समाचारं

चतुर्वर्षेषु प्रथमवारं वैश्विकविपण्येषु फेडरल् रिजर्व् व्याजदरेषु कियत् प्रभावं करिष्यति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ तमे स्थानीयसमये अमेरिकी संघीयसंरक्षणेन स्वस्य द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा संघीयनिधिदरस्य लक्ष्यपरिधिं ४.७५% तः ५% यावत् न्यूनीकरिष्यते इति घोषितम्, यत् ५० आधारबिन्दुव्याजदरेषु कटौती अस्ति this २०२० तमे वर्षात् फेडरल् रिजर्व् इत्यनेन प्रथमं व्याजदरे कटौती कृता अस्ति ।

तदतिरिक्तं, फेडरल् रिजर्वस्य पूर्वानुमानस्य अनुसारं, अमेरिकीसङ्घीयनिधिदरः अस्य वर्षस्य अन्ते ४.४% यावत् भविष्यति, अथवा लक्ष्यपरिधिः ४.२५% तः ४.५% यावत् भविष्यति, तथा च २०२५ तमे वर्षे ३.४% यावत् पतति, तथा च अपेक्षा अस्ति २०२६ तमे वर्षे २.९% यावत् पतति ।

अमेरिकीश्रमविभागेन ११ दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, यत् जुलैमासस्य अपेक्षया ०.४ प्रतिशताङ्कं संकीर्णम् अस्ति २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् परं एषा लघुतमा वृद्धिः अस्ति, महङ्गानि निरन्तरं मन्दतां गच्छन्ति इति संकेतान् दर्शयति ।

तस्मिन् एव काले अमेरिकीश्रमविपण्यं निरन्तरं दुर्बलं भवति । अपि च श्रमविभागस्य आँकडानुसारं अमेरिकादेशे जुलैमासे परिच्छेदानां संख्या १७.६ लक्षं यावत् वर्धिता, यत् मार्च २०२३ तः सर्वोच्चस्तरः अस्ति

फेड् इत्यनेन सार्धचतुर्वर्षस्य अन्तरं द्विगुणं व्याजदराणि कटितानि

पश्चात् पश्यन् २०२२ तमस्य वर्षस्य मार्चमासात् गतवर्षस्य जुलैमासपर्यन्तं फेडरल् रिजर्व् इत्यनेन एकवर्षात् अधिके व्याजदराणि ११ वारं वर्धितानि, यत्र सञ्चितरूपेण ५२५ आधारबिन्दुभिः वृद्धिः अभवत्, नीतिदराणि स्थापयित्वा गतवर्षस्य जुलैमासात् अष्टवारं यावत् क्रमशः स्थगितम् अभवत् २००१ तमे वर्षात् सर्वोच्चस्तरस्य .