समाचारं

फेडस्य व्याजदरनिर्णयः अद्य अपराह्णे पतितः अस्ति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवन्तः यथा यथा अधिकं पूर्वानुमानं कुर्वन्ति तथा तथा भवन्तः तत् अवगत्य शीघ्रं पतन्ति!

फेडरल् रिजर्वस्य व्याजदरनिर्णयस्य प्रकाशनात् पूर्वमेव एशिया-प्रशांतस्य शेयरबजारेषु अद्य अपराह्णे पतनं जातम्। ताइवानदेशस्य भारितसूचकाङ्कः प्रातःकाले उच्चस्तरात् रक्तवर्णीयात् अपराह्णे १% अधिकेन न्यूनः अभवत् । तस्मिन् एव काले निक्केई २२५ सूचकाङ्कः प्रारम्भिकव्यापारात् १.३% वर्धितः, अपराह्णे एकवारं हरितः अभवत् । अतः, किं सम्यक् अभवत् ?

प्रथमं गतरात्रौ जापानी-येन्-मूल्यानां तीव्र-अवरोहणानन्तरं अद्य पुनः तस्य मूल्यं तीव्रं जातम्, एशिया-प्रशान्त-मुद्राणां अपि सर्वत्र वृद्धिः अभवत् एतेन फेड-द्वारा ५० आधारबिन्दु-दर-कटनस्य अपेक्षाः प्रतिबिम्बिताः इति भासते । परन्तु यदि एतत् भवति तर्हि कैरी-व्यापारस्य विपर्ययः पुनः इक्विटी-विपण्यं प्रभावितं कर्तुं शक्नोति ।

द्वितीयं, संरचनात्मकदृष्ट्या विश्लेषकाः सूचितवन्तः यत् वर्तमानस्य iphone 16 पूर्वादेशाः अपेक्षितरूपेण उत्तमाः न सन्ति। अद्य होन् है इत्यस्य शेयरस्य मूल्यं ४% अधिकं पतितम्। होन् है इत्यनेन अपि उदयात् अधिकं पतनस्य प्रवृत्तिः दर्शिता, अमेरिकी-शेयर-बजारे गतरात्रौ tsmc-संस्थायाः प्रदर्शनम् अपि आशावादी नासीत् ।

गोताखोरी

अद्यत्वे एशिया-प्रशान्त-विपण्यस्य प्रवृत्तिः किञ्चित् आश्चर्यजनकः अस्ति । यतः अमेरिकी-शेयर-विपण्ये गतरात्रौ तीव्ररूपेण पतनं न जातम्, तथा च फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीयाः अपेक्षा अपि अतीव प्रबलाः आसन् । अस्याः पृष्ठभूमितः इक्विटी मार्केट् इत्यनेन किञ्चित्पर्यन्तं कार्यं कर्तव्यम् । परन्तु अद्य प्रातःकाले ताइवान-भारित-सूचकाङ्कः एकदा शूटिंग् अपि कृतवान्, परन्तु प्रवृत्तिः दुर्बलः आसीत्, अपराह्णे सः तीव्ररूपेण पतितः, एकदा च क्षयः १% अधिकं यावत् विस्तारितः समापनपर्यन्तं सूचकाङ्कः ०.८% न्यूनः भूत्वा २१,६७८.८४ बिन्दुः अभवत् । निक्केई २२५ सूचकाङ्कः प्रारम्भिकव्यापारे १% अधिकं वर्धितः, परन्तु अपराह्णे किञ्चित्कालं यावत् हरितः अभवत् ।

अतः किं कारणम् ? विश्लेषकाः मन्यन्ते यत् प्रमुखकारणद्वयं भवितुम् अर्हति- १.

प्रथमं जापानी येन अस्ति । अद्य प्रातःकाले जापानी-येन्-मूल्यं तीव्ररूपेण वर्धमानं सत्रस्य कालखण्डे ०.७% वर्धमानं १४१.४१ यावत् अभवत्, एशिया-प्रशान्त-देशस्य प्रमुखमुद्रासु प्रथमस्थानं प्राप्तवान् । अधिकांशः अ-अमेरिका-मुद्राः अपि तस्य अनुसरणं कृत्वा पुनः उत्थापिताः ।

दीर्घकालीनरूपेण येनस्य कृते वृषभप्रवृत्तिः अधिकाधिकं स्पष्टा भवति, यदा तु कैरी रिवर्सलव्यापारस्य प्रभावः अद्यापि विद्यमानः भवितुम् अर्हति वर्तमान समये अमेरिका-जापानयोः मध्ये व्याजदराणां अन्तरं महत्त्वपूर्णतया संकुचितं जातम् अस्ति तथा च जापानी येन विश्वस्य बृहत्तमं वित्तपोषणमुद्रा अस्ति यथा विभिन्नाः अनिश्चितताः वर्धन्ते, let निवेशकाः येन् ऋणं गृहीत्वा शेयर मार्केट् इत्यत्र दीर्घकालं यावत् गन्तुं घबराहटाः सन्ति। तदतिरिक्तं जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयिष्यति, येन वित्तपोषणव्ययः वर्धते जापानस्य बैंकस्य कठोरनीत्या बन्धकक्रयणस्य परिमाणं महत्त्वपूर्णतया न्यूनीकृतम्, जापानी येन पूर्ववत् दुर्बलः न भवितुम् अर्हति

तदनन्तरं संरचना । वर्तमानविपण्यं सामान्यतया मन्यते यत् iphone 16 पूर्वादेशाः यथा अपेक्षितं न भवेयुः। तियानफेङ्ग इन्टरनेशनल् विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् गतवर्षे iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयात् प्रायः १२.७% न्यूनम् अस्ति . अनेन अद्य होन् है इत्यस्य शेयरमूल्यं क्षीणं जातम्, होन् है इत्यस्य शेयर् मूल्यमपि वर्धमानात् अधिकं न्यूनीकृतम्। तदतिरिक्तं मंगलवासरे टीएसएमसी एडीआर १.०२% न्यूनीभूतः, मध्यशरदमहोत्सवे क्रमशः २ दिवसान् यावत् पतितः, ३% न्यूनः अभवत् । बुधवासरे टीएसएमसी न्यूनतया उद्घाटिता, एकस्मिन् समये प्रायः १.५% पतितः।

अनुवर्तन-अपेक्षाः

अतः, ताइवान-समूहस्य अनुवर्तन-अपेक्षाः काः सन्ति?

सर्वप्रथमं संरचनात्मकदृष्ट्या ताइवान-समूहस्य प्रवृत्तिः मूलतः इलेक्ट्रॉनिक-भण्डारस्य प्रवृत्तेः उपरि निर्भरं भवति । मिंग-ची कुओ इत्यनेन दर्शितं यत् iphone 16 pro श्रृङ्खलायाः शिपिंगसमयः iphone 15 pro श्रृङ्खलायाः अपेक्षया महत्त्वपूर्णतया न्यूनः अस्ति तदतिरिक्तं पूर्वादेशात् पूर्वं स्टॉकिंग् इत्यस्य वृद्धिः भवति, विक्रयस्य वर्षे वर्षे न्यूनतायाः आधारेण प्रथमसप्ताहस्य अन्ते मुख्यं यत् अपेक्षितापेक्षया माङ्गलिका न्यूना भवति।

तथापि भिन्नाः स्वराः अपि सन्ति । एशिया सिक्योरिटीज इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य विश्लेषकः वु युएझान् इत्यनेन उक्तं यत् एप्पल् वर्षे २० कोटिभ्यः अधिकानि मोबाईलफोनानि विक्रयति, तथा च एतत् नूतनं मॉडलं मुख्यतया iphone 12 तथा 13 इत्यस्य उपयोक्तृभ्यः लक्षितम् अस्ति।लक्ष्यं प्रतिस्थापनस्य तरङ्गं आकर्षयितुं वर्तते, तथा च... चतुर्वर्षेषु कुलम् ८० कोटि यूनिट् विक्रीयते अयं मोबाईल-फोनः सम्भवतः अस्मिन् समये ३०% प्रतिस्थापनं आकर्षयित्वा लक्ष्यं पूरयिष्यति, अतः निराशावादी भवितुं आवश्यकता नास्ति। वू युएजान् इत्यनेन अपि उक्तं यत् एप्पल् सम्प्रति अग्रणीस्थानं धारयति तथा च विस्फोटकप्रदर्शनयुक्तानां उत्पादानाम् आवश्यकता नास्ति विशेषतः उपयोक्तृषु सर्वदा विलम्बितमागधाः सन्ति, यथा स्मार्टफोनाः, ५जी इत्यादयः प्रौद्योगिकीः एप्पल् इत्यस्य एआइ मोबाईलफोनस्य प्रक्षेपणं अस्मिन् समये न to sweep the market.

द्वितीयं, फेडस्य व्याजदरेण अपेक्षाः कटिताः । वैश्विकवित्तीयबाजारेषु व्यापारिणः सम्प्रति बुधवासरे फेडरल् रिजर्वेन दरकटनस्य प्रतीक्षां कुर्वन्ति, तेषां महती अनिश्चिततायाः सामना भवति, येन विपण्यस्य अस्थिरतायाः झरना भवितुं शक्नोति। यद्यपि वित्तीयबाजाराः अपेक्षन्ते यत् फेडनीतिनिर्मातारः ५० आधारबिन्दुव्याजदरे कटौतीं कृत्वा शिथिलीकरणचक्रस्य आरम्भं कर्तुं शक्नुवन्ति तथापि प्रमुखदलालाः अद्यापि द्विदिनात्मकस्य मौद्रिकनीतिसमागमस्य अन्ते फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यन्ति इति अपेक्षां कुर्वन्ति। केचन विश्लेषकाः दर्शितवन्तः यत् यद्यपि फेडरल् रिजर्वस्य निर्णयाः प्रायः विपण्यं प्रभावितयन्ति तथापि फेडरल् रिजर्वस्य व्याजदरेषु २५ आधारबिन्दुषु ५० आधारबिन्दुषु च कटौतीं कर्तुं व्यापारिणां अपेक्षाः तुल्यकालिकरूपेण सन्तुलिताः सन्ति, अतः फेडरल् रिजर्वः किमपि उपायं न करोति चेदपि आश्चर्यं जनयितुं शक्नोति व्यापारिणः । ड्यूचेबैङ्क् इत्यनेन अपि विश्लेषणं कृतम् यत् फेडरल् रिजर्व् १५ वर्षेषु बृहत्तमं आश्चर्यं सृजति इति।

ज्ञातव्यं यत् अमेरिकी-डॉलर-व्याजदरेण विदेशीयविनिमयविपण्यं प्रभावितं भविष्यति, तस्मात् इक्विटी-विपण्यं प्रति उतार-चढावस्य परिधिः विस्तारितः भविष्यति सीए इन्डोसुएज् वेल्थ मैनेजमेण्ट् इत्यस्य फ्रांसिस् तान् इत्यनेन उक्तं यत् अमेरिकी डॉलरस्य विरुद्धं येन इत्यस्य मूल्यं अद्यापि न्यूनं भवति तथा च येन इत्यस्य अधिकाधिकं मूल्याङ्कनस्य स्थानं वर्तते इति मन्यते तथा च कैरी-व्यापाराणां विच्छेदनं अद्यापि न समाप्तम् इति। गतमासे जापानस्य बैंकस्य व्याजदरवृद्ध्या येन केनस्य वृद्धिः उदयमानविपण्येषु कैरीव्यापारेषु भृशं प्रहारं कृतवान् तथा च १९८७ तमे वर्षात् निक्केई २२५ सूचकाङ्के सर्वाधिकं न्यूनतां प्रारब्धवान् अस्मिन् समये अपि सादृश्यानि सन्ति। निवेशकानां मिश्रितमताः सन्ति यत् फेडस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा शिथिलीकरणनीतिं आरभ्यत इति निर्णयः। एकतः ५० आधारबिन्दुदरकटनेन अमेरिकी अर्थव्यवस्थायाः स्वास्थ्यविषये संशयः उत्पद्यन्ते, येन उदयमानानाम् एशियायाः सम्पत्तिषु विक्रयणं प्रवर्तते । एतेन येन-धनस्य सुदृढीकरणाय अपि धक्कायितुं शक्यते, येन निवेशकाः येन-वित्तपोषणस्य आधारेण जोखिमपूर्ण-सम्पत्त्याः मध्यस्थता-स्थितीनां विमोचनं कर्तुं प्रेरिताः भवेयुः, अपरपक्षे, २५ आधार-बिन्दु-व्याज-दर-कटाहः शेयर-बजाराय लाभप्रदः भवितुम् अर्हति, एशिया-प्रशांत-उदयमान-बाजाराः च भवितुम् अर्हन्ति मुख्य लाभार्थिनः।