समाचारं

शौचालयं गमनम् "अनुशासनस्य प्रमुखं उल्लङ्घनम्" अभवत् केवलं एतादृशाः विद्यालयस्य नियमाः एव "स्वयं परीक्षिताः" भवेयुः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□चेन क्यूई (जिंगगांगशान विश्वविद्यालय)
अधुना एव शान्क्सी-प्रान्तस्य हुइरेन्-नगरे उच्चविद्यालयस्य छात्राय रात्रौ शौचालयं गन्तुं विद्यालयसचिवेन गम्भीरचेतावनी दत्ता, तस्य स्वव्ययेन "आत्मजागरूकता" इत्यस्य १,००० प्रतियाः मुद्रयित्वा वितरितुं आदेशः दत्तः अस्मिन् विषये उष्णविमर्शः उत्पन्नः । १८ सितम्बर् दिनाङ्के हुआइरेन्-नगरस्य शिक्षा-ब्यूरो-संस्थायाः प्रतिक्रिया अभवत् यत् प्रासंगिकाः दण्डाः अपर्याप्ताः सन्ति, विद्यालयेन छात्रस्य १०० युआन्-मुद्रणशुल्कं प्रत्यागतम् इति (जिमु न्यूज, १८ सितम्बर) २.
यथा अयं छात्रः स्वसमीक्षायां लिखितवान्, तत्र नियमाः नास्ति। छात्राणां उत्तमप्रबन्धनार्थं विद्यालयाः तदनुरूपाः नियमाः विनियमाः च निर्मान्ति इति अवगम्यते । विद्यालयस्य नैतिकशिक्षाविभागस्य कर्मचारिणां प्रतिक्रियानुसारं प्रतिरात्रं १०:२० वादने विद्यालये स्वाध्ययनं भवति, १०:४५ वादने च प्रकाशः निष्क्रान्तः भवति । नियमानुसारं प्रकाशस्य निष्क्रियतायाः ११:४० वादनपर्यन्तं विशेषपरिस्थितिं विहाय छात्राणां शौचालयं गन्तुं वा इच्छानुसारं परिभ्रमणं वा न भवति, "अन्यछात्राणां निद्रां बाधितुं भयात् विद्यालयप्रशासकानाम् दृष्ट्या एतत् कदमः वस्तुतः छात्राणां कृते प्रकाशस्य निष्क्रियतायाः अनन्तरं ११:४० वादनपर्यन्तं निद्रां कर्तुं शान्तं वातावरणं निर्मातुं भवति।
परन्तु एतादृशाः विद्यालयनियमाः स्पष्टतया तर्कविरुद्धाः सन्ति, प्रत्येकं मोडने विचित्रविकृतानि च धारणानि प्रकाशयन्ति । दण्डितः छात्रः स्वसमीक्षायां लिखितवान् यत् "एतत् मम स्वकारणात्, मम स्वयोजनायाः व्यवस्थापनं न कृत्वा च चिन्तयामि यदा ते एतस्य समीक्षायाः समीक्षां कृतवन्तः तदा विद्यालयस्य कर्मचारिणः किं चिन्तितवन्तः? जनानां कृते त्रीणि तात्कालिकाः आवश्यकताः सन्ति यत् शौचालयं गमनम् इत्यादीनां विषयाणां योजनां कर्तुं, अथवा निर्दिष्टसमये एव तान् पूर्णं कर्तुं जनानां कृते वास्तवतः कठिनम् अस्ति । स्पष्टतया वक्तुं शक्यते यत् वस्तुतः एतत् यतोहि विद्यालयः प्रबन्धनस्य सुविधायै छात्रान् जीवनस्य सुविधां वंचयति। विद्यालयस्य नियमानाम् उल्लङ्घनं कुर्वन्तः छात्राः आत्मपरीक्षां कर्तुं न पृच्छन्ति, अपितु एतादृशाः विद्यालयनियमाः "स्वपरीक्षा" भवेयुः इति वक्तुं श्रेयस्करम्।
तदतिरिक्तं छात्राणां स्वव्ययेन आत्मचिन्तनपत्रस्य १,००० प्रतिकृतयः मुद्रयित्वा वितरितुं बाध्यते, एतादृशः दण्डः केवलं अभावात् दूरं गच्छति । यदा छात्राः विद्यालये अध्ययनं कुर्वन्ति तदा आवश्यकप्रबन्धनस्य आज्ञापालनं तेषां दायित्वं भवति, परन्तु तस्य अर्थः न भवति यत् विद्यालयः मनमाना सीमापारं दण्डं दातुं शक्नोति। यदि छात्रस्य नाम सहितं वर्गप्रतिवेदनं मुद्रितं वितरितं च भवति तर्हि छात्रस्य व्यक्तिगतं गौरवं कुत्र स्थापनीयम्? विद्यालयस्य कर्मचारिणः अवगन्तुं अर्हन्ति यत् ते प्रथमं शिक्षाविदः द्वितीयं च प्रबन्धकाः सन्ति। शिक्षाविदां मूलभूततमानां परिचर्या-सहानुभूति-क्षमतानां हानिः, केवलं प्रबन्धनस्य सुविधां कार्यक्षमतां च अनुसृत्य, एतादृशः व्यवहारः दीर्घकालं यावत् अस्थायित्वं नियतः अस्ति
अवश्यं अस्माभिः एतदपि अवगन्तव्यं यत् विद्यालयप्रशासकाः शौचालयं गच्छन् योजनानुसारं गन्तुं न शक्नुवन्ति इति न ज्ञातुं असम्भवम्। विद्यालयस्य "न कर्तुं न शक्यते इति ज्ञात्वा किन्तु करणं" अद्यापि शैक्षिकप्रदर्शनेन सह बद्धस्य शिक्षायाः सन्दर्भे आपत्कालीनः उपायः अस्ति। जनानां त्रीणि प्राथमिकतानि सन्ति, परन्तु अनेकेषु विद्यालयेषु अध्यापनस्य एकमेव प्राथमिकता भवति, सा च परीक्षाफलम् । उच्चविद्यालये प्रवेशस्य दबावेन उच्चविद्यालये समयः अत्यन्तं संपीडितः अस्ति। विद्यालये प्रतिरात्रं १०:२० वादने स्वाध्यायः भवति, अतः परदिने जागरणसमयः बहु विलम्बः न भवेत्। छात्राणां परदिवसस्य अध्ययनकार्यस्य सामना कर्तुं पर्याप्तं निद्रासमयं प्राप्तुं विद्यालयः एतां रणनीतिं कल्पितवान् यत् छात्राणां शौचालयं गन्तुं स्वतन्त्रतायाः प्रबन्धनदक्षतायै आदानप्रदानं भवति।
तत्र सम्बद्धस्य विद्यालयस्य विद्यालयनियमाः विवादं जनयन्ति, परन्तु तस्य पृष्ठतः निगूढस्य स्वतन्त्रतायाः अभावः एकान्तप्रकरणः नास्ति । विद्यालयः विद्यालयस्य नियमविधानं न निर्माति चेदपि अत्यन्तं संपीडितसमये किं कर्तुं शक्यते इति पूर्वमेव निर्धारितम् अस्ति। विद्यालयस्य नियमेषु प्रश्नं कर्तुं सुलभं, परन्तु उच्चविद्यालयात् स्वतन्त्रतां याचयितुम् सुलभं नास्ति। अस्मिन् प्रसङ्गे उच्चविद्यालयेषु स्वतन्त्रतायाः प्रतिबन्धान् ठोसरूपेण स्थापयितुं विद्यालयेन विद्यालयनियमानां उपयोगः कृतः । परन्तु वास्तविकतायां उच्चविद्यालयजीवने यत्र प्रत्येकं सेकण्डं गण्यते, तत्र स्वतन्त्रतायाः प्रतिबन्धाः सर्वदा सामान्याः एव आसन् । यस्मिन् शैक्षिकपृष्ठभूमिः उच्चशिक्षायाः प्रवेशस्य दरः लाठी भवति, तत्र स्वतन्त्रतायाः अग्रे शिक्षायाः च मध्ये एकः निश्चितः द्वन्द्वः भवति तथापि किं शिक्षाविदां कृते अपि महत्त्वपूर्णः विषयः नास्ति यत् छात्राः स्वतन्त्रतायाः, स्वतन्त्रतायाः च सम्बन्धं सम्यक् सम्पादयितुं समर्थाः भवेयुः अग्रे शिक्षा?
अद्यैव केचन माध्यमाः "is going to college "free" इति शीर्षकेण लेखं प्रकाशितवन्तः तत्र महाविद्यालयः स्वतन्त्रतायाः स्वर्गः नास्ति इति दर्शितवान् तथा च महाविद्यालयस्य छात्रान् स्मारितवान् यत् तेषां महाविद्यालयजीवनस्य सम्यक् व्यवहारः करणीयः इति। सत्यं खलु सत्यं, परन्तु बहुवारं, महाविद्यालयस्य छात्राः उच्चविद्यालयात् स्वतन्त्रतां याचन्ते, इच्छया वा अनभिप्रेतं वा। एषा च सम्यक् समस्या शैक्षिकसंक्रमणप्रक्रियायां वस्तुनिष्ठरूपेण विद्यते अर्थात् एकस्मात् अत्यन्तात् अन्यतमं प्रति संक्रमणम्। एकं वस्तु स्वीकारणीयं यत् अधिकांशः छात्राः उच्चविद्यालये तेभ्यः सर्वं स्वतन्त्रतां निपीडयन्ति स्म, येन ते महाविद्यालये स्वतन्त्रतां तृष्णां कुर्वन्ति । कथं सुधारः करणीयः इति न केवलं विश्वविद्यालयेषु अतिशयेन "स्वतन्त्रता" आवश्यकी, अपितु उच्चविद्यालयेषु अत्यल्पं "स्वतन्त्रता" अपि एषः एव सन्तुलनस्य वास्तविकः मार्गः, अपि च अत्रैव अस्माकं शिक्षायाः सुधारस्य आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया