानि वार्तानि प्रकाशितानि । उपर्युक्तस्य विस्फोटस्य उत्तरदायित्वं इजरायल्-देशः न स्वीकृतवान् इति अपि प्रतिवेदने उक्तम् ।

इजरायल रक्षासेना कथयति यत् तया द्वौ ड्रोन्-विमानौ अवरुद्धौ

इजरायल रक्षासेना १८ तमे स्थानीयसमये प्रातःकाले वार्ता प्रकाशितवती यत् इजरायलसेना तस्मिन् दिने पूर्वं तस्य वायुक्षेत्रे प्रविष्टौ ड्रोन्-विमानौ अवरुद्धवती। इराक्-देशस्य एकं ड्रोन्-इत्येतत् उत्तर-टिबेरिया-नगरस्य समीपे गालील-सागरस्य उपरि इजरायल-युद्धविमानैः अवरुद्धम्, लेबनान-देशस्य अन्यः ड्रोन्-इत्येतत् उत्तर-नगरस्य रोश-हानिक्ला ( rosh hanikra) इत्यस्य उपरि उड्डीयमानः इजरायल-वायुरक्षा-व्यवस्थाभिः अवरुद्धः

विशेषज्ञविश्लेषणम् : एषा घटना लेबनान-इजरायल-देशयोः स्थितिः प्रमुखं वर्धयति

निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः प्राध्यापकः निउ ज़िन्चुन्-इत्येतत् : १.

एषा घटना लेबनान-इजरायल-सङ्घर्षस्य प्रमुखा वर्धनं भवितुमर्हति । यतः लेबनानदेशस्य हिज्बुल-सङ्घस्य कृते अस्मिन् समये यत् हानिः अभवत् तत् गम्भीरम् आसीत् । वस्तुतः लेबनान-इजरायल-देशयोः स्थितिः अधुना विशेषतया तनावपूर्णा अस्ति । यतो हि इजरायलस्य मतं यत् लेबनान-इजरायल-सीमायां वर्तमानस्थितिः इजरायलस्य कृते असह्यम् अस्ति, अतः इजरायल्-देशेन हिजबुल-सङ्घं लेबनान-देशस्य लितानी-नद्याः उत्तरदिशि पुनः प्रेषयितुं कार्यवाही कर्तव्या तथापि विगत-११ मासेषु कूटनीतिकसाधनाः सैन्यदबावः च have तेषु कस्यापि प्रभावः न अभवत्, अतः इजरायल्-देशः लेबनान-देशे हिजबुल-विरुद्धं पूर्ण-परिमाण-युद्धस्य आरम्भस्य विषये अद्यतनकाले चर्चां कुर्वन् अस्ति । इयं पेजर-घटना लेबनान-देशे हिज्बुल-सङ्घस्य उपरि इजरायल्-देशस्य सैन्यदबावस्य वर्धनस्य अग्रे विकासः अस्ति । इजरायल-लेबनान-देशयोः सैन्यसङ्घर्षः अधुना ऊर्ध्वगामिनी सर्पिलरूपेण भवितुं शक्नोति ।

cctv news client, cctv international news, china news service इत्यस्मात् व्यापकम्

स्रोतः चीनसमाचारसंस्था