समाचारं

"संस्कृतिः" नगरविकासं सशक्तं करोति बीजिंगस्य सांस्कृतिकः उद्योगः नूतनवैभवेन प्रकाशते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १७ (रिपोर्टरः लु शाओवेई) रक्तभित्तिः, सुवर्णस्य टाइल् च डुलन्तः हरितपाइनाः च सन्ति, भवान् बीजिंग लोङ्गफू भवनस्य नवमतलस्य दृश्यमञ्चे अस्ति, दूरतः गगनचुंबीभवनानि च स्पष्टतया दृश्यन्ते।

बीजिंग-नगरस्य पूर्वी-नगरस्य लॉन्गफु-मन्दिरस्य सांस्कृतिक-अवकाश-मार्गः इतिहासस्य आधुनिकतायाः च चतुर-एकीकरणस्य सफलं उदाहरणम् अस्ति

आँकडा-नक्शा : चित्रे लोङ्गफू-सांस्कृतिककेन्द्रस्य "पाण्डा" परिदृश्यं दृश्यते, यत् विशेषतया नेत्रयोः आकर्षकम् अस्ति । चीन समाचारसेवायाः संवाददाता झाओ जुन् इत्यस्य चित्रम्

मिंगवंशस्य समये १४५२ तमे वर्षे निर्मितं लोङ्गफू-मन्दिरम् ऐतिहासिकरूपेण बीजिंग-नगरस्य मूलव्यापारमण्डलम् अस्ति । २०१२ तमे वर्षात् बीजिंग-राज्यस्वामित्वयुक्तः सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगः तथा डोङ्गचेङ्ग-मण्डलेन संयुक्तरूपेण लोङ्गफू-मन्दिर-क्षेत्रे परिदृश्य-संरक्षणं नगर-नवीकरणं च कृतम्, येन लोङ्गफू-मन्दिर-परियोजना नूतन-राजधानी-सांस्कृतिक-केन्द्ररूपेण स्थापिता यत्र पारम्परिक-संस्कृतिः आधुनिक-सभ्यता च परस्परं पूरकौ स्तः , तथा चीनीयसंस्कृतेः विश्वसभ्यता च सामञ्जस्यपूर्वकं मिश्रणं कुर्वन्ति केन्द्रम्" जनानां उच्चगुणवत्तायुक्तानां आध्यात्मिकसांस्कृतिकानाम् आवश्यकतानां पूर्तये "राजधानीशैलीं, प्राचीनराजधान्याः आकर्षणं, तत्कालीनशैलीं च" मूर्तरूपं ददाति। निरन्तरं परिवर्तनं, उन्नयनं च कृत्वा अधुना बीजिंग-नगरे सांस्कृतिक-उपभोगस्य नूतनं स्थलं क्षेत्रं जातम् ।

लोङ्गफु मन्दिरपरियोजनायाः प्रथमचरणस्य मुख्यतया लोङ्गफुभवनं, लोङ्गफुमन्दिरस्य उत्तरलेनः च अन्तर्भवति । अगस्त २०१९ तमे वर्षे आधिकारिकतया उद्घाटितस्य अस्य विशेषव्यापारिणः यथा गेङ्ग शुशु क्लब, मुमु आर्ट म्यूजियम, स्नोबोर्ड ब्राण्ड् burton प्रमुखभण्डारः, गेङ्ग शुशु क्लब इत्यादीनां परिचयः कृतः, येन सांस्कृतिक उपभोगपारिस्थितिकीतन्त्रं निर्मितम्

परियोजनायाः द्वितीयचरणस्य मुख्यतया लोङ्गफूमन्दिरस्य पूर्वयार्डः (पूर्वं डोङ्गसीमेट्रोस्थानकस्य डार्निङ्गपरियोजना), लोङ्गफूमन्दिरस्य दक्षिणचतुष्कं (मूललोङ्गफुप्लाजानवीनीकरणपरियोजना), चाङ्गहोङ्गसिनेमा तथा सार्वजनिकस्थानखण्डस्य उन्नयनं नवीनीकरणपरियोजना च सन्ति , यस्य कुलनिर्माणपरिमाणं प्रायः ११०,००० वर्गमीटर् अस्ति । गतवर्षे उद्घाटिते फन्फ्लाई-चलच्चित्रे जनाः 4d-चलच्चित्रं द्रष्टुं शक्नुवन्ति, "पर्वतानां समुद्रानां च उपरि उड्डीयमानस्य" रोमाञ्चस्य अनुभवं कर्तुं शक्नुवन्ति ।

द्वितीयः चरणः प्रथमचरणस्य अवधारणां निरन्तरं करोति यत् पुरातनं नवीनं च मिश्रणं भवति, अतीतं वर्तमानं च प्रतिबिम्बयति। उच्चस्थानात् अधः दृष्ट्वा ६०० मीटर् दीर्घः मत्स्यास्थिरूपेण निर्मितः लॉन्ग्फु मन्दिरमार्गः पुरातनभवनात् परिणताभिः विविधैः वाणिज्यिकभवनैः रेखितः अस्ति, ये परितः नील-इष्टकाभिः, धूसर-टाइलैः च मिश्रिताः सन्ति भविष्ये “नवीन” इति निरन्तरं कार्यं कुर्वन् लोङ्गफू मन्दिरं जनसामान्यं प्रति अधिकान् नवीनं विविधं च सांस्कृतिकं अनुभवं आनयिष्यति। निरन्तरं पुनरावर्तनीयं उन्नयनं लॉन्गफु मन्दिरस्य सांस्कृतिकमण्डलं राजधानीयां "संस्कृतिः + उपभोगः", "संस्कृतिः + प्रौद्योगिकी" तथा "संस्कृतिः + अन्तर्राष्ट्रीयविनिमयाः" इत्यादीनां एकीकरणदृश्यानां उल्लासपूर्णविकासस्य सूक्ष्मविश्वः अस्ति

गतवर्षे चीनदेशस्य प्रचलनशीलमनोरञ्जन-उद्योगे प्रथमः विसर्जनशीलः ip-विषय-उद्यानः popland इति आधिकारिकतया बीजिंग-नगरस्य चाओयाङ्ग-उद्याने उद्घाटितः, येन "चेक-इन्"-उन्मादः उत्पन्नः चाओयाङ्ग उद्यानस्य नगरनवीकरणपरियोजनासु अन्यतमत्वेन, बबलमार्ट सिटी पार्कः, यः प्रायः ४०,००० वर्गमीटर् क्षेत्रं व्याप्नोति, न केवलं नागरिकान् पर्यटकान् च एकस्मिन् विरामस्थाने प्रचलनशीलविषयमनोरञ्जनस्य अनुभवं सेवां च आनन्दयितुं शक्नोति, अपितु विसर्जनात्मकरूपेण अनलॉक् अपि करोति नगरीयसांस्कृतिकव्यापारपर्यटनं एकीकृतस्थाने एकः नूतनः अनुभवः।

बबल मार्ट सिटी पार्क बीजिंग चाओयांग् पार्कस्य नगरीयनवीकरणपरियोजनासु अन्यतमः अस्ति पार्कः आईपी सामग्रीं प्रदर्श्य अनुभवं च कृत्वा पार्कस्य सांस्कृतिकतत्त्वान् समृद्धयति यदा अपि च चाओयांग् पार्कं लोकप्रियं a new निर्मातुं साहाय्यं करोति युवानां कृते स्थलचिह्नम्। अन्तिमेषु वर्षेषु चाओयाङ्ग-उद्यानं श्रेष्ठभौगोलिकस्थानस्य उच्चगुणवत्तायुक्तस्य पारिस्थितिकवातावरणस्य च कारणेन "विश्रामं अन्विष्यमाणानां" नगरीययुवानां कृते गन्तव्यस्थानं जातम्

चाओयाङ्ग-मण्डलस्य प्रभारी-सम्बद्धस्य व्यक्तिस्य अनुसारं चाओयाङ्ग-मण्डलं राष्ट्रिय-सांस्कृतिक-उद्योग-नवाचार-प्रयोगात्मक-क्षेत्रं महत्त्वपूर्ण-प्रारम्भ-बिन्दुरूपेण गृह्णाति, सांस्कृतिक-नवाचारं सशक्तं कर्तुं प्रौद्योगिक्याः आग्रहं करोति, संस्कृतिः नगरीय-विकासं सशक्तं करोति, तथा च नवीन-सांस्कृतिक-उद्यमानां, सांस्कृतिक-व्यापारस्य विकासं त्वरयति | formats, and the "culture + consumption" model , आर्थिकसामाजिकविकासस्य चालने संस्कृतिस्य प्रभावशीलता महत्त्वपूर्णतया वर्धिता अस्ति।

२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला-काले शौगाङ्ग-उद्यानस्य हॉल-९-मध्ये बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य "सांस्कृतिक-पर्यटन-सेवा"-विशेष-बूथः स्वस्य सशक्तेन "तकनीकीशैल्या" ध्यानं आकर्षितवान् ": the overall booth प्रायः १३६ वर्गमीटर्, अस्य त्रयः अध्यायाः सन्ति: "प्रौद्योगिकी औद्योगिकनवाचारस्य नेतृत्वं करोति", "प्रौद्योगिकी उत्तमं जीवनं निर्माति" तथा च "प्रौद्योगिकी जीवितुं योग्यपारिस्थितिकीं सशक्तं करोति"। एतत् "द्वीपस्य चतुराईपूर्वकं उपयोगेन नागरिकानां कृते विहङ्गमविसर्जनं निर्माति design" and "giant screen" एकः अद्वितीयः प्रदर्शनी-अनुभवः यः बीजिंग-यिझुआङ्गस्य भविष्यस्य औद्योगिक-प्रकाशनानि, नवीन-औद्योगिक-प्रौद्योगिकी, सांस्कृतिक-पर्यटन-नियोजनं, सांस्कृतिक-पारिस्थितिक-परिदृश्य-उष्णस्थानानि च व्यापकरूपेण प्रदर्शयति

अगस्तमासस्य २१ दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य आरम्भः अभवत् सम्मेलनस्य विषयः "नवीनउत्पादकतायां संवर्धनं बुद्धिमान् नूतनभविष्यस्य साझेदारी च" इति । चित्रे प्रेक्षकाः न्यूनतम-आक्रामक-शल्य-रोबोट्-अनुभवं कुर्वन्ति इति दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता झाङ्ग यू इत्यस्य चित्रम्

बूथं गच्छन् संवाददाता बीजिंग यिझुआङ्गतः प्रायः दशतारकं उत्पादं दृष्टवान्, यथा ex रोबोट्, पेकिङ्ग् ओपेरा रोबोट्, मानवरहिताः वेण्डिंग् काराः, एआर उपशीर्षकचक्षुः, "कृत्रिमबुद्धिः + शिक्षा" रोबोट्, ड्रोन् च, ये अति-स्पष्टेन सह सुव्यवस्थितरूपेण प्रदर्शिताः आसन् एलईडी-पर्देषु "डिजिटल-शीत-जल-नदी" भव्यस्य बूथस्य पादयोः अधः शनैः शनैः प्रवहति, जलपार्श्वे निवसन्तः एल्क्-जलपक्षिणः च स्पष्टतया दृश्यन्ते, येन जनाः तस्मिन् सन्ति इव अनुभूयन्ते, " तकनीकी शैली"।

बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् बीजिंग-अन्तर्राष्ट्रीय-विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य "त्रीणि नगराणि एकं च मण्डलं" इति मुख्यमञ्चरूपेण राजधानीयां उच्चगुणवत्ता-विकासस्य अग्रणीरूपेण च... आर्थिकं प्रौद्योगिकीविकासक्षेत्रं च सदैव औद्योगिकस्थापनस्य नगरस्य सांस्कृतिकपुनर्जीवनस्य च सिद्धान्तस्य पालनम् अकरोत्, सांस्कृतिकविकासस्य द्विपक्षीयसशक्तिकरणेन च वयं "राजधानीनवाचारस्य संस्कृतिस्य च अग्रणीमण्डलस्य" निर्माणार्थं प्रतिबद्धाः स्मः। , विज्ञानस्य प्रौद्योगिक्याः च, संस्कृतिस्य, पर्यटनस्य च गहनसमायोजनं सक्रियरूपेण प्रवर्धयन्, औद्योगिकविज्ञानं प्रौद्योगिकी च पर्यटनप्रदर्शनक्षेत्रं निर्मातुं प्रयतते च। अस्मिन् वर्षे वयं "beijing·yizhuang city of science and technology museum" इति क्रियाकलापानाम् व्यापकरूपेण प्रचारं निरन्तरं कुर्मः येन अभिनवसंस्कृतेः पोषकद्रव्याणि बहुस्तरयोः, बहुक्षेत्रेषु, विविधरीत्या च विमोचनं भवति, येन जनसमूहः सुलभः भवति वैज्ञानिक तथा प्रौद्योगिकी नवीनता अनुभव।

अन्तिमेषु वर्षेषु बीजिंग-राज्यं "प्रौद्योगिकी संस्कृतिं संस्कृतिं च नगराणि सशक्तं करोति" इति विकासविचारस्य पालनम् अकरोत्, नूतनानां सांस्कृतिक-उत्पादकतां सशक्ततया विकसितवान्, सांस्कृतिक-एकीकरण-विकासं गभीरं कृतवान्, नूतन-सांस्कृतिक-स्वरूपानाम् संवर्धनं त्वरितवान्, उच्च-स्तरस्य च उल्लेखनीय-परिणामान् प्राप्तवान् -सांस्कृतिक उद्योगस्य गुणवत्ताविकासः। अस्मिन् वर्षे प्रथमार्धे नगरस्य सांस्कृतिक-उद्यमानां परिचालन-आयः १.०४३४८ अरब-युआन् प्राप्तः, यत् वर्षे वर्षे ७.९% वृद्धिः अभवत् वर्षे १२.४% वृद्धिः, नगरस्य सांस्कृतिक-उद्यमानां परिचालन-आयस्य ७०% अधिकं भागं भवति । (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया