समाचारं

(चीनस्य अन्वेषणम् | भोजनम्) मध्यशरदस्य बारबेक्यू, ट्रेजरद्वीपे अवकाशस्य संस्कारः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, ताइपे, सितम्बर 16 शीर्षक: मध्य-शरद बारबेक्यू, निधि द्वीप उत्सव के संस्कार।

चीनसमाचारसेवायाः संवाददाता चेन् जिओयुआन्

अण्डं स्थापयित्वा अङ्गारं प्रज्वाल्य तस्मिन् कुक्कुटपक्षं स्थापयित्वा चटनीद्वारा ब्रशं कुर्वन्तु... यथा यथा अङ्गारस्य अन्तः तैलं स्रवति तथा तथा अग्निः अधिकाधिकं उष्णः भवति, मांसस्य गन्धः च बहिः आगच्छति। मध्यशरदमहोत्सवात् पूर्वं शनिवासरे सायंकाले आकाशे लघुवृष्टिः अभवत्, परन्तु अद्यापि बहवः जनाः ताइपे डाजिया रिवरसाइड् उद्यानं बारबेक्यू कर्तुं आगच्छन्ति स्म

"मध्यशरदमहोत्सवः सर्वं बारबेक्यू विषये अस्ति।" अतीव सजीवः।

१४ सेप्टेम्बर् दिनाङ्के ताइपेनगरस्य डाजिया रिवरसाइड् पार्क् इत्यत्र नागरिकाः बारबेक्यू कृतवन्तः । चीनसमाचारसेवायाः संवाददाता चेन् जिओयुआन् इत्यस्य चित्रम्

ताइवानदेशे yes123 इति हाले एव प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् ८५.२% जनाः मध्यशरदमहोत्सवस्य समये बारबेक्यू करणस्य आदतिः अस्ति इति अवदन्

मध्यशरदस्य बारबेक्यू इत्यस्य लोकप्रियतायाः विषये केचन जनाः मन्यन्ते यत् १९८६ तमे वर्षे सोयाचटनीव्यापारिणः “एकः बारबेक्यू सहस्रसुगन्धानां कृते” इति विज्ञापनेन सह सम्बद्धम् अस्ति अन्ये विश्लेषयन्ति यत् ह्सिन्चुः मूलतः प्रमुखं ओवननिर्माणनगरम् आसीत्, परन्तु १९८० तमे दशके आरम्भे निर्यातविक्रयस्य मन्दतायाः कारणात् घरेलुविक्रयणं प्रति परिवर्तनं कृतवान् बारबेक्यू-प्रवृत्तेः प्रचारार्थं मध्य-शरद-महोत्सवस्य समये विशेष-उपकरणानाम् आरम्भः भवति ।