समाचारं

किमर्थं रूसीसेना अधिकाधिकं सु-५७ चोरीयुद्धविमानं युद्धाय प्रेषयति ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमेषु अद्यैव उक्तं यत् रूसदेशेन युक्रेनदेशे ४० तः अधिकानि लक्ष्याणि प्रहारार्थं सु-५७ इति चोरीयुद्धविमानानि प्रेषितानि।
लेखे युक्रेनदेशस्य वायुसेनायाः एकस्य अधिकारीणः उद्धृत्य उक्तं यत् पूर्वं सु-५७ विमानं यदा कदा एव युद्धे भागं गृह्णाति स्म, परन्तु अधुना तस्य उपयोगस्य तीव्रता, आवृत्तिः च महती वर्धिता अस्ति
अमेरिकी पत्रिकायाः ​​"द नेशनल् इन्टरेस्ट्" इत्यस्य जालपुटे एकस्याः प्रतिवेदनस्य स्क्रीनशॉट्।
चीन केन्द्रीयरेडियो-दूरदर्शनस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सुः ।विश्लेषकाः मन्यन्ते यत् विशेषसैन्यकार्यक्रमेषु भागं गृह्णन् सु-५७ मुख्यतया बमप्रहारं करोति स्म ।
रूसी-वायु-अन्तरिक्ष-सेना मुख्यतया सु-५७-युद्धविमानस्य चोरी-लाभस्य उपयोगं कृत्वा प्रतिद्वन्द्वस्य कठिनतया दुर्गयुक्तानि भू-उच्चमूल्यक-लक्ष्याणि आक्रमणं कर्तुं केचन सटीक-निर्देशित-गोलाबारूदं लघु-क्रूज्-क्षेपणास्त्रं च वहति
उपयोगकाले तस्य व्ययः साधारण-रणनीतिक-क्षेपणास्त्रेभ्यः, उन्नत-क्रूज्-क्षेपणास्त्रेभ्यः च बहु सस्ताः भवति, यतः सु-५७-युद्धविमानं पुनः पुनः उड्डीयेतुं शक्नोति, अन्तर्निर्मित-पत्रिकायां गोलाबारूदस्य व्ययः अपि नियन्त्रणीयः भवति
"सैन्यपर्यवेक्षकः" इति जालपुटात् एकस्याः प्रतिवेदनस्य स्क्रीनशॉट्
वेई डोङ्ग्क्सु इत्यनेन अपि व्याख्यातं यत् सु-५७ चोरीयुद्धविमानाः अनेककारणानां कारणेन अधिकाधिकं मिशनं भागं गृह्णन्ति ।
सर्वप्रथमं रूसी-वायु-अन्तरिक्ष-सेना अधिकानि सु-५७ चुपके-युद्धविमानानि प्राप्तवती स्यात् तथा च चोरी-योद्धानां युद्धक्षमता, प्रवेशक्षमता, चोरी-प्रदर्शनं च परीक्षितुं वास्तविक-युद्ध-प्रशिक्षणं कर्तुं विशेषसैन्य-कार्यक्रमानाम् उपयोगं कृतवान् स्यात्
द्वितीयं, रूसीसेना अस्मिन् अभियाने भागं ग्रहीतुं बहुसङ्ख्यायां सु-५७ चोरीयुद्धविमानानि प्रेषितवती यतः सु-५७ चोरीयुद्धविमानाः भूमौ बमप्रहारस्य अभियानस्य समये प्रतिद्वन्द्वस्य विमानविरोधी अग्निशक्तिं अधिकतमं परिहरितुं शक्नुवन्ति यतः सु-३४-युद्धविमानस्य अन्येषां च अ-चोप-योद्धानां तुलने सु-५७ इत्यस्य युद्धक्षेत्रे जीवितत्वं तुल्यकालिकरूपेण प्रबलम् अस्ति ।
तृतीयम्, एतत् न निराकर्तुं शक्यते यत् सु-५७ विमानस्य प्रासंगिकवायुक्षेत्रे उड्डयनानन्तरं विमानयुद्धपरिणामं प्राप्तुं युक्रेनदेशस्य युद्धविमानानाम् केषाञ्चन प्राचीनमाडलानाम् मृगया, वधः च भविष्यति
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
संवाददाता丨वेई डोंगक्सु
सम्पादक丨लिन वेइशान लिजुआन
हस्ताक्षरसमीक्षा丨ली यान् तथा लियू यियाओ
प्रतिवेदन/प्रतिक्रिया