समाचारं

चन्द्रप्रकाशः लालटेनः च परस्परं पूरयन्ति, "लुगौ डॉन" च गार्डन् एक्स्पो "प्रकाशयितुं" त्रयः दिवसाः त्रीणि वाराः प्रदर्शनं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर जियांग हुइजी) १५ सितम्बरतः १७ सितम्बरपर्यन्तं मध्यशरदमहोत्सवस्य अवकाशस्य समये फेङ्गताईमण्डलस्य २०२४ "लुगौ डॉन" मध्यशरदमहोत्सवस्य सांस्कृतिकक्रियाकलापानाम् श्रृङ्खला बीजिंग गार्डन् एक्स्पो इत्यत्र क्रमशः त्रयः दिवसाः प्रदर्शिताः, यत्... "बीजिंग लालटेन महोत्सवः" "अत्र आयोजितः नागरिकाः पर्यटकाः च एकस्मिन् समये प्रदर्शनं द्रष्टुं लालटेनानां प्रशंसां कर्तुं च शक्नुवन्ति ।
१५ सितम्बर् दिनाङ्के सायं ६ वादने गार्डन् एक्स्पो इत्यस्य गेट् ३ इत्यत्र स्क्वेर् इत्यत्र "ड्रैगन एण्ड् टाइगर लीपिंग" इत्यस्य लोकताडनसङ्गीतस्य ढोलस्य धड़कन ध्वनितवती, यत् फेङ्गताई-मण्डलस्य २०२४ तमस्य वर्षस्य "लुगौ डॉन" मध्य-शरद-महोत्सव-श्रृङ्खलायाः आधिकारिक-उद्घाटनम् अभवत् सांस्कृतिक क्रियाकलापाः। समाचारानुसारं त्रिदिवसीयस्य मध्यशरदमहोत्सवस्य अवकाशस्य समये अत्र त्रीणि प्रदर्शनानि मञ्चितानि आसन् : "चन्द्रप्रकाशसंगीतमध्यशरदप्रेम", "फेङ्गताई प्राचीनः आधुनिकः च प्रेम गायनम्" तथा च "समृद्धौ शुभचन्द्रनृत्य शरदतालम्" इति
बीजिंग-उद्यान-प्रदर्शने आगन्तुकाः प्रदर्शनानि द्रष्टुं, लालटेन-प्रशंसितुं च शक्नुवन्ति । बीजिंग न्यूजस्य संवाददाता ताओ रान् इत्यस्य चित्रम्
बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-प्रदर्शनः "बीजिंग-लालटेन-प्रदर्शनम्" बीजिंग-उद्यान-प्रदर्शने आयोजितः अस्ति लालटेनसमूहाः ।
"बीजिंग लालटेन महोत्सवः" "प्रकाशः छाया च इन्टरट्विनड्, बीजिंग नाइट् ड्रीम्" इति विषयरूपेण गृह्णाति, तथा च बहुविधविषयक्षेत्राणां डिजाइनं कृतवान् अस्ति । पारम्परिक चीनीयतत्त्वानां विषये अजगराः फीनिक्साः च सन्ति, तथा च प्रतिवर्षं अधिशेषयुक्ताः लालटेनाः सन्ति, यस्य अर्थः अस्ति यत् सौभाग्यं सुखं च; संस्कृतिस्य उत्तराधिकारं नवीनतां च अनुभवन्ति।
चतुरव्यवस्थायाः माध्यमेन प्रदर्शनं लालटेन च "अन्तरपाठः" निर्मान्ति: कमल-आकारस्य मञ्चस्य केन्द्रे बीजिंग-युएफू लोक-वाद्यसमूहः "लुगौ-उपरि प्रभातस्य चन्द्रम्" इति वादयति लुगौ उपरि चन्द्रः", यस्य दीर्घता ७० मीटर् १८ मीटर् ऊर्ध्वता च अस्ति। "विशालः प्रकाशसमूहः अन्धकाररात्रौ अद्भुतः भव्यः च भवति। कर्णयोः ध्वनिः नेत्रयोः दृश्यैः सह सम्मिलितः भवति, पर्यटकान् "मॉर्निङ्ग मून ओवर लुगौ" इति दृश्यं प्रति नेति, यत् यान्जिङ्ग्-नगरस्य अष्टसु दृश्यस्थानेषु अन्यतमम् अस्ति
स्थले एव अन्तरक्रियाशीलसत्रस्य व्यवस्था अपि अभवत्, ये नागरिकाः पर्यटकाः च चेक-इन-कार्यक्रमे भागं गृहीतवन्तः, तेषां कृते मध्य-शरद-महोत्सव-रात्रौ "चन्द्रं पैक् कृत्वा" चन्द्रप्रकाशं गृहं नेतुम् अवसरः प्राप्तः
प्रदर्शनस्य समये फेङ्गताई-मण्डलस्य मौलिक-लक्षण-प्रदर्शनानि यथा प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते श्रव्यपाठ्यपुस्तकं "लुगौ बैलाड्", हान-ताङ्ग-शास्त्रीयनृत्यम् "बु तियान गे", ओपेरा-गीतं "चित्रात्मकं", फेङ्गताई-नगरस्य निर्माणस्य विषयः च गीतं "ब्लूम" इति क्रमेण मञ्चितम् आसीत् । तदतिरिक्तं "पुष्पमेलायां जीवितजीवाश्म" इति प्रसिद्धस्य पुष्पमेलायाः स्वामी सुई शाओफुमहोदयस्य शिक्षुः हुआङ्ग रोङ्गगुइ, पञ्चमपीढीयाः उत्तराधिकारी फेङ्ग वेन्वु च अस्मिन् एव मञ्चे प्रदर्शनं कृतवन्तः , अमूर्तं सांस्कृतिकविरासतां कौशलम् आनयन् - "मध्यशरदमहोत्सवः आनन्देन सह"।
"वयं एतत् आयोजनं राष्ट्रियभागीदारी व्यापकतया च ध्यानेन सह सांस्कृतिकभोजरूपेण निर्मास्यामः।" आयोजनस्य माध्यमेन पारम्परिकचीनीसंस्कृतेः प्रचारं करोति, तथा च फेङ्गताईमण्डलस्य अद्वितीयं सांस्कृतिकं आकर्षणं प्रदर्शयति ।
अवकाशदिनात् पूर्वं दिवसद्वये प्रकाशस्य छायायाः च भोजस्य अनुभवाय बीजिंग-उद्यान-प्रदर्शने प्रायः एकलक्षपर्यटकाः प्रविष्टाः इति अवगम्यते विशालयात्रिकप्रवाहस्य सामना कर्तुं स्थले बहुविधाः अस्थायीटिकटविक्रयस्थानानि, टिकटपरीक्षणमार्गाः च योजिताः, पर्यटकानाम् व्यक्तिगतसम्पत्त्याः च सुरक्षां सुनिश्चित्य सुरक्षाबलाः सुदृढाः कृताः पूर्वं बीजिंग गार्डन् एक्स्पो इत्यनेन लालटेन महोत्सवस्य परिवहनमार्गदर्शिका प्रकाशिता, परितः सार्वजनिकयानरेखानां परिचालनसमयः विस्तारितः, पर्यटकानाम् यात्रायाः आवश्यकतानां पूर्तये अस्थायीस्थानकानि च योजिताः
सम्पादक झांग शुजिंग
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया