समाचारं

जापानस्य वार्तालापस्य किन्तु न करणस्य युक्तिः : जापानीयानां द्वितीयतृतीयांशाधिकं स्टॉक्स् केवलं "सुधारस्य विषये कथयति"?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वर्षस्य प्रथमार्धे जापानी-शेयर-बजारे ऐतिहासिक-उत्थानम् अनुभवति स्म

टोक्यो-स्टॉक-एक्सचेंजेन गतवर्षे जापानी-कम्पनीभ्यः निगम-शासनं, शेयरधारक-सम्बन्धेषु च अधिकं ध्यानं दातुं आग्रहः कृतः, येन विदेश-विश्लेषकाः अपि जापानी-स्टॉक-विषये आशावादी-मार्गदर्शनं दातुं प्रेरिताः

परन्तु जापानस्य सूचीकृतानां कम्पनीनां तृतीयभागात् न्यूनाः ये टोक्यो-स्टॉक-एक्सचेंजस्य व्यावसायिकसुधारयोजनानां प्रकटीकरणाय आवश्यकतानां अनुपालनं कर्तुं प्रतिज्ञां कृतवन्तः, तेषां विस्तृतं मूर्तं च परिणामं प्राप्तम् इति जापानस्य बृहत्तमेषु संस्थागतनिवेशकेषु अन्यतमस्य निप्पोन् जीवनबीमाकम्पनीयाः सूचना अस्ति

निप्पोन् जीवनबीमाकम्पन्योः इक्विटीनिवेशविभागस्य महाप्रबन्धिका तोमोचिका इशीइ इत्यनेन उपहासः कृतः यत् बहवः कम्पनयः केवलं तस्य विषये एव वदन्ति परन्तु वास्तविकं प्रकटीकरणं न कुर्वन्ति।

तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासपर्यन्तं टोक्यो-स्टॉक-एक्सचेंजस्य मुख्य-बाजारे अथवा मुख्य-बोर्ड्-मध्ये सूचीकृतानां जापानी-कम्पनीनां प्रायः ७९% विनिमयस्य अनुरोधस्य प्रतिक्रियां दत्तवती, परन्तु जापान-जीवनबीमा-कम्पनीयाः आँकडानि ज्ञातवन्तः यत् केवलं २९% कम्पनीभिः एव योजनाः निर्मिताः

तत्सह, एतत् सूचीकृतकम्पनीनां इक्विटी-प्रतिफलनेन अपि अन्तर्निहितरूपेण पुष्टिः भवति । अधुना डोङ्गझेङ्ग-स्टॉक-मूल्य-सूचकाङ्क-कम्पनीनां इक्विटी-प्रतिफलं प्रायः ८% एव वर्तते, यत् वैश्विक-समवयस्कानाम् अपेक्षया दूरं न्यूनम् अस्ति ।

लघु-टोपी-स्टॉकस्य वसन्तः

यद्यपि सुधारस्य मार्गः अद्यापि दीर्घः कठिनः च अस्ति तथापि निप्पोन् जीवनबीमाकम्पनी अपि मन्यते यत् सुधारः जापानी-शेयर-बजारे अधिकान् पुच्छवायुः आनयिष्यति तथा च अधिकारिभ्यः आह्वयति यत् ते शीघ्रमेव तत् यथार्थं कुर्वन्तु।

अन्यस्य निवेशसंस्थायाः जीएमओ-संस्थायाः निवेशप्रबन्धकाः ड्रू एडवर्ड्सः, कोलिन् बेकेमेयरः च अवलोकितवन्तौ यत् नियामकाः लघु-कैप-समूहेषु स्वस्य ध्यानं प्रेषयन्ति, तेभ्यः अधिकं प्रतिफलं प्राप्तुं आग्रहं कुर्वन्ति

टोक्यो-स्टॉक-एक्सचेंजेन अद्यैव कम्पनीभ्यः स्वस्य मूल्य-पुस्तक-अनुपातं वर्धयितुं इक्विटी-प्रतिफलं च वर्धयितुं योजनाः प्रकटयितुं अपेक्षिताः, विशेषतः येषां मूल्य-पुस्तक-अनुपातः 1x तः न्यूनः, इक्विटी-प्रतिफलनं 8% तः न्यूनं च भवति, येषु अधिकांशः लघुः अस्ति तथा मध्य-टोपी स्टॉक्स।

एडवर्ड्सः बेकेमेयरः च व्याख्यातवन्तौ यत् जापानस्य निगमजगति सर्वदा एकः सामान्यः प्रथा अस्ति, अर्थात् लघुकम्पनयः प्रथमं बृहत्कम्पनीनां "कङ्कणं खादितुम्" प्रतीक्षिष्यन्ति, ततः तस्य अनुसरणं करिष्यन्ति

परन्तु इदानीं प्रवृत्तिः आगता, या लघु-कैप-समूहान् सुधारे सम्मिलितुं धक्कायिष्यति, तस्मात् तेषां मूल्याङ्कनं बहु वर्धयिष्यति। द्वयोः अपि मतं यत् लघु-कैप-समूहानां सापेक्षिकमूल्याङ्कनस्य न्यूनतायाः कारणात् एतेन निवेशकानां कृते अधिकानुकूलप्रवेशस्थितयः सृज्यन्ते ।