समाचारं

“नवीनतायाः अनुसरणं” तथा “गुणवत्तायाः अनुसरणं” (नवमाध्यमदृष्टिकोणः)

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लु जेहुआ

दिनद्वयं पूर्वं दशवर्षेभ्यः अधिकं यावत् विज्ञापन-उद्योगे कार्यं कृतवान् एकः मित्रः मां अवदत् यत् सः एआइ-प्रशिक्षणवर्गे पञ्जीकरणं कृतवान् इति। पाठ्यक्रमसूचौ एआइ मूलभूतविषयाणां, कार्यालयस्य अनुप्रयोगानाम्, चित्रस्य, विडियोनिर्माणस्य च दीर्घसूची अस्ति... भवन्तः पूर्वमेव कार्ये अतीव व्यस्ताः सन्ति, अद्यापि किमर्थम् एतत् ज्ञातव्यम्? तस्य उत्तरम् अस्ति : अधुना विज्ञापन-उद्योगः परिवर्तनस्य कालखण्डे प्रविष्टः अस्ति यदि वयं "नवीनतां न अन्विष्यामः" तर्हि वयं अस्माकं प्रतियोगिभिः पृष्ठतः त्यक्ताः भविष्यामः ।

किं परिवर्तनं वास्तवमेव तावत् बृहत् अस्ति ? उपभोक्तृत्वेन स्पष्टा भावना नास्ति इति भाति। परन्तु यदि भवान् सम्यक् अवलोकयति तर्हि भवन्तः पश्यन्ति यत् शॉपिङ्ग् मॉल-पट्टिकासु विज्ञापनफलकेषु, लिफ्ट्-मध्ये विज्ञापनफलकेषु, मेट्रोयाने प्रकाशपेटिकाप्रदर्शनेषु, मोबाईल-एपीपी-इत्यत्र उत्पद्यमानेषु पृष्ठेषु च सर्वत्र एआइ-इत्येतत् अस्ति न केवलं, अनेके ब्राण्ड्-संस्थाः स्वस्य "ai-प्रवक्ता" अपि निर्मितवन्तः, यः ai-प्रौद्योगिक्याः, सङ्गणक-प्रतिबिम्ब-प्रौद्योगिक्याः च उत्पन्नः आभासी-डिजिटल-व्यक्तिः अस्ति मार्केट्-दत्तांशस्य बृहत् परिमाणं ज्ञात्वा विश्लेषणं कृत्वा "ai प्रवक्ता" उपयोक्तुः प्राधान्यानि आवश्यकताश्च समीचीनतया ग्रहीतुं शक्नोति तथा च व्यक्तिगत-अनुशंसाः सेवाश्च प्रदातुं शक्नोति पारम्परिक-सेलिब्रिटी-प्रवक्तृणां तुलने एआइ-प्रवक्तानां न केवलं अधिकं "परिवर्तमानं" चित्रं भवति, अपितु समर्थनस्य व्ययस्य अपि महती न्यूनता भवति एकवारं विकसितं कृत्वा दीर्घकालं यावत् तस्य उपयोगं कुर्वन्तु, ब्राण्ड्-समूहानां बहु धनं संसाधनं च रक्षन्तु ।

विज्ञापन-उद्योगे एआइ-प्रवेशः बुद्धिमान् प्रौद्योगिकी विज्ञापन-उद्योगं कथं पुनः आकारयति इति सूक्ष्म-विश्वम् अस्ति । यथा यथा विज्ञापनक्षेत्रे बृहत् आँकडा, कृत्रिमबुद्धिः, क्लाउड् कम्प्यूटिङ्ग्, इन्टरनेट् आफ् थिंग्स इत्यादीनां प्रौद्योगिकीनां प्रयोगः निरन्तरं सुदृढः भवति तथा तथा विज्ञापन-उद्योगस्य स्थायिविकासस्य नवीनतायाः च मुख्यं चालकशक्तिः अभवत् , नियुक्तिः, अन्तरक्रिया, पर्यवेक्षणप्रतिमानाः अपि निरन्तरं नवीनीकरणं कुर्वन्ति । एतेषां नूतनानां प्रौद्योगिकीनां नूतनानां च आदर्शानां साहाय्येन अन्तर्जालविज्ञापनस्य लाभाः क्रमेण उद्भूताः, अनेकेषां ब्राण्ड्-समूहानां मुख्यप्रचारमार्गः च अभवत् अन्तर्जालस्य अद्वितीयमूल्यांकनं, रेटिंग्, रिपोर्टिंग् च तन्त्राणि अन्तर्जालविज्ञापनं उपयोक्तृआवश्यकतानां समीचीनतया अन्वेषणं कर्तुं विज्ञापनं च धक्कायितुं समर्थयन्ति, येन ब्राण्ड्-सञ्चारः अधिकं सटीकः व्यक्तिगतः च भवति

परन्तु एतेषां उन्नतप्रौद्योगिकीनां विपरीतरूपेण येषु विज्ञापन-उद्योगस्य विविध-तन्त्राणि गहनतया पुनः आकारितानि सन्ति, केचन उपभोक्तारः आक्रोशन्ति यत् केचन अन्तर्जाल-विज्ञापनाः ताजगी, सौन्दर्यं, रुचिः इत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्तिं न कुर्वन्ति यथा, कृत्रिमबुद्ध्या उत्पन्नाः बहवः पात्राः अत्यन्तं नकलीः सन्ति तथा च मानवीयस्पर्शस्य यथार्थतायाः च अभावः भवति केचन चित्रतत्त्वानि पर्याप्तसमन्वितानि न सन्ति, अव्यवस्थितानि, दुर्बलरूपं, भावः च दुर्बलाः सन्ति, अपि च मूलभूतानाम् "भौतिकनियमानाम्" अनुपालनं न कुर्वन्ति. लेखकः एकदा लिफ्ट-कक्षे एकं व्यक्तिं दृष्टवान् यत् एआइ-द्वारा डिजाइनं कृतम् इति दावान् करोति यदि भवान् समीपतः अवलोकयति तर्हि विज्ञापन-माडलस्य पञ्चाङ्गुलयोः दीर्घता प्रायः समाना एव अस्ति ।

किमर्थम् एतत् भवति ?

एकं कारणं यत् विभिन्नानां उदयमानप्रौद्योगिकीनां प्रयोगेन विज्ञापननिर्माणस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । येषां विज्ञापनानाम् डिजाइनं परिवर्तनं च कर्तुं प्रायः एकसप्ताहं यावत् समयः भवति स्म, तेषां निर्माणं कृत्रिमबुद्धेः उपयोगेन कतिपयेषु सेकेण्ड्षु सम्पन्नं कर्तुं शक्यते । तस्मिन् एव काले बहवः विज्ञापनकम्पनयः मन्यन्ते यत् उपयोक्तारः विज्ञापनं सम्यक् न पठिष्यन्ति, तथा च "बृहत् परिमाणं पर्याप्तं च नियन्त्रणं" "जलप्लावनम्" च अधिकप्रभाविणः विपणनरणनीतयः सन्ति अतः सार्वजनिकस्थानेषु "नीचसौन्दर्यस्य" घटियाविज्ञापनानाम् अत्यधिकसंख्या दृश्यते ।

कारणं स्पष्टम् अस्ति यदि विज्ञापनस्य मूलभूततमानि आवश्यकतानि अपि पूर्तयितुं न शक्यन्ते तर्हि बुद्धिमान् प्रस्तुतिः, सटीकं वितरणं, व्यक्तिगतसेवाः, वास्तविकसमयप्रतिक्रिया च इत्यादीनां नूतनानां अन्तर्जालविज्ञापनानाम् लाभाः मूलं विना जलं च विना वृक्षः भविष्यन्ति स्रोतः।

अस्य कृते लेखकः विशेषतया अन्तर्जालतः उच्चसामाजिकमूल्यांकनयुक्ताः केचन एआइ-विज्ञापनाः सङ्गृहीतवान् । तेषां उत्पादनप्रक्रियाम् अवगत्य अहं ज्ञातवान् यत् यत्किमपि व्यापकरूपेण स्वीकृतं कार्यं "एकसेकेण्ड् मध्ये उत्पद्यते" इति । एआइ निर्देशान् निवेशयितुं पूर्वं निर्मातृभ्यः प्रायः योजनायाः अनुसन्धानस्य च अनेकपरिक्रमाः गन्तुं भवति, एआइ इत्यनेन सह शतशः वा सहस्राणि वा वाराः "संवादः" कर्तव्यः भवति एआइ-विज्ञापनार्थं अद्यापि उत्कृष्टतायाः शिल्पस्य आवश्यकता वर्तते ।

अस्मात् दृष्ट्या "नवीनतां अन्वेष्टुं" इति आधारः "गुणवत्तां अन्वेष्टुम्" अस्ति