समाचारं

चाओमा-अन्तर्नगरीयरेलमार्गसम्पर्कजालस्य "प्रथमः ध्रुवः" सफलतया स्थापितः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेफेई, १५ सितम्बर् (जू वेन्फेङ्ग, जू चेङ्ग्ज़े, झाओ शेङ्गजी) चाओमा अन्तरनगरीयरेलमार्गस्य झेङ्गपुगाङ्गस्थानके s206 प्रान्तीयराजमार्गस्य पारस्य सुपरसेतुस्य निर्माणस्थले, चाओमा अन्तरनगरीयस्य "प्रथमध्रुवम्" १४ तमे स्टैण्डे रेलमार्गसंपर्कजालस्य सफलतापूर्वकं निर्माणं जातम् । कैटेनरी-स्तम्भानां स्थापना चाओमा-अन्तर्नगर-रेल-परियोजनायाः "चतुः-शक्तिः"-परियोजनायाः प्रथमः महत्त्वपूर्णः नोड् अस्ति ।
चाओमा-अन्तर्नगरीयरेलमार्गसम्पर्कजालस्य प्रथमः ध्रुवः निर्माणस्थले सफलतया स्थापितः । gao zongmin इत्यस्य चित्रम्
"चतुःशक्तिः" (अर्थात् संचारः, संकेतः, विद्युत्शक्तिः, विद्युत्कर्षणविद्युत्प्रदायः च) परियोजनायां विद्युत्कर्षणविद्युत्प्रदायपरियोजनायाः मुख्यसंरचनारूपेण, कैटेनरी विद्युत्प्रदायार्थं रेखायाः पार्श्वे स्थापितायाः संचरणरेखायाः विशेषरूपम् अस्ति रेलयानं प्रति । चाओमा-अन्तर्नगरीयरेलमार्गस्य डिजाइन-कृताः कैटेनरी-स्तम्भाः २५९१ ध्रुवैः संयोजिताः आसन् ।
तस्मिन् दिने संयोजितः प्रथमः कैटेनरी-समर्थन-स्तम्भः ८ मीटर् ऊर्ध्वः आसीत्, तस्य भारः च प्रायः १.४ टन आसीत् । निंग'आन् रेलवे कम्पनी, परियोजना निर्माण प्रबन्धन इकाई, तथा चीन रेलवे निर्माण विद्युतीकरण ब्यूरो, निर्माण इकाई, विस्तृतसञ्चालननिर्देशान् निर्मितवन्तः, सुरक्षां तकनीकीं च पूर्वं कृत्वा, परिवहनं, स्थितिनिर्धारणं, विधानसभा, तथा विधानसभा, तथा संचालनप्रक्रियाः प्रक्रियाः च सख्यं नियन्त्रितम्।
चाओमा अन्तरनगरीयरेलमार्गस्य दिशायाः योजनाबद्धचित्रम् । यिन चाओ द्वारा चित्र
चाओमा अन्तरनगरीयरेलमार्गस्य मुख्यरेखा ६१ किलोमीटर् दीर्घा अस्ति, तस्याः डिजाइनवेगः प्रतिघण्टां ३५० किलोमीटर् अस्ति । रेखायाः पार्श्वे पञ्च स्टेशनाः सन्ति : चाओहु पूर्वः (विद्यमानः), हन्शान्, झेङ्गपुगाङ्गः, माआन्शान् दक्षिणः, माआन्शान् पूर्वः (विद्यमानः) च । चाओमा अन्तरनगरीयरेलमार्गः उत्तरदिशि हाङ्गझौ उच्चगतिरेलमार्गं, पूर्वदिशि निङ्ग'आन् उच्चगतिरेलमार्गं च संयोजयति, अयं मा'आन्शान्-नगरस्य, अनहुई-प्रान्तस्य राजधानी-हेफेइ-नगरस्य च प्रत्यक्षं सम्पर्कः अस्ति परियोजनायाः समाप्तेः अनन्तरं कार्यानुष्ठानस्य च अनन्तरं वानजियाङ्ग-नद्याः उभयतः द्रुतगतिना नूतन-चैनलस्य निर्माणं भविष्यति, यत् हेफेई-महानगरस्य नानजिङ्ग्-महानगरस्य च मध्ये समयस्य स्थानस्य च दूरीम् अधिकं लघु करिष्यति, "यांग्त्ज़े-नद्याः" निर्मास्यति डेल्टा पटले", क्षेत्रीयमार्गजालविन्यासे सुधारं करोति, सेवां च याङ्गत्से नदी डेल्टा इत्यस्य एकीकृतविकासः याङ्गत्से नदी आर्थिकमेखलायाः विकासः च महत् महत्त्वं धारयति
प्रतिवेदन/प्रतिक्रिया