समाचारं

यूरोपीयवाहनउद्योगसंकटः आपूर्तिशृङ्खलापर्यन्तं प्रसरति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तः१५ सितम्बर् दिनाङ्के ब्लूमबर्ग् न्यूज् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयवाहननिर्मातृणां कृते व्याप्तः संकटः महाद्वीपस्य निर्माणोद्योगस्य मेरुदण्डं यावत् प्रसरति।
स्थगितविक्रयः तथा च क्षमतायाः अधः चालितानां अनेकाः प्रमुखाः यात्रीकारसंस्थानानां अर्थः अस्ति यत् टायरनिर्मातृभ्यः आरभ्य धातुभागकम्पनीभ्यः यावत् कम्पनीषु आपूर्तिशृङ्खलासमस्याः प्रहारं कर्तुं आरब्धाः सन्ति।
"अतिक्षमता आगामिनी अस्ति" इति ब्लूमबर्ग् इन्टेलिजेन्स विश्लेषकौ गिलियन जेस्, माइकल डीन् च एकस्मिन् टिप्पण्यां लिखितवन्तौ, "वैश्विकं वाहननिर्माणं मन्दं भवति, इन्वेण्ट्री निर्माणं भवति तथा च वाहननिर्मातारः बैटरीविद्युत्वाहनविक्रयणं न्यूनीकरोति तथा च कारयोजनानि अन्यपरिस्थितयः च... मार्केट् अस्मिन् वर्षे आगामिषु च वाहनभागनिर्मातृणां कृते स्वस्य अपेक्षां "सर्वसम्मत्या न्यूनीकर्तुं" शक्नोति।
नीतिनिर्मातृणां कृते एतत् शिरोवेदना भवितुं आरब्धम् अस्ति, यतः वाहन-उद्योगस्य दुःखानि रोजगारस्य उपरि भृशं प्रभावं कर्तुं शक्नुवन्ति । यूरोपीयसङ्घस्य वाहन-उद्योगे प्रायः १४ मिलियनं जनाः कार्यरताः सन्ति, निर्मातारः - कारनिर्मातारः आपूर्तिकर्ताश्च सन्ति - ३५ लक्षं कार्याणि प्रदास्यन्ति
देशे कारखानानि बन्दं कर्तुं विचारयति इति फोक्सवैगन-संस्थायाः घोषणायाः अनन्तरं जर्मनी-सङ्घः संयोजिताः - ८७ वर्षीय-इतिहासस्य प्रथमः । इटलीदेशे इटलीदेशे समूहस्य कारखानानां भविष्यस्य विषये स्टेलान्टिस् इत्यनेन सह दीर्घकालं यावत् विवादे निरुद्धः अस्ति ।
आपूर्तिकर्तानां कृते समस्या अधिका गम्भीरा भवितुम् अर्हति, निवेशकाः च तस्य सूचनां ग्रहीतुं आरभन्ते।
फ्रांसदेशस्य वाहनप्रौद्योगिकीकम्पनी freia इत्यस्य शेयर्स् जुलैमासस्य आरम्भात् २२.८% न्यूनीकृताः यतः लाभान्तरस्य न्यूनता अभवत् । जर्मन-वाहन-उद्योगस्य आपूर्तिकर्तायाः शेफ्लर-समूहस्य अपि भागाः २१.९% न्यूनाः अभवन् । तस्य तुलने stoxx europe 600 automobiles and components index इत्यस्य अस्मिन् एव काले ९.१% न्यूनता अभवत् ।
बन्धकनिवेशकाः अत्यधिकऋणयुक्तानां कम्पनीनां सम्पर्कस्य विषये अधिकाधिकं चिन्तिताः भवन्ति । विषये परिचितजनानाम् अनुसारं जर्मनीदेशस्य स्टैण्डलोन् सीलिंग् सिस्टम्स् इत्यनेन अस्मिन् वर्षे जुलैमासे २०२६ तमे वर्षे देयबण्ड्-पुनर्वित्तपोषणस्य विषये चर्चा कृता यथा यथा वार्ता असफलता अभवत् तथा तथा तस्य बन्धकमूल्यानि संकटक्षेत्रे पतितानि ।
कारद्वाराणि काकपिट् च निर्माति स्पेन्देशस्य एण्टोलिन् इति कम्पनी जुलैमासे एकस्य बन्धनस्य पुनर्वित्तपोषणं कर्तुं समर्था अभवत्, परन्तु २०३० तमे वर्षे देयस्य बन्धनस्य २०२८ तमे वर्षे च देयस्य च द्वयोः अपि पतनं जातम् इति ब्लूमबर्ग्-संस्थायाः संकलित-आँकडानां अनुसारम्
इटलीदेशे एकः धातुभागनिर्माता ४० कोटियूरोतः अधिकस्य ऋणस्य समाधानं प्राप्तुं सल्लाहकारं नियोजयति। कम्पनी, सीएलएन, नवम्बरमासे परिपक्वतां प्राप्तानां बन्धकानां पुनर्वित्तपोषणं कर्तुं, बैंकऋणदातृभिः सह वार्तालापं आरभ्यत इति आवश्यकता वर्तते। stellantis group - cln इत्यस्य प्रमुखः ग्राहकः - घोषितवान् यत् सः अस्थायीरूपेण स्वस्य प्रतिष्ठितस्य fiat 500 इत्यस्य विद्युत्संस्करणस्य उत्पादनं ट्युरिन्-नगरस्य एकस्मिन् कारखाने एकमासपर्यन्तं स्थगयिष्यति (संकलित/झाओ फेइफेइ) २.
१३ सेप्टेम्बर् दिनाङ्के जर्मनीदेशस्य फ्रैंकफर्ट्-नगरे एकस्य कारविक्रेतुः पुरतः प्रदर्शनकारः निरुद्धः आसीत् । (एसोसिएटेड प्रेस) ९.
प्रतिवेदन/प्रतिक्रिया