समाचारं

शार्प् प्रथमं विद्युत्कारं अनावरणं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सेप्टेम्बर् दिनाङ्के शार्प् इत्यनेन प्रथमस्य विद्युत्वाहनस्य आदर्शरूपं प्रदर्शितम् । ldk+ इति नामकस्य मिनीवैनस्य अन्तः विशालः एलसीडी-पर्दे सह वासगृहसदृशः अन्तर्भागः अस्ति, तथा च कम्पनीयाः लक्ष्यं यत् कतिपयवर्षेभ्यः अन्तः व्यावसायिकरूपेण उपलब्धं भवेत्


१७ तमे दिनाङ्के जापानदेशस्य टोक्योनगरे शार्प् कार्पोरेशन इत्यनेन प्रथमस्य विद्युत्वाहनस्य आदर्शरूपं प्रदर्शितम् ।

नूतनं अवधारणाकारं शार्प् इत्यस्य होन् है टेक्नोलॉजी ग्रुप् (फॉक्सकॉन्) तथा जापानी स्टार्टअप इलेक्ट्रिक् व्हीकल कम्पनी फोलोफ्लाई इत्यनेन सह सहकार्यस्य आधारेण विकसितम् अस्ति, यत्र फॉक्सकॉन् इत्यनेन प्रदत्तस्य इलेक्ट्रिक् वाहन मञ्चस्य उपयोगः कृतः अस्ति आँकडानुसारं folofly ldk+ अवधारणाकारस्य समानाकारस्य लघु-सूक्ष्म-नागरिक/व्यावसायिक-विद्युत्-वाहनानां विकासे केन्द्रीकृत्य तत्सम्बद्धानां आधारभूत-सेवानां च कृते सुप्रसिद्धम् अस्ति कम्पनी अगस्त २०२१ तमे वर्षे स्थापिता, तस्याः मुख्यालयः जापानदेशस्य क्योटोनगरे क्योटोविश्वविद्यालयस्य अन्तर्राष्ट्रीयविज्ञाननवाचारभवने अस्ति । कम्पनी कारखाना-रहितं उत्पादन-प्रतिरूपं स्वीकुर्वति, वित्तपोषणस्य च बहुविध-चक्रं सफलतया सम्पन्नवती अस्ति ।

अन्येषां ब्राण्ड्-समूहानां विपरीतम् ये नूतन-ऊर्जायाः विषये आशावादीः सन्ति, शार्प्-संस्थायाः कार-निर्माणे निवेशस्य मुख्यं कारणं अस्ति यत् तस्य मुख्यव्यापारः मन्दः अस्ति । पूर्वं शार्प्-क्लबस्य प्रवक्ता पत्रकारसम्मेलने स्वीकृतवान् यत् नूतनानां उत्पादानाम् अर्थात् विद्युत्वाहनानां उद्भवः तस्य मुख्यव्यापारस्य संकोचनेन उत्पन्नस्य दबावात् उत्पन्नः इति शार्प् इत्यनेन उक्तं यत् यथा यथा कम्पनीयाः कार्याणि समर्थयति सः एलसीडी-पैनल-व्यापारः विपण्य-मन्दतायाः कारणेन संकुचितः अस्ति, तथैव कम्पनी विद्युत्-वाहनानि नूतन-राजस्व-स्तम्भे निर्मातुम् आशास्ति। आँकडानि दर्शयन्ति यत् शार्प् विगतकालखण्डे निरन्तरं हानिम् अनुभवति स्म, तस्य शुद्धविक्रयः २०२३ वित्तवर्षे प्रायः १०% न्यूनः अभवत् मुख्यहानिक्षेत्रं तस्य प्रदर्शनं इलेक्ट्रॉनिकसाधनविभागं च अस्ति, यत् सर्वदा सशक्तं मन्यते परिचालनलाभस्य दृष्ट्या २०२३ वित्तवर्षे कम्पनीयाः १४.९९ अरब येन शुद्धहानिः अभवत् । अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः समेकितराजस्वं १.७% अधिकं न्यूनीकृतम् ।

पूर्वं स्काईवर्थ् समूहेन २०२१ तमे वर्षे एव प्रथमं मॉडल् स्काईवर्थ् ईटी५ विकसितम् । स्वकीयानि oem वाहनानि निर्मायन्ते इति कम्पनीनां अतिरिक्तं midea, haier इत्यादीनि कम्पनयः अपि क्रमेण नूतन ऊर्जावाहन-उद्योगे भागं गृह्णन्ति । परन्तु सम्प्रति गृहोपकरणकम्पनयः कारनिर्माणार्थं विपण्यां प्रविशन्ति ततः परं ते अद्यापि विपण्यप्रदर्शनस्य दृष्ट्या उड्डयनं न आरब्धवन्तः। स्काईवर्थ्, स्टोन् टेक्नोलॉजी च उदाहरणरूपेण गृहीत्वा सार्वजनिकविक्रयदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु स्काईवर्थ-आटोमोबाइलस्य कुलविक्रयमात्रा ८,६४६ वाहनानि आसन् २०२४ तमे वर्षे प्रथमाष्टमासेषु जिशी ऑटोमोबाइलस्य कुलविक्रयमात्रा २३९९ वाहनानि आसन् ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया