समाचारं

मध्यशरदमहोत्सवस्य विपण्यम् अतीव लोकप्रियम् अस्ति, यत्र बीजिंग-नगरस्य ६० प्रमुखव्यापारजिल्हेषु यात्रिकाणां प्रवाहः २०% अधिकं वर्धितः अस्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रदर्शनीनां दर्शनं, लालटेनस्य प्रशंसा, चन्द्रप्रकाशितरात्रौ यात्रा... मध्यशरदमहोत्सवस्य अवकाशस्य समये विविधाः दृश्याः परस्परं एकीकृत्य प्रचारं कुर्वन्ति, उपभोक्तृविपण्यं च प्रफुल्लितं भवति। नगरीयवाणिज्यब्यूरोद्वारा निरीक्षिताः विभागीयभण्डाराः, सुपरमार्केट्, विशेषभण्डाराः, भोजनालयाः, ई-वाणिज्यव्यापाराः च ४.६७ अरब युआन् विक्रयं प्राप्तवन्तः, यत् नगरस्य ६० प्रमुखव्यापारजिल्हेषु २२.३१२ मिलियनं यात्रिकाः आसन्, क वर्षे वर्षे २१.१% वृद्धिः .

अस्मिन् वर्षे मध्यशरदमहोत्सवः चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला-सहितः अस्ति शौगाङ्ग पार्क व्यापारमण्डलं एशिया-ओलम्पिकव्यापारमण्डलं च संचितं यात्रिकाणां प्रवाहः क्रमशः १५२,००० तथा ९३९,००० यावत् अभवत्, यत् वर्षे वर्षे क्रमशः ८८.८% तथा २३.३% वृद्धिः अभवत्

बीजिंगनगरे भ्रमणं अपि अनेकेषां नागरिकानां कृते अवकाशविश्रामस्य प्राधान्यमार्गः अस्ति । पश्चिमे बीजिंग-नगरस्य टाङ्गु-नगरस्य लघुनगरे बहवः नगरीयक्रीडकाः अवकाशदिवसस्य कार्निवलस्य आनन्दं लब्धवन्तः, बहिः सायकिलयानं, स्थल-धावनं, सङ्गीतप्रदर्शनं च इत्यादिषु क्रियाकलापैः उपत्यकायाः ​​अद्वितीयस्य मध्य-शरद-समारोहस्य आनन्दं लब्धवन्तः अवकाशदिनेषु टङ्गु-नगरस्य एकदिवसीययात्रिकाणां प्रवाहः ३०,००० तः अतिक्रान्तवान्, समग्रविक्रयः च अभिलेखात्मकं उच्चं प्राप्तवान् .

शरदऋतुस्य आरम्भे रात्रौ बीजिंग-नगरं सुन्दरं भवति, रात्रौ अर्थव्यवस्था च निरन्तरं उष्णतां प्राप्नोति । गार्डन् एक्स्पो इत्यस्मिन् प्रथमे "बीजिंग लालटेन महोत्सवे" इत्यस्य समये २०० तः अधिकाः उज्ज्वलदीपाः उद्यानं प्रकाशितवन्तः फेङ्गताई विज्ञानप्रौद्योगिकी उद्यानस्य व्यापारमण्डले वर्षे वर्षे २५.३% वृद्धिः भविष्यति। ओलम्पिक उद्याने चन्द्रप्रकाशघाटे "यांजिङ्ग् बियर् हैप्पी सीजन" इति मनोरञ्जनं भोजनं च एकीकृत्य, ताराणि नीयनप्रकाशाः च शरदऋतुरात्रेः आकर्षणं प्रफुल्लयितुं परस्परं गुञ्जन्ति गुबेई जलनगरे पर्यटकाः हान्फुनगरे परेडं कृत्वा, कमलदीपैः प्रार्थनां कृत्वा, चायविरामसमये चन्द्रस्य प्रशंसां कृत्वा स्वप्नयात्राम् अनुभवन्ति unionpay business इत्यस्य आँकडानुसारं मध्यशरदमहोत्सवे रात्रौ सेवायाः उपभोगः भौतिकवस्तूनाम् उपभोगः च वर्षे वर्षे क्रमशः २४.२%, १५.८% च वर्धितः

अस्मिन् वर्षे काल-सम्मानिताः ब्राण्ड्-संस्थाः मध्य-शरद-महोत्सव-परिवार-भोजानां विकल्पान् समृद्धीकर्तुं नवीनतां कृतवन्तः । बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासत-स्थलरूपेण सफलतां आनन्दयितुं ड्रम-गोपुरे मा काई-भोजनागारेन केन्द्रीय-अक्ष-शिल्प-भोजस्य, केन्द्रीय-अक्षस्य द्विगुण-उत्तम-भोजस्य च आरम्भः कृतः टोङ्गचुन् गार्डन् इत्यनेन "पिञ्च् द मून टु सेलिब्रेट् रियूनियन" इति मातापितृ-बाल-क्रियाकलापस्य आरम्भः कृतः । बीजिंग डाओक्सियाङ्गकुन् इत्यनेन लिउबिजु इत्यनेन सह मिलित्वा अद्वितीय अचारपूरणयुक्तानि ताजानि मांसस्य चन्द्रमांसस्य प्रारम्भः कृता, येन मध्यशरदमहोत्सवे २१०,००० भण्डारग्राहकाः आकर्षिताः मध्यशरदमहोत्सवस्य अवकाशस्य समये नगरीयवाणिज्यब्यूरोद्वारा निरीक्षितानां जिगुआङ्गयुआन् तथा किङ्ग्फेङ्गबाओजी-दुकानानां विक्रयः वर्षे वर्षे क्रमशः ५४.३%, ४.७% च वर्धितः

अवकाशदिनेषु सांस्कृतिकपर्यटनस्य उपभोगः अपि उष्णः भवति । १० "बीजिंगनगरे चलनम्" इति विषययात्रामार्गाः १२ ग्रामीणभ्रमणमार्गाः च जनान् शरदऋतुस्य सुन्दरदृश्यानां आनन्दं लभन्ते, ६७८ जनसांस्कृतिकक्रियाकलापाः ८९६ प्रदर्शनानि च अवकाशजीवनं समृद्धयन्ति यूनियनपे बिजनेसस्य आँकडानि दर्शयन्ति यत् अवकाशदिनेषु विदेशीयपर्यटकानाम् उपभोगस्य संख्यायां परिमाणे च क्रमशः २०.२%, २.१% च वृद्धिः अभवत् तेषु विदेशीयपर्यटकानाम् यात्राटिकटस्य, सांस्कृतिकमनोरञ्जनस्य च उपभोगस्य मात्रायां क्रमशः ४७.१%, १६.७% च वृद्धिः अभवत् वर्षे वर्षे ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : मा जिंग

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया