समाचारं

ऊर्ध्वाधरदैनिकसीमा ४ निमेषान् यावत् अभवत्, ए-शेयर-विपण्ये बहवः कम्पनयः आकस्मिकं परिवर्तनं कृतवन्तः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य समग्ररूपेण ए-शेयराः तलतः बहिः गत्वा पुनः उच्छ्रिताः अभवन्, यत्र शङ्घाई-कम्पोजिट्-सूचकाङ्कः कष्टेन एव २७०० अंकं धारयति, शेन्झेन्-कम्पोजिट्-कम्पोजिट्-सूचकाङ्कः च ८,००० अंकं प्राप्तवान्, हानिम् च कृतवान्, द साइंस एण्ड् टेक्नोलॉजी इनोवेशन ५० इंडेक्स् इत्यस्य प्रदर्शनं दुर्बलम् अभवत्, यत् अधिकं पतितम् १%, सप्तमासाभ्यधिकेषु च नूतननिम्नस्थाने समापनम् ।

द्वयोः नगरयोः कारोबारः पुनः ५०० अरब युआन् इत्यस्मात् न्यूनः अभवत्, केवलं ४८१.७ अब्ज युआन् इत्येव न्यूनः अभवत्, यत् एकस्मिन् मासे नूतनं न्यूनतमम् अस्ति ।

विपण्यां निर्माणयन्त्राणि, प्रकाशशिलालेखनयन्त्राणि, अचलसम्पत्, गृहोपकरणं इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, यदा तु इम्युनोथेरेपी, रेतनियन्त्रणं, ब्रेविंग्, शूकरमांसम् इत्यादयः क्षेत्राणि सर्वोच्चहानिषु आसन्

पवनस्य वास्तविकसमयनिरीक्षणदत्तांशैः ज्ञायते यत् सङ्गणक-अचल-सम्पत्-उद्योगेषु मुख्यनिधिषु १ अरब-युआन्-अधिकं शुद्धप्रवाहः प्राप्तः, यन्त्राणि, उपकरणानि, गृहोपकरणाः, बङ्काः, वाहनम् इत्यादयः अपि अधिकस्य शुद्धप्रवाहं प्राप्तवन्तः १० कोटि युआन् । इलेक्ट्रॉनिक्स-उद्योगे धनस्य मुख्य-शुद्ध-बहिर्वाहः १ अरब-युआन्-अधिकः अभवत्, तथा च पर्यावरण-संरक्षणस्य, चिकित्सा-जीवविज्ञानस्य, अ-लौह-धातुः इत्यादीनां शुद्ध-बहिर्वाहः अपि १० कोटि-युआन्-अधिकः अभवत्

मार्केट्-दृष्टिकोणं प्रतीक्षमाणः बैंक् आफ् चाइना इन्टरनेशनल् इत्यनेन सूचितं यत् मार्केट्-मध्ये वृद्धिशील-निधिः सीमितः अस्ति, प्रतीक्षा-दर्शन-भावना प्रबलः एव अस्ति, अल्पकालीन-विपण्य-शैली-सन्तुलन-प्रक्रिया च अद्यापि निरन्तरं वर्तते |. फेडरल रिजर्वस्य व्याजदरसमागमः इत्यादयः प्रमुखाः क्षणाः आरभ्यन्ते फेडरल रिजर्वस्य प्रथमदरकटौतीयाः विस्तारः तदनन्तरं व्याजदरे कटौतीनां मार्गः च वर्तमानबाजारस्य ध्यानस्य केन्द्रबिन्दुः अस्ति। ऐतिहासिक-अनुभवस्य आधारेण प्रथम-अवरोहणस्य अनन्तरं विदेशेषु जोखिम-सम्पत्तौ चरणबद्ध-मन्दी-व्यवहारस्य कारणेन उतार-चढावः अनुभवितुं शक्नोति आगामिषु सप्ताहद्वयेषु अस्माकं घरेलुनीतिषु तथा च फेडरल रिजर्वस्य व्याजदरेण अनन्तरं वैश्विकसम्पत्तौ प्रदर्शने, विपण्यशैल्यां च परिवर्तनं कर्तुं आवश्यकता वर्तते कटः कार्यान्वितः भवति।

हुआताई सिक्योरिटीज इत्यस्य मतं यत् मार्केट् मध्ये नूतनानां प्रमुखचरानाम् अभावः अस्ति तथा च पूंजीव्यापारस्य भावना दुर्बलः अस्ति। पश्चात् पश्यन् सूचकाङ्कस्य वर्तमानं तलस्थानं तुल्यकालिकरूपेण ठोसम् अस्ति, अन्तरिक्षतलं च प्रारम्भे स्थाने अस्ति, परन्तु समयस्य अन्ते, अस्माभिः अद्यापि वृद्धिशीलनीतीनां विमोचनं प्रति ध्यानं दातव्यम् आवंटनस्य दृष्ट्या अद्यापि पूर्वविनियोगविचारं निरन्तरं कर्तुं अनुशंसितम् अस्ति, तथा च ए५० गैर-वित्तीयसम्पत्तयः अद्यापि मध्यावधिविनियोगस्य कृते तलस्थानस्य विकल्पः भवितुम् अर्हन्ति

हॉट् स्पॉट् इत्यस्य दृष्ट्या अपराह्णे विविधवित्तं तीव्ररूपेण वर्धितम्, अपराह्णे क्षेत्रसूचकाङ्कस्य किञ्चित् पतनस्य अनन्तरं १% अधिकस्य न्यूनतायाः मध्ये एकघण्टायाः अपि न्यूनं समयः अभवत् भारी मात्रायां २% अधिकं वृद्धिः ।

जिउडिंग इन्वेस्टमेण्ट् इत्यनेन केवलं प्रायः ४ निमेषेषु एव स्वस्य दैनिकसीमा लम्बवत् वर्धिता, होङ्गे फ्यूचर्स इत्यनेन द्वितीयदिनस्य कृते स्वस्य दैनिकसीमा वर्धिता, तथा च एविसी औद्योगिकवित्तः, रुइडा फ्यूचर्स इत्यादयः अपि सर्वे दिवा असामान्यगतिः अनुभवति स्म ।

सीआईसीसी इत्यनेन उक्तं यत् पर्यवेक्षणस्य अधिकाधिकं सुधारस्य, उद्योगस्य विकासस्य दरस्य परिवर्तनस्य, प्रतिस्पर्धात्मकस्य परिदृश्यस्य अनुकूलनस्य च सन्दर्भे विविधवित्तीयक्षेत्रे तासु कम्पनीषु ध्यानं दातुं अनुशंसितम् अस्ति, येषां औद्योगिकसञ्चालने, जोखिमनियन्त्रणस्तरस्य, व्ययप्रबन्धनस्य च तुलनात्मकलाभाः सन्ति .

शिलालेखनयन्त्राणां अवधारणा दिनभरि प्रबलतां प्राप्तवती, एकदा क्षेत्रसूचकाङ्कः अधिकतया उद्घाटितस्य अनन्तरं भारीमात्रायां प्रायः ४% वर्धितः टोङ्गफेई इत्यस्य शेयर्स् २०% दैनिकसीमां मारितवन्तः, झाङ्गजियाङ्ग हाई-टेक्, हाइली टेक्नोलॉजी इत्यादयः स्टॉक्स् अपि दैनिकसीमां मारितवन्तः, वेवलेन्थ् ऑप्टोइलेक्ट्रॉनिक्स, सिन्लाई मटेरियल्स्, जिंगहुआ लेजर इत्यादयः अपि दैनिकसीमां मारितवन्तः अथवा १०% अधिकं वर्धिताः .

गुओरोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् वर्तमानकाले लिथोग्राफीयन्त्राणां स्थानीयकरणस्य दरः केवलं २.५% अस्ति, तथा च सम्पूर्णस्य यन्त्रस्य प्रौद्योगिकी विदेशदेशेभ्यः दूरं पृष्ठतः अस्ति चीन-अन्तर्राष्ट्रीय-निविदा-जालस्य सूचनानुसारं अर्धचालक-उपकरण-निविदायां एचिंग्-डिपोजिशन-इत्यादीनां कोर-उपकरणानाम् स्थानीयकरण-दरः बहुधा सुधारितः अस्ति कोर-प्रौद्योगिकीनां दृष्ट्या प्रासंगिकाः चीनीय-कम्पनयः क्रमेण शङ्घाई-नगरे विदेशीय-कम्पनीभिः सह सम्पर्कं कृतवन्तः यद्यपि विभिन्नेषु पटलेषु प्रासंगिकाः राज्यस्वामित्वयुक्ताः उद्यमाः निरन्तरं विकसिताः सन्ति तथापि तेषां विदेशेषु उद्यमानाञ्च मध्ये अद्यापि महत् अन्तरं वर्तते एतत् अपि सूचयति यत् घरेलुघटककम्पनीनां विकासस्य अधिकाः अवसराः सन्ति

अद्य स्थावरजङ्गमक्षेत्रम् अपि अधिकं उद्घाटितम्, चतुर्थदिनं यावत् मात्रायां वृद्धिः अभवत्। सीसीसीसी रियल एस्टेट् तथा इलेक्ट्रॉनिक सिटी इत्येतयोः द्वयोः अपि क्रमशः द्वितीयदिनस्य कृते स्वस्य दैनिकसीमाः मारिताः अन्ये च पोली डेवलपमेण्ट्, चाइना मर्चेंट्स् शेकोउ, वैन्के ए इत्यादीनां प्रमुखानां रियल एस्टेट् कम्पनीनां अपि अधिकं उद्घाटनं सुदृढं च अभवत् .

वार्तानां दृष्ट्या विद्यमानबन्धकव्याजदराणां समायोजनस्य विषये अपेक्षाः पुनः अन्तिमेषु दिनेषु वर्धिताः सन्ति। मिन्शेङ्ग सिक्योरिटीज इत्यस्य मतं यत् अपेक्षितं पुनरुत्थानं विद्यमानस्य बंधकव्याजदराणां नूतनबन्धकव्याजदराणां च क्रमेण विस्तारस्य आधारेण भवितुम् अर्हति, तथैव "शीघ्रपुनर्भुक्तिः" इति घटनायाः कारणेन बङ्केषु ऋणहानिस्य दबावस्य वर्धनस्य आधारेण भवितुम् अर्हति, यत् क निश्चितपर्यन्तं विद्यमानं बंधकऋणव्याजदरं प्रकाशयति।