समाचारं

थोमस फ्रीड्मैन् - अहं हुवावे-समूहस्य भागं क्रेतुं शक्नोमि वा ? रेन् झेङ्गफेई : अहं भवतः स्वागतं करोमि यत् भवान् हुवावे-इत्यत्र सम्मिलितः भवेत्!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं अवकाशदिनात् भीतः अस्मि मम कुत्रापि गन्तुं नास्ति तथा च केवलं चायं पिबितुं, टीवीं द्रष्टुं, गृहे निद्रां कर्तुं च शक्नोमि, अतः अवकाशदिनानि अतीव दुःखदानि सन्ति। शीघ्रमेव मध्यशरदमहोत्सवस्य अवकाशः अस्ति, कुत्र गन्तव्यम् इति न जानामि।

——रेन झेंगफेई

थॉमस फ्रीड्मैन् - भवतः बहु धन्यवादः! अद्य मम हुवावे-संस्थायां महान् समयः अभवत्, हुवावे-दलेन सह संचारः अपि अतीव उत्तमः आसीत् । अद्य प्रातःकाले अनुभवः पुस्तकं पूरयितुं शक्नोति। मया भवतः सहकारिभ्यः पूर्वं उक्तं यत् अधुना विश्वे द्वौ कथाः प्रचलन्ति - एकः अमेरिका-चीनयोः व्यापारविवादः अपरः हुवावे-अमेरिका-देशयोः कथा मम व्यक्तिगतदृष्ट्या हुवावे-अमेरिका-देशयोः मध्ये कथायाः महत्त्वं चीन-अमेरिका-व्यापारयुद्धस्य महत्त्वात् अधिकं वर्तते ।

रेन् झेङ्गफेई - अहं चाटुकारिता अस्मि।

थॉमस फ्रीड्मैन् - चीन-अमेरिका-व्यापारयुद्धस्य समाधानं निश्चितरूपेण भविष्यति यथा चीनदेशः अमेरिकादेशात् अधिकानि सोयाबीनानि आयातयिष्यति, अमेरिकादेशः च चीनदेशस्य अधिकानि उत्पादनानि क्रीणीत। परन्तु मम मते हुवावे-अमेरिका-देशयोः मध्ये कथा वस्तुतः अधिका महत्त्वपूर्णा अस्ति यतोहि हुवावे किं प्रतिनिधियति ।

रेन् झेङ्गफेई - वस्तुतः वयं समस्यानां समाधानमपि अन्वेष्टुं शक्नुमः। यथा, huawei इत्यनेन अधिकानि qualcomm chips, intel chips, google software, microsoft software च क्रीणीत, huawei इत्यनेन च केषाञ्चन अमेरिकनविश्वविद्यालयस्य प्राध्यापकानाम् अनुसन्धानस्य समर्थनं करणीयम्, तेषां परिणामं न प्राप्य... एताः पद्धतयः अस्मान् समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति तथा च मध्ये तनावं न्यूनीकर्तुं शक्नुवन्ति अस्मान् विग्रहः।

थोमस फ्रीड्मैन् - सः एव प्रश्नः अहं पृच्छितुम् इच्छामि। मम मते विगतत्रिंशत् वर्षेषु चीन-अमेरिका-देशयोः अधिकांशः व्यापारव्यवहारः उपरितनवस्तूनि एव भवन्ति, यथा वयं धारयामः वस्त्राणि, वयं धारयामः जूताः चपरन्तु हुवावे यत् प्रतिनिधित्वं करोति तत् अस्ति यत् भवान् यत् 5g प्रौद्योगिकी अमेरिकादेशाय विक्रयति तत् अधुना सतही वस्तु नास्ति, अपितु "गहनं वस्तु" अस्ति।भवान् इदानीं चीनदेशस्य अग्रणी अस्ति, भवता विकसिताः बहवः प्रौद्योगिकयः वस्तुतः अमेरिकादेशस्य वीथिषु, गल्ल्याः, गृहेषु, शय्यागृहेषु च प्रविशन्ति, व्यक्तिगतगोपनीयता च सम्मिलिताः भविष्यन्ति एतत् किञ्चित् नवीनम् अस्ति।

यदा "गहनव्यापारस्य" विषयः आगच्छति तदा वयं चीनदेशाय एतादृशं "गहनप्रौद्योगिकी" विक्रेतुं शक्नुमः इति कारणं यत् भवतः विकल्पः नास्ति । अस्माकं समीपे प्रौद्योगिकी अस्ति, यदि भवान् तत् प्राप्तुम् इच्छति तर्हि microsoft अथवा apple इत्यस्मात् क्रेतव्यम्। इदानीं चीनदेशः अपि अमेरिकीविपण्यं प्रति "गहनप्रौद्योगिकी" विक्रेतुं इच्छति, यतः "गहनप्रौद्योगिकी" उन्नतप्रौद्योगिकी अस्ति, अमेरिकादेशः अद्यापि भवद्भिः सह "गहनव्यापारस्य" आवश्यकं विश्वासं न स्थापितवान् अस्य कारणात् मम मते huawei इत्यस्य समस्यायाः समाधानं करणीयम्, अथवा वैश्वीकरणं विखण्डनं जनयिष्यति।

रेन् झेङ्गफेई - प्रथमं, अस्माभिः अद्यापि अमेरिकादेशाय उपकरणविक्रयणस्य योजना न कृता, अतः अद्यापि गहनविग्रहाः न उत्पन्नाः। द्वितीयं, वयं सर्वाणि 5g प्रौद्योगिकीम्, प्रक्रिया रहस्यं च अमेरिकनकम्पनीभ्यः स्थानान्तरयितुं शक्नुमः तथा च अमेरिकादेशस्य 5g उद्योगस्य स्थापनायां सहायतां कर्तुं शक्नुमः, येन चीनः, अमेरिका, यूरोपः च त्रिकोणीयसन्तुलनव्यवस्थां निर्मान्ति। वयम् एतत् कर्तुं इच्छन्तः स्मः, परन्तु यदा अमेरिकादेशः तत् स्वीकुर्वितुं शक्नोति तदा एव ।

थोमस फ्रीड्मैन् - अस्य विषये वदामः। एषः अतीव रोचकः प्रस्तावः अस्ति। अस्मिन् सन्दर्भे किं सम्भवति यत् सिस्को अनुज्ञापत्रद्वारा हुवावे इत्यस्य सर्वाणि 5g उत्पादनप्रक्रियाः सॉफ्टवेयरं च प्राप्तुं शक्नोति? अमेरिकी-कम्पनयः अनुज्ञापत्राधारित-अमेरिकीय-5g-जालस्य निर्माणार्थं huawei-प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति वा? एवं प्रकारेण अमेरिकादेशः हुवावे इत्यनेन अमेरिकादेशस्य गुप्तचर्यायाः चिन्ता न करिष्यति ।

रेन् झेङ्गफेई - आम्। न आवश्यकं यत् एतत् सिस्को भवितुम् अर्हति, अमेजन अपि अतीव उत्तमः अतीव समृद्धः च अस्ति, एप्पल् अपि तथैव ।

थॉमस फ्रीड्मैन् : रोचकम्। रेन् महोदय, एषः अतीव महत्त्वपूर्णः प्रस्तावः अस्ति। किं भवता पूर्वं सार्वजनिकरूपेण एतत् प्रस्तावः कृतः?

रेन् झेङ्गफेई - अधुना वयं द्वौ वार्तालापं कुर्वतः, किं सार्वजनिकरूपेण न ? प्रथमं भवतः कृते उपलब्धम्।

थोमस फ्रीड्मैन् - भवता अस्य प्रस्तावस्य विषये कस्यापि अमेरिकनकम्पनीभिः सह न वार्तालापः?

रेन् झेङ्गफेई - आम्।

थॉमस फ्रीड्मैन् - अतः अस्माकं अग्रिमः प्रश्नः अस्ति यत् पारदर्शितायाः विषयस्य समाधानार्थं न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये वा नास्डैक-इत्यत्र वा हुवावे-इत्यस्य सूचीकरणं कर्तुं विचारयिष्यन्ति वा?

रेन् झेङ्गफेई - मया इदानीं यत् उक्तं तत् न यत् वयं व्यापारं कर्तुं अमेरिकादेशं गच्छामः, अपितु प्रौद्योगिक्याः स्थानान्तरणद्वारा अमेरिकनकम्पनीनां समर्थनं कुर्मः यत् ते अमेरिकादेशे व्यापारं कुर्वन्ति। एवं प्रकारेण वयं 5g कृते मूलभूतं मञ्चं प्रदातुं अनन्तरं अमेरिकनकम्पनयः अस्मिन् प्रौद्योगिक्यां 6g प्रति प्रयासं कर्तुं शक्नुवन्ति। द्वितीयं, अमेरिकादेशः स्वस्य सुरक्षाप्रतिश्रुतिं प्राप्तुं 5g-मञ्चं परिवर्तयितुं शक्नोति । 5g त्यक्त्वा प्रत्यक्षतया 6g प्रति गमनम् सफलं न भविष्यति, यतः 6g इत्यस्य मिलीमीटर् तरङ्गसञ्चारपरिधिः अतीव लघुः अस्ति, अतः 6g जालस्य निर्माणं अतीव कठिनम् अस्ति, दशवर्षेभ्यः अनन्तरं च भविष्यति

थॉमस फ्रीड्मैन् : रोचकम्। यदि अमेजन अथवा माइक्रोसॉफ्ट एतत् कर्तुम् इच्छन्ति तर्हि ते केवलं हुवावे इत्यस्मै अनुज्ञापत्रशुल्कं दातुं शक्नुवन्ति वा? तत् एवम् अस्ति वा ?

रेन् झेङ्गफेई - आम्।मां क्रेतुं सर्वोत्तमम्, यावत् मम वेतनं कुक् इत्यस्मात् किञ्चित् न्यूनं भवति तावत् अहं अमेरिकादेशे उच्चवेतनस्य विषये एतावत् ईर्ष्याम् अनुभवामि।

थॉमस फ्रीड्मैन् - यस्य विषये वदन् अहं संयोगेन हुवावे-समूहे अस्मि वा हुवावे-समूहस्य भागं क्रेतुं शक्यते वा?

रेन झेंगफेई : १.असम्भवम्, यतः भवान् huawei-कर्मचारिणः नास्ति, केवलं huawei-कर्मचारिणः एव क्रयणं कर्तुं शक्नुवन्ति । परन्तु अहं भवतः स्वागतं करोमि यत् भवन्तः हुवावे-इत्यत्र सम्मिलिताः भवेयुः।

थॉमस फ्रीड्मैन् : अद्य अहं हुवावे-सहकारिभिः सह मम आदान-प्रदानात् ज्ञातवान् यत् यदि हुवावे-कम्पनी मार्केट्-प्रतिस्पर्धायाः माध्यमेन 5g-जालनिर्माणे भागं ग्रहीतुं शक्नोति तर्हि अमेरिका-देशस्य 5g-जाल-निर्माण-व्ययस्य २४० अरब-अमेरिकीय-डॉलर्-रूप्यकाणां रक्षणाय साहाय्यं कर्तुं शक्नोति |. यदि हुवावे अमेरिकी 5g संजालस्य स्पर्धायां भागं ग्रहीतुं न शक्नोति तर्हि अमेरिकादेशस्य किं हानिः भविष्यति?

रेन् झेङ्गफेई - यथा अहम् अधुना एव उक्तवान्, वयं 5g प्रौद्योगिकीम् अमेरिकनकम्पनीभ्यः स्थानान्तरयितुं सहमताः। तदा एतत् २४० अरबं अमेरिकनकम्पनीभिः अर्जितम्, न तु अस्माभिः।

थॉमस फ्रीड्मैन् - यदा अहं पूर्वं केभ्यः चीनीयजनेन सह गपशपं कृतवान् तदा ते हुवावे-इत्यस्य विषये गर्वेण पूर्णाः आसन् किं भवन्तः चीनदेशस्य रॉकस्टार इव सन्ति, यथा स्टीव जॉब्स्, बिल् गेट्स् इव?

रेन झेंगफेई : १.वस्तुतः अहं बहु कृपणः अस्मि यदा अहं वीथिं गच्छामि तदा अन्यैः छायाचित्रं प्राप्स्यामि, मम स्वतन्त्रतायाः अभावः अपि अस्ति। मम विदेशीयप्रसिद्धानां इव निजीविमानं नास्ति अहं बहिः गत्वा जनदृष्ट्या निगूढः सन् विनोदं कर्तुं शक्नोमि । अहं अवकाशदिनात् भीतः अस्मि मम कुत्रापि गन्तुं नास्ति तथा च केवलं चायं पिबितुं, टीवीं द्रष्टुं, गृहे निद्रां कर्तुं च शक्नोमि, अतः अवकाशदिनानि अतीव दुःखदानि सन्ति। शीघ्रमेव मध्यशरदमहोत्सवस्य अवकाशः अस्ति, कुत्र गन्तव्यम् इति न जानामि।

थोमस फ्रीड्मैन् - यदा भवन्तः वीथिकायां गृहीताः भवन्ति तदा जनाः भवन्तं किं वदन्ति ?

रेन् झेङ्गफेई - ते अवदन् यत् ते मया सह एकं फोटो गृहीत्वा अन्तर्जालद्वारा प्रकाशयितुम् इच्छन्ति। अतः मम गोपनीयता सर्वथा नास्ति। अहं "मूषकः" इव अस्मि यः प्रवेशार्थं "छिद्रं" न प्राप्नोति।

थॉमस फ्रीड्मैन् - मया किञ्चित् अतीव रोचकं प्राप्तम्, इतिहासे मया हुवावे इव कम्पनी न दृष्टा, जनानां च एतस्य विषये एतादृशाः प्रबलाः विरोधाभासाः च सन्ति। केचन जनाः वदन्ति यत् हुवावे महान् कम्पनी अस्ति तथा च एतत् कम्पनीं प्रेम्णा पश्यन्ति। केचन जनाः वदन्ति यत् हुवावे एकः खतरनाकः कम्पनी अस्ति या गुप्तचरकार्यं करोति। किमर्थम् एतादृशः प्रबलः विपरीतता अस्ति ?

रेन् झेङ्गफेई - यतः जगति द्वौ चरमौ स्तः। यदि "हुवावे महान् कम्पनी" इति वदन्तः जनाः एतत् न वदन्ति, हुवावे महती पुच्छयुक्तः किञ्चित् गिलहरी इति वदन्ति तर्हि "हुवावे खतरनाकः कम्पनी" इति वदन्तः जनाः अपि खतरनाकं न वदिष्यन्ति।द्वयोः स्पर्धायोः यत्किमपि अधिकं चरमं वदति तत् अधिकं ध्यानं आकर्षयिष्यति।

थॉमस फ्रीड्मैन् - प्रौद्योगिक्यां भवतः आदर्शः कः ? बिल गेट्स्, स्टीव जॉब्स्, गोर्डन् मूर्, रोबर्ट् नोयस्, अथवा जेफ् बेजोस्? भवन्तः कस्य आदर्शरूपेण उच्चैः पश्यन्ति ?

रेन् झेङ्गफेई - अहं तान् सर्वान् बाल्यकालादेव प्रशंसितवान्, यत्र आइन्स्टाइन, ट्युरिंग् इत्यादयः महान् वैज्ञानिकाः अपि सन्ति । यदा अहं युवा आसम् तदा चीनदेशस्य शिक्षणवातावरणं तुल्यकालिकरूपेण निरुद्धम् आसीत्, अहं समग्रं विश्वं न पश्यन् आसीत्, परन्तु एतेषां जनानां मया सर्वदा प्रशंसा कृता यतोहि ते मानवसमाजस्य कृते विशालाः विकासस्य अवसराः सृजन्ति स्म |.

थॉमस फ्रीड्मैन् : यथा यथा मूर्-नियमः स्वसीमायाः समीपं गच्छति तथा तथा अग्रिमः सीमाक्षेत्रः कः यस्य विषये हुवावे-कम्पनी शोधं करिष्यति ? किं 6g अस्ति वा मूलभूतं वैज्ञानिकसंशोधनम् ? किं परं महत् पर्वतम् आरोहयितुम् इच्छसि ?

रेन झेंगफेई : कृत्रिम बुद्धि।

थोमस फ्रीड्मैन् - किं भवान् तत् विशेषतया व्याख्यातुं शक्नोति ? हुवावे-कम्पन्योः आरोहणार्थं कृत्रिमबुद्धिः किमर्थम् अग्रिमः बृहत् पर्वतः अस्ति ? हुवावे किं करिष्यति ?

रेन् झेङ्गफेई - वयं कृत्रिमबुद्धेः समर्थनार्थं मञ्चं निर्मामः।

थोमस फ्रीड्मैन् - किं भवान् सॉफ्टवेयर-मञ्चस्य विषये वदति ?

रेन् झेङ्गफेई : हार्डवेयर तथा सॉफ्टवेयर मञ्च। अस्माकं शेङ्गटेङ्ग् एआइ क्लस्टरः, यस्य १०२४ नोड् सन्ति, सः सम्प्रति विश्वस्य बृहत्तमः द्रुततमः च कृत्रिमबुद्धिमञ्चः अस्ति । वयं कृत्रिमबुद्धेः विविधानि अनुप्रयोगकार्यं स्वयमेव न कुर्मः, समग्रसमाजस्य कृते एआइ सक्षमीकरणाय मञ्चं प्रदामः।

थोमस फ्रीड्मैन् : किं सम्प्रति किमपि हुवावे प्रतियोगिनः सन्ति ये समानं द्रुतं एआइ इञ्जिनं निर्मान्ति? किं हुवावे-कम्पनी विलम्बेन आगच्छन् अस्ति वा अस्मिन् क्षेत्रे अग्रणी अस्ति वा?

रेन् झेङ्गफेई : गूगलः एनवीडिया च द्वौ अपि समानं कार्यं कर्तुं शक्नुवन्ति, परन्तु वयं सम्प्रति तत् उत्तमं कुर्मः।

थॉमस फ्रीड्मैन् - आगामिदशके अतीव शक्तिशालिनः एआइ-इञ्जिनस्य किं प्रभावः भविष्यति ? समाजः कथं परिवर्तयिष्यति ?

रेन झेंगफेई : १.अस्माकं उत्पादनरेखा २० सेकेण्ड् मध्ये उच्चप्रदर्शनयुक्तं मोबाईलफोनं रोल-ऑफ कर्तुं शक्नोति, मूलतः उत्पादनपङ्क्तौ श्रमस्य आवश्यकता नास्ति ।यदि भवतः समयः अस्ति तर्हि भवन्तः तत्र गन्तुं शक्नुवन्ति।

थोमस फ्रीड्मैन् - भविष्यस्य विषये किम् ? किं द्वयोः सेकेण्ड्-मध्ये मोबाईल-फोनस्य उत्पादनं सम्भवति ?

रेन् झेङ्गफेई - भविष्यं अधिकं शक्तिशाली भविष्यति, न्यूनश्रमं, अधिकं उन्नतं उत्पादनं च भविष्यति। परन्तु द्वौ सेकण्ड् यावत् लघु न भविष्यति।

थॉमस फ्राइडमैनः अविश्वसनीयः।

थोमस फ्रीड्मैन् - अद्य अमेरिकादेशस्य स्थितिं पश्यन् अमेरिकादेशस्य राष्ट्रपतिः अवदत् यत्, "वयं हुवावे-इत्यस्य प्रवेशं न करिष्यामः", "अमेरिकन-कम्पनीः चीनीय-विपण्यात् निवृत्तुं बाध्यं करिष्यामः", "किमपि न भवतु, अहं विजयी भविष्यसि त्वं च हास्यसि” इति । अस्मान् किं मन्यसे ?

रेन् झेङ्गफेई - एषः निष्कर्षः तद्विपरीतम् अस्ति।

थोमस फ्रीड्मैन् - किमर्थम् ? कथं त्वं हानिम् अशक्नोषि ?

रेन् झेङ्गफेई - अमेरिका वैश्वीकरणात् निवृत्तः अस्ति, कथं विजयं प्राप्नुयात् ? अमेरिकादेशे अनेकानि अत्याधुनिकविज्ञानं प्रौद्योगिकीश्च सन्ति, तथा च विश्वस्य उच्चतमस्तरस्य सन्ति यथा हिमालयस्य "हिमस्य" इव हिमजलं परितः क्षेत्राणां पोषणार्थं, सस्यानां उत्पादनार्थं, क सस्येभ्यः भागं कुर्वन्तु।हिमजलं सार्थकं भवति। यदि अमेरिका पर्वतस्य शिखरस्य हिमस्य द्रवणं अधः प्रवाहितुं च न ददाति तर्हि पर्वतस्य शिखरस्य अमेरिकनकम्पनीनां कृते अतीव शीतं भविष्यति यदि ते कृषिभूमिं न सिञ्चन्ति तथा च भागं प्राप्नुवन्तु, ते कथं स्टेक्स् क्रेतुं शक्नुवन्ति? अमेरिकादेशस्य लाभः उच्चप्रौद्योगिकी यदि उच्चप्रौद्योगिकी अन्येभ्यः न विक्रीयते तर्हि अमेरिकादेशस्य अन्तर्राष्ट्रीयव्यापारः सन्तुलितः न भविष्यति।

थॉमस फ्रीड्मैन् - किं सम्भवति यत् वर्तमानस्थित्या डिजिटल बर्लिन-प्राचीरं वैश्वीकरणविरोधी च भविष्यति ?

रेन् झेङ्गफेई - सम्भवति।यदि अमेरिकीसर्वकारः एतत् कर्तुं आग्रहं करोति तर्हि डिजिटल बर्लिन-प्राचीरः उद्भवति । विश्वे वर्चस्वं कुर्वती अमेरिकी-कम्पनी वैश्विकरूपेण केवलं १/२ तः न्यूनीभवति एवं प्रकारेण तस्याः वित्तीयविवरणानि कठिनं कर्तव्यं भविष्यति, अमेरिकनजनानाम् कृते जीवनं अधिकं कठिनं भविष्यति, न तु उत्तमम्।

थॉमस फ्रीड्मैन् : यदि गूगलः एण्ड्रॉयड् हुवावे इत्यस्मै न विक्रयति, अनुज्ञापत्रं वा न विक्रयति, माइक्रोसॉफ्ट् हुवावे इत्यस्मै विण्डोजं न विक्रयति, तथा च इन्टेल् हुवावे इत्यस्मै चिप्स् न विक्रयति, तर्हि एतेषां श्रमिकाणां कम्पनीनां च कृते एषः लघुः विषयः न भविष्यति, तस्य परिणामः च महान् भविष्यति प्रभावः।

रेन् झेङ्गफेई - आम्, वित्तं संकुचितं भविष्यति।

थॉमस फ्रीडमैनः - कृत्रिमबुद्धिः वा अग्रिमपीढीयाः प्रौद्योगिकी वा, एतत् वक्तव्यं यत् ते सर्वे हुवावे इत्यस्य विद्यमानव्यापारविन्यासस्य प्राकृतिकविस्ताराः सन्ति वा केचन सन्ति ये हुवावे इत्यस्य वर्तमानव्यापारविन्यासेन सह प्रत्यक्षतया सम्बद्धाः न सन्ति।

रेन् झेङ्गफेई - तस्य समाधानार्थं समयः, साधनानि च नास्ति। अधुना अस्माभिः अमेरिकी-एण्टीटी-सूचिकायाः ​​कारणेन ये व्रणाः, छिद्राः च सन्ति, तेषां मरम्मतं कर्तव्यम् अस्ति एतत् सर्वोच्चप्राथमिकता, अन्यत् किमपि न कर्तव्यम् । वयं छिद्रैः परिपूर्णं भग्नं विमानं इव स्मः अन्यथा वयं पुनः उड्डीय गन्तुं न शक्नुमः ।

थोमस फ्रीड्मैन् : अहं हाङ्गकाङ्गं गत्वा विश्वे वार्ताम् साझां कर्तुं प्रतीक्षां कर्तुं न शक्नोमि।

रेन् झेङ्गफेई - अहं मन्ये भवतः सूचनाः अग्रे प्रेषितस्य अनन्तरं किमपि भविष्यति। अमेरिकादेशः कृत्रिमबुद्धिविषये विश्वस्य अग्रणीः अस्ति, तस्य सुपरकम्प्यूटर् च विश्वे सर्वाधिकं विकसिताः सन्ति अमेरिकादेशे सुपर डाटा स्टोरेज क्षमता अस्ति, परन्तु द्वयोः मध्ये उच्चगतिसम्बन्धः अवश्यं भवति यदि भवान् साधारणं "राजमार्गं" गृह्णाति ", कारस्य आगमनसमये संयोजनं न भविष्यति। प्रयुक्तम्।

थोमस फ्रीड्मैन् : अत एव ५जी ?

रेन् झेङ्गफेई - आम्। अस्य फाइबर ऑप्टिक्स्, ५जी च सह सम्बद्धं भवितुम् आवश्यकम्, ययोः द्वयोः अपि अभावः अमेरिकादेशे अस्ति । अमेरिकादेशः 6g इत्यस्य विषये आशां स्थापयति, huawei इत्यस्य 6g इत्यस्य शोधं च विश्वस्य अग्रणी अस्ति तथापि वयं मन्यामहे यत् 6g इत्यस्य उपयोगः दशवर्षेभ्यः अनन्तरं यावत् आधिकारिकतया न भविष्यति। अस्मिन् दशके अमेरिकादेशेन कृत्रिमबुद्धेः विकासस्य अवसरः न त्यक्तव्यः कृत्रिमबुद्धेः विकासस्य गतिः ३-४ मासेषु दुगुणा भवति, अतः अस्माभिः सर्वैः तत् ग्रहणं कर्तव्यम्। अहं तावत्पर्यन्तं गतः भवेयम्, परन्तु मम अभावात् एव मानवसमाजस्य विकासः न त्यक्ष्यति ।

थोमस फ्रीड्मैन् - किं भवान् वदति यत् यदि अमेरिकादेशः हुवावे-कम्पनीं न प्रविशति तर्हि ते द्रुतगत्या धावितुं न शक्नुवन्ति?

रेन् झेङ्गफेई - आम्।

थॉमस फ्रीड्मैन् - बहिः जगति सूचनां प्रसारयितुं हुवावे इत्यस्य लिङ्कः इति अहं बहु प्रसन्नः अस्मि। धन्यवाद! (२०१९ तमे वर्षे मध्यशरदमहोत्सवस्य पूर्वसंध्यायां)