समाचारं

८२ तमे सेनायाः कस्यचित् ब्रिगेडस्य कश्चन हौवित्जर-कम्पनी "पठनमित्रवृत्तम्" इति संस्थापयति स्म ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य मेजस्य पुरतः जनाः उपविष्टाः आसन्, कक्षे च समये समये पुस्तकानां खरखरध्वनिः श्रूयते स्म... एकदा रविवासरे प्रातःकाले लेखकः ८२ तमे समूहसेनायाः एकस्य ब्रिगेडस्य हौवित्जर-सङ्घस्य पुस्तकालयम् आगतः , तथा च अयं पुरुषः अवाप्तवान् यः अधिकारीणां सैनिकानाञ्च मध्ये पठनप्रेमस्य कृते प्रसिद्धः अस्ति कम्पनी खलु भिन्ना अस्ति।

अस्मिन् दुर्लभे विरामसमये कोऽपि क्रीडां न क्रीडति स्म, भिडियो न पश्यति स्म ।

"एतादृशं दृढं शिक्षणवातावरणं निर्मातुं सुलभं नास्ति।" परन्तु पठनस्य आदतं विकसितवन्तः जनाः अपि आसन् तत्र केवलं मुष्टिभ्यां अधिकारिणः सैनिकाः च सन्ति। सर्वेषां विश्रामसमयं क्रीडां कृत्वा, भिडियो दृष्ट्वा च व्यर्थं कुर्वन्तः दृष्ट्वा यु याङ्गयाङ्गः चिन्ताम् अनुभवति स्म ।

अतः सः कम्पनीसेनापतिना सह चर्चां कृत्वा पुस्तकालये पुस्तकानि योजयित्वा प्रत्येकस्य अधिकारीणः सैनिकस्य च कृते "पठनपास्बुकं" निर्मातुं निश्चयं कृतवान्, येन सर्वे पठितं लिखित्वा नियमितरूपेण "उद्घाटयितुं" शक्नुवन्ति

प्रथमं यू याङ्गयाङ्गः सर्वान् सक्रियरूपेण पुस्तकानि ऋणं गृहीत्वा पठन्तः दृष्ट्वा अतीव प्रसन्नः अभवत् परन्तु यथा यथा समयः गच्छति स्म तथा तथा सः निश्चलतया उपविष्टुं न शक्तवान् : पठनस्य आग्रहं कुर्वन्तः अल्पाः अधिकारिणः सैनिकाः च सर्वदा आसन्, तेषु अधिकांशः "त्रयः" आसीत् -निमेष उष्ण" .

किं समस्या ? किं सर्वेषां व्यस्ततायाः कारणात् अधुना एव, अथवा पुस्तकानि केवलं तेषां रुचिकरं न सन्ति? यु याङ्गयाङ्गः कार्पोरल् झाओ जिआक्सु इत्यस्मै स्थितिविषये ज्ञातुं पृष्टवान् ।

झाओ जिआक्सु बाल्यकालात् एव पठनं बहु रोचते, सः कम्पनीपुस्तकालयस्य नित्यं आगच्छति । सः यु याङ्गयाङ्ग इत्यस्मै अवदत् यत् अस्मिन् काले सर्वेषां कृते खलु बहु परिवर्तनं जातम्, ते अपि "वरिष्ठाः क्रीडकाः" पठितुं कतिपयानि पुस्तकानि ऋणं गृहीतवन्तः । परन्तु तेषां पठनं समाप्तस्य अनन्तरं तेषां "निक्षेप" कार्यं सम्पन्नमिव अनुभूयते, तेषां निरन्तरतायै कोऽपि प्रेरणा नास्ति।

एतत् श्रुत्वा यू याङ्गयाङ्गः गहनविचारे पतितः यत् अन्धरूपेण पठनार्थं कार्याणि लक्ष्याणि च निर्धारयितुं सर्वेषां उपक्रमस्य पूर्णतया संयोजनं कठिनं भविष्यति यदा कार्याणि सम्पन्नानि भविष्यन्ति तदा केचन जनाः स्वस्य मूलस्थितौ पुनः आगमिष्यन्ति। सर्वे सचेतनतया पठन्ति, अध्ययनं च कुर्वन्ति इति वातावरणं निर्मातुं अस्माकं परितः जनानां प्रभावः, प्रेरणा च आवश्यकी भवति ।

एकस्मिन् दिने यु याङ्गयाङ्गः एकं मित्रं wechat मित्रमण्डले स्वस्य पठन-अनुभवं साझां कुर्वन् दृष्टवान् यदा सः पठनस्य विषये क्लिक् कृतवान् तदा तस्य मनसि सहसा एतत् आगतं यत् कम्पनी "मित्राणां पठन-मण्डलम्" अपि स्थापयितुं शक्नोति यत् सर्वेषां कृते स्वस्य... favorite books and experiences.

किञ्चित् चर्चां कृत्वा सः कम्पनीसेनापतिना सह "पठन्तु, अनुशंसयन्तु, टिप्पणीं कुर्वन्तु" इति qr-सङ्केतं कृत्वा तस्य प्रयासं कर्तुं मानसिकतया, तत् पुस्तकालये, स्क्वाड्-छात्रावासस्य च मध्ये स्थापितवन्तः, अधिकारिणः सैनिकाः च कोडं स्कैन कृत्वा स्वसहचराः द्रष्टुं शक्नुवन्ति .पुस्तकानि पठितानि, अनुशंसितानि पुस्तकानि पठन-अनुभवाः च।

न केवलं, यदा कदापि समयः भवति तदा पुस्तकालये एव तिष्ठन्ति, पुस्तकानि पठन्ति वा पुस्तकसमीक्षां लिखन्ति, सर्वेषां उदाहरणेन नेतृत्वं कुर्वन्ति। शनैः शनैः कम्पनीयां अधिकाधिकाः जनाः पुस्तकानि पठन्ति स्म ।

"मया श्रुतं यत् भवतः समीपे "दुःखस्य महिमा" इति पुस्तकम् अस्ति। किं भवन्तः तत् मम ऋणं दातुं शक्नुवन्ति?" प्रश्नोत्तरं मया ज्ञातं यत् यतः कम्पनी "read, recommend, review" qr कोडं प्रारब्धवती, यद्यपि अयं सैनिकः पूर्वं बहु पठितुं न रोचते स्म, तथापि सः प्रायः कोडं स्कैन कृत्वा अवलोकयति स्म सः तत् पश्यति स्म यत् तस्य सहचराः अद्यैव तस्य अनुशंसनं कुर्वन् आसीत् "दुःखस्य महिमा" इति जिज्ञासा उत्पन्नवती ।

अप्रत्याशितरूपेण लघु qr कोडः "वसन्तजलस्य कुण्डं" उत्तेजितवान्, मूलतः निर्जनं पुस्तकालयं च सजीवम् अभवत् । "एतत् स्क्वाड् लीडर चेन् इत्यनेन अनुशंसितम्। गतवारं सः समूहसेनायाः व्यावसायिकयुद्धकलास्पर्धायां उत्तमं परिणामं प्राप्तवान्। कथ्यते यत् सः पुस्तकात् बहु चालनानि ज्ञातवान् तथा लेखकम् अवदत्। मया दृष्टं यत् एकस्य पृष्ठस्य कोणाः कुरुकाः सन्ति, तत् च टिप्पणीभिः पूरितम् आसीत्, ते तस्य पठन-अनुभवाः आसन् ये सः लापरवाहीपूर्वकं लिखितवान्, तान् क्रमयितुम् अपि तस्य समयः नासीत्

"प्रत्येकस्य पीढीयाः स्वकीयाः दीर्घमार्गः भवति..." यु याङ्गयाङ्गस्य पठनटिप्पणीषु पश्यन् सः सर्वेभ्यः "द लांग मार्च" इति पुस्तकस्य अनुशंसाम् अकरोत् तस्मिन् एव काले सः सर्वेभ्यः लालसेनासैनिकानाम् असाधारणं साहसं, धैर्यं च अवदत् यः दादुनद्याः बलात् पारं कृत्वा लु इत्यस्य उड्डयनेन ग्रहणं सम्पन्नवान् अस्माकं दन्ताः द्रुततरं धावन्ति च..."

पठनकार्यं नास्ति, परन्तु अधिकारिणां सैनिकानाञ्च उत्साहः सर्वथा न्यूनीकृतः नास्ति । कम्पनी लोहस्य उष्णतायाः समये "पुस्तकस्य भ्रमणम्" इति क्रियाकलापं कृतवती, सर्वेभ्यः स्वस्य प्रियं समाप्तं च पुस्तकं पुस्तकालये स्थापयितुं प्रोत्साहयति स्म, तेषां अनुशंसायाः कारणानि च सहचरैः सह साझां कर्तुं।

प्रथमश्रेणीयाः सार्जन्ट् यिन वेन्क्वान् इत्ययं कम्पनीयाः तकनीकीविशेषज्ञः अस्ति यत् सः बटालियनस्य कार्यकर्तारः लुओ जिझुआङ्ग् इत्यनेन उक्तं यत् सः यिन वेङ्क्वान् इत्यस्य हाले रात्रौ निरीक्षणस्य समये पुस्तकालये सर्वदा द्रष्टुं शक्नोति। "प्रशिक्षणकार्यं एतयोः दिवसयोः एतावत् भारं जातम्, भवन्तः किमर्थं विश्रामं न कुर्वन्ति?"एकदा लुओ ज़िझुआङ्गः अग्रे गत्वा पृष्टवान्। एतत् निष्पन्नं यत् यिन वेन्क्व्वान् इत्यस्य क्षमतायां अड़चनं जातम् यतः सः प्रतिदिनं पाठ्यपुस्तकानां अध्ययनस्य अतिरिक्तं सिद्धान्तान् अवगन्तुं स्वकौशलं च सुधारयितुम् यांत्रिकसंरचनायाः स्वचालनस्य च पुस्तकानि पठितुं समयं प्राप्नोति स्म .

"यत् मम सर्वाधिकं प्रभावितं कृतवान् तत् लू यू इत्यस्य परिवर्तनम् आसीत् यत् एकस्मिन् दिने, सः आश्चर्यचकितः अभवत् यत् स्क्वाड् लीडर लू, यः सर्वदा "उच्चैः" आसीत्, सः वास्तवतः सैनिकैः सह शान्ततया शान्ततया च वार्तालापं करोति स्म। "यदि भवान् त्रुटिं करोति तर्हि एतत् महत् कार्यं नास्ति, केवलं तत् सम्यक् कुर्वन्तु। मया किं कृतम् इति सम्यक् पश्यन्तु..." प्रशिक्षणक्षेत्रे गणस्य नेता लू धैर्यपूर्वकं नूतनानां भर्तॄणां कृते सामरिकचरणं व्याख्यातवान्। लुओ ज़िझुआङ्ग् इत्यनेन सहसा स्मरणं जातं यत् पूर्वं रात्रौ पुस्तकालये वैज्ञानिकसैन्यनेतृत्वस्य विषये पुस्तकं पठति स्म इति। (वाङ्ग यी) ९.

(जनमुक्तिसेना दैनिक)

प्रतिवेदन/प्रतिक्रिया