समाचारं

जर्मनमाध्यमाः : जर्मनीदेशः सशक्तसैन्यनिर्माणस्य लक्ष्यात् अधिकं दूरं गच्छति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तःजर्मनीदेशस्य "süddeutsche zeitung" इति जालपुटे अद्यैव ज्ञातं यत् जर्मन-बुण्डेस्टैग्-संस्था १० दिनाङ्के वित्त-बजटस्य विषये चर्चां आरभेत, यत्र रक्षा-बजटस्य विषये सर्वाधिकं ध्यानं प्राप्स्यति २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं जर्मनी-देशस्य कुलपतिः श्कोल्ज् इत्यनेन सर्वकारीयवक्तव्ये घोषितं यत् एषः संघर्षः "अस्माकं यूरोपीय-इतिहासस्य युगस्य मोक्षबिन्दुः" इति सः अवदत् यत् यूरोपे शान्तिं सुनिश्चित्य आवश्यकानि साधनानि गृह्यन्ते, जर्मनीदेशेन स्वतन्त्रतायाः लोकतन्त्रस्य च रक्षणार्थं राष्ट्रियसुरक्षायां निवेशः महत्त्वपूर्णतया वर्धयितव्यः इति। श्कोल्ज् इत्यनेन उक्तं यत् - "लक्ष्यं अस्मान् विश्वसनीयं रक्षणं प्रदातुं सशक्तं, आधुनिकं, प्रगतिशीलं च बुण्डेस्वेर् इत्यस्य निर्माणं करणीयम्" परन्तु सार्धद्वयवर्षेभ्यः अनन्तरं जर्मनीदेशः अस्मात् लक्ष्यात् अधिकं दूरं गच्छति इति दृश्यते। जर्मनी-समर्थक-सोशल-डेमोक्रेटिक-पक्षस्य चिन्तन-समूहः "भविष्य-विभागः" वर्तमान-स्थितेः विश्लेषणं कृत्वा रक्षा-सुरक्षा-विशेषज्ञाः निष्कर्षं गतवन्तः यत् "एतत् सर्वकारीय-विफलता" इति ।

२०२५ तमे वर्षे जर्मनीदेशस्य रक्षाबजटं वर्तमानस्य ५२ अरब यूरो प्रतिवर्षस्य अपेक्षया प्रायः १.२ अर्ब यूरो वर्धते । परन्तु २०२८ तः आरभ्य नाटो-संस्थायाः निर्धारितलक्ष्याणां कार्यान्वयनार्थं रक्षाबजटं प्रतिवर्षं ८० अरब यूरोपर्यन्तं भविष्यति ।

केचन सुरक्षाविशेषज्ञाः संशयिताः सन्ति, यथा जर्मनीदेशस्य बर्टेल्स्मैन् स्टिफ्टुङ्ग् इत्यस्य क्रिश्चियन मर्लिंग्, यः सेक्टर् फ़ॉर् द फ्यूचर इति चिन्तनसमूहस्य प्रतिवेदनस्य सहलेखनं कृतवान् सः एकस्मिन् साक्षात्कारे अवदत् यत् - "रक्षाबजटस्य अनुमोदनस्य अर्थः वित्तपोषणस्य अन्तरस्य अनुमोदनं अपि भवति : वयम् अधुना स्पष्टाः स्मः यत् जर्मनीदेशाय २०२५ तमे वर्षे ५३ अरब यूरोतः अधिकं रक्षाबजटस्य आवश्यकता वर्तते। २०३० तमे वर्षे यावत् प्रायः १०३ अरब यूरो यावत् भवति।

शोधप्रक्रियायाः कालखण्डे विशेषज्ञाः राजनेतृभिः व्यावसायिकैः च सह वार्तालापं कृत्वा सार्वजनिकरूपेण उपलब्धानां आँकडानां विश्लेषणं कृतवन्तः । प्रतिवेदने दर्शितं यत् जर्मनी-सर्वकारः विगतकेषु वर्षेषु सैन्यस्य रक्षाक्षमतां सुनिश्चित्य स्वस्य संवैधानिकं कार्यं कर्तुं असफलः अभवत्, इदानीं तत् न पूर्णं कृतवान्, निकटभविष्यत्काले च तत् पूर्णं कर्तुं न शक्नोति इति।