समाचारं

७०,००० ? एतत् मूल्यनिर्धारणं स्पष्टतया स्पर्धां अभिभूतं कर्तुं उद्दिष्टम् अस्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं प्रचारः नूतनस्य mg5 इत्यस्य विषये आसीत् यस्य शीर्ष-स्पेक् मूल्यं rmb 70,000 इत्यस्मात् किञ्चित् अधिकं आसीत् निश्चितम्, न्यूनमूल्यं अन्तिमशब्दः अस्ति। ननु, अद्यतनकाले एतादृशाः किफायती मॉडल् द्रष्टुं दुर्लभाः सन्ति नूतनानां स्वदेशीयरूपेण निर्मितानाम् कारानाम् मूल्यं सहजतया २०,००० तः ३,००,००० युआन् यावत् भवितुम् अर्हति, येन जनाः चिन्तयन्ति - किं सर्वे चीनदेशीयाः जनाः तावत् धनिनः सन्ति?

अद्य अहं भवद्भ्यः rmb ७०,००० तः अधिकस्य मूल्यस्य एकं कारं geely xingyuan इति परिचययितुम् इच्छामि।पूर्वविक्रयमूल्यम् : 78,800-107,800 युआन. जीली इत्यस्य आदत्यानुसारं आधिकारिकप्रक्षेपणेन सीमितसमयस्य छूटेन सह मिलित्वा मूल्य/प्रदर्शनस्य अनुपातः अद्यापि अतीव अधिकः अस्ति इति अपेक्षा अस्ति। वयं पूर्वं उक्तवन्तः यत् अस्य कारस्य मूल्यं 100,000 युआन् अस्ति, अनेके मित्राणि च एतत् अतिमहत्त्वपूर्णं मन्यन्ते स्म यत् वर्तमानस्य पूर्वविक्रयमूल्ये भवतः किं मतम् अस्ति टिप्पणीक्षेत्रे चर्चां कर्तुं स्वागतम्।

geely xingyuan इत्यस्य आकारः byd dolphin इत्यस्य सदृशः अस्ति, यस्य लम्बता, विस्तारः, ऊर्ध्वता च 4135/1805/1570mm, चक्रस्य आधारः च 2650mm अस्ति, परन्तु तस्य मूल्यनिर्धारणं dolphin तथा seagull इत्येतयोः मध्ये एव अस्ति अभिप्रायः स्पष्टः अस्ति यत् जीली एकस्मिन् समये byd इत्यस्य द्वयोः कारयोः सह स्पर्धां कर्तुं एकस्य कारस्य उपयोगं कर्तुम् इच्छति।

किं भवतः एतत् बलम् अस्ति ? सम्प्रति अस्ति ।यदि स्टार विश्स् इत्यस्य शीर्षविन्यासेन सह तुल्यते तर्हि तस्य शक्तिः समानविन्यासयुक्तस्य डॉल्फिन् इत्यस्य अपेक्षया अधिका प्रबलः भवति, मूल्यं च न्यूनम् अपि भवति । xingyuan इत्यस्य निम्नस्तरीयसंस्करणस्य तुलने अस्य seagull इत्यस्मात् अधिकं स्थानं, शक्तिः च अस्ति, मूल्यं च केवलं किञ्चित् अधिकं महत् अस्ति ।. द्रष्टुं शक्यते यत् जीली इत्यनेन बहु गृहकार्यं कृत्वा अन्ततः दरारयोः एकं भङ्गबिन्दुः प्राप्तः। परन्तु byd ए०-वर्गस्य शुद्धविद्युत्कारविपण्ये बहुवर्षेभ्यः रूढः अस्ति तथा च समर्थकानां बहुसंख्या आकर्षितवान् अस्ति ।अल्पकालीनरूपेण तस्य स्थाने जीली इत्यस्य कृते अपि अतीव कठिनं भविष्यति। अन्ततः सर्वे जानन्ति यत् डॉल्फिन-सीगल-क्रीडने भवन्तः अधिकतया भ्रष्टाः न भविष्यन्ति, स्टार विश? अहं तस्य विषये बहु न जानामि, प्रतीक्षामः पश्यामः ।

एकस्मिन् एव वर्गे विलम्बेन आगन्तुकः इति नाम्ना geely star लाभं निर्मातुं स्वस्य उत्पादक्षमतां पालिशं कर्तुं अधिकं समयं प्राप्तुं इच्छति। यथा, इदं geely इत्यस्य gea आर्किटेक्चरस्य आधारेण निर्मितं भवति तथा च शरीरस्य संरचना, बैटरी सरौण्ड् इत्यादीनां दृष्ट्या उच्चतरविनिर्देशान् स्वीकुर्वति, तथा च...सर्वाणि श्रृङ्खलानि स्वतन्त्रनिलम्बनेन सह मानकरूपेण आगच्छन्ति, भवन्तः अवश्यं ज्ञातव्यं यत् डॉल्फिन् इत्यनेन दीर्घकालं यावत् प्रक्षेपणं कृत्वा एव स्वतन्त्राः पृष्ठनिलम्बनमाडलाः योजिताः । तस्मिन् एव काले, २.geely xingyuan इत्यस्य वर्गे अपि दुर्लभः रियर ड्राइव् अस्ति, यत् तस्मिन् बहु वर्णं योजयति । यद्यपि एतादृशस्य लघुकारस्य कृते अग्रे-चक्रचालनम् + पृष्ठभागस्य टोर्शन-बीम् पर्याप्तं न भवति तथापि समानमूल्येन उच्च-मानक-हार्डवेयर-क्रयणं सर्वदा प्रलोभनं भवति अधि,पृष्ठीय-चक्र-चालन-विन्यासात् जातः पृष्ठीय-चार्जिंग-पोर्ट्, पर्याप्तं यत् अन्येषां समानवर्गस्य कारस्वामिनः किञ्चित्कालं यावत् ईर्ष्याम् अनुभवन्ति।

न बहु वक्तव्यं रूपस्य विषये, अहं मन्ये गोलः प्रियः च अस्ति। आन्तरिकस्य अधिका परिष्कृतशैली अस्ति, द्वयवर्णीयं संस्करणं फैशनरूपेण दृश्यते, यन्त्रपटलस्य च द्विपक्षीयस्य आकारस्य सदृशं सममितं डिजाइनं भवति अस्मिन् रेखा-अन्तर्गत-यन्त्र-पर्दे, द्वि-स्पोक्-सुगति-चक्रं, प्लवमान-केन्द्रीय-नियन्त्रण-पर्दे च अस्ति । उपयन्त्रपटले इलेक्ट्रॉनिकगियरलीवरः, अनेकाः बटनाः, मोबाईलफोनानां कृते वायरलेस् चार्जिंगपटलः इत्यादिभिः सुसज्जितः अस्ति, अधः च एकः विशालः खोखला-भण्डारः अस्ति

यद्यपि xingyuan एकः प्रवेशस्तरीयः कारः अस्ति तथापि तस्य इञ्जिनं flyme auto प्रणाली अपि उपयुज्यते, यस्य अर्थः अस्ति यत् अस्य कार्यक्षमता, सुचारुता, अन्तरफलकसौन्दर्यं च अस्य वर्गे कतिपयेषु अन्यतमम् अस्ति

शक्तिस्य दृष्ट्या सर्वाणि geely xingyuan श्रृङ्खलानि एकेन मोटरेण सुसज्जितानि सन्ति, तथा च मापदण्डाः सन्ति :५८किलोवाट/१३०n·m तथा ८५kw/१५०n·m, geely aegis बैटरी इत्यनेन सुसज्जितं, बैटरीपैक् क्षमता अस्ति३०.१२किलोवाटघण्टा तथा ४०.१६किलोवाटघण्टा, तदनुरूपं cltc शुद्धविद्युत् क्रूजिंग श्रेणी अस्ति३१०कि.मी., ४१०कि.मी. चार्जिंग् रेट् १.६६c समर्थयति, द्रुतचार्जिंग् मोड् इत्यस्मिन् ३०%-८०% चार्जिंग् समयः २२.८ तथा २४.२ निमेषाः भवति ।

यतः एतत् अद्यापि आधिकारिकतया न प्रक्षेपितम्, वर्तमानसूचनातः न्याय्यं चेत्, 91,800 युआनस्य पूर्वविक्रयमूल्येन सह 410km मुक्तसंस्करणस्य शक्तिः, बैटरीजीवनं, विन्यासः च उत्तमः संतुलनः अस्ति आधिकारिकतया प्रारब्धम्, एतत् संस्करणं मूल्यं न्यूनं स्थापयितुं शक्नोति यदा ९०,००० तः न्यूनं भवति तदा एतत् अधिकं व्यय-प्रभावी भवति ।