समाचारं

२०२४ बीजिंग-सांस्कृतिकमञ्चः उद्घाटितः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाओ लिक्सिन्झान् शेङ्गजिंग्) अद्य (१९ सितम्बर्) प्रातः ९ वादने २०२४ तमस्य वर्षस्य बीजिंग सांस्कृतिकमञ्चस्य आधिकारिकरूपेण उद्घाटनं जातम्। मञ्चः २१ दिनाङ्कपर्यन्तं स्थास्यति तथा च सीपीसी केन्द्रीयसमितेः प्रचारविभागेन तथा बीजिंगनगरपालिकासमित्या नगरसर्वकारेण च सहप्रायोजितः अस्ति अस्य स्थायी विषयः "विरासतां, नवीनता तथा परस्परशिक्षणम्" इति वार्षिकविषयः च अस्ति "सांस्कृतिक आदानप्रदानं गभीरं कृत्वा साधारणप्रगतिः प्राप्तुं"।

१९ सितम्बर् दिनाङ्के प्रातः ९ वादने २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य आधिकारिकरूपेण उद्घाटनं जातम् । बीजिंग न्यूजस्य संवाददाता वाङ्ग गुइबिन् इत्यस्य चित्रम्

अस्मिन् वर्षे मञ्चः "1+6+32" इत्यस्य लक्षणं प्रकाशयति "1" इति उद्घाटनसमारोहं मुख्यमञ्चं च निर्दिशति, "6" 6 समानान्तरमञ्चान् निर्दिशति, "32" च 32 व्यावसायिकसलोनानि निर्दिशति, एकं... academic, high-end and international nature , जनसमूहस्य चत्वारि लक्षणानि।

अद्य प्रातःकाले उद्घाटनसमारोहः मुख्यमञ्चः च आयोजितः, सांस्कृतिकविश्वासं सुदृढं कर्तुं, उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं, अग्रे सारयितुं च, सभ्यतानां मध्ये आदानप्रदानं परस्परं शिक्षणं च गहनं करणं च इत्यादिषु विषयेषु केन्द्रीकृत्य महत्त्वपूर्णाः चीनीयविदेशीयाः अतिथयः भाषणं कृतवन्तः। मुख्यमञ्चेन बीजिंगस्य मध्यअक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगं मन्यते तथा च बीजिंगस्य मध्यअक्षस्य विश्वविरासतां रूपेण अनुप्रयोगे रक्षणे च "बीजिंग-अनुभवस्य" विषये विशेषप्रतिवेदनं कृत्वा ऐतिहासिकसांस्कृतिकनगरानां रक्षणं अधिकं सुदृढं कृतम् .