समाचारं

महाविद्यालयस्य छात्राः ताजाः स्नातकाः च एतस्याः नीतेः आनन्दं लब्धुं शक्नुवन्ति!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महाविद्यालयस्य छात्राः विद्यालयस्य ऋतुस्य आरम्भस्य स्वागतं कुर्वन्ति
विश्वविद्यालयपरिसरं प्रविष्ट्वा
मूलभूतचिकित्साआवश्यकतानां कथं सुनिश्चितं करणीयम् ?
महाविद्यालयस्य छात्राः चिकित्साबीमे कथं भागं गृह्णन्ति ?
चिकित्सायाः प्रतिपूर्तिः कथं कर्तव्या ?
अवलोकयामः !
↓↓↓
जनानां सेवां कुर्वन्तु
मूलभूतचिकित्साबीमे महाविद्यालयस्य छात्राणां सहभागिता सार्वभौमिकचिकित्साबीमायाः महत्त्वपूर्णः भागः अस्ति । महाविद्यालयस्य छात्राणां बीमाभागीदारीस्तरं अधिकं वर्धयित्वा तेषां मूलभूतचिकित्साआवश्यकतानां रक्षणाय, तेषां स्वास्थ्यस्य सुधारणे च सहायकं भविष्यति।
नियमानुसारं सर्वेषु प्रकारेषु पूर्णकालिकसाधारणमहाविद्यालयेषु विश्वविद्यालयेषु च (निजीमहाविद्यालयेषु विश्वविद्यालयेषु च) पूर्णकालिकस्नातकोत्तरछात्राः महाविद्यालयस्य स्थाने मूलभूतचिकित्साबीमे भागं ग्रहीतुं शक्नुवन्ति।बीमानामाङ्कनप्रक्रियाः विद्यालयेन नियन्त्रिताः भवन्ति, शुल्कं च व्यक्तिगतछात्रैः वह्यते, यत्र ते स्थिताः विश्वविद्यालयेन एकत्रिताः भुक्ताः च भवन्ति
नवीनस्नातकानाम् चिकित्साबीमालाभानां विस्तारः वर्षस्य अन्ते यावत् अभवत्
चिकित्साबीमाविभागेन उक्तं यत् यद्यपि ताजाः स्नातकाः क्रमेण विद्यालयं त्यक्तवन्तः तथापि विद्यालयस्य समये नगरीयग्रामीणनिवासिनः कृते प्रतिपूर्तिलाभाः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं निरन्तरं भविष्यन्ति। चिकित्साबीमा निरन्तरं प्रदत्तं भवति, येन स्नातकाः ये परिचयसंक्रमणकालस्य सन्ति तेषां चिन्ता नास्ति ।
तस्मिन् एव काले चिकित्साबीमाविभागेन एतत् बोधितं यत् यद्यपि नवीनस्नातकानाम् प्रासंगिकलाभानां विस्तारः अस्मिन् वर्षे अन्ते यावत् कर्तुं शक्यते तथापि यदि अस्मिन् वर्षे स्नातकपदवीं प्राप्ताः महाविद्यालयस्य छात्राः स्वतन्त्ररूपेण कार्यं कर्तुं वा व्यवसायं आरभतुं वा चयनं कुर्वन्ति तर्हि ते शीघ्रमेव कर्तव्याःलचीले रोजगारस्य अनुसारं कर्मचारिणां चिकित्साबीमे भागं गृह्णन्तु, अथवा गृहपञ्जीकरणस्य अथवा निवासस्य अनुज्ञापत्रस्य स्थाने नगरीयग्रामीणनिवासिनः चिकित्साबीमे भागं गृह्णन्ति, तथा च मूलभूतचिकित्साबीमे भागं गृह्णन्ति।मूलभूतचिकित्सा आवश्यकताः सुनिश्चितं कुर्वन्तु।
महाविद्यालयस्य छात्रस्य चिकित्साबीमायाः शुल्कं कथं दातव्यम्?
महाविद्यालयस्य छात्राणां चिकित्साबीमायाः शुल्कं सामान्यतया विद्यालयेन एव भवति । प्रतिवर्षं सेप्टेम्बर्-मासस्य प्रथमदिनात् डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं विद्यालयः समानरूपेण, वर्षे एकवारं, भुक्तिं करिष्यति, एकवर्षपर्यन्तं च भुक्तिं गारण्टीकृतं भविष्यति । महाविद्यालयस्य छात्राणां चिकित्साबीमायाः सहभागिताशुल्कं द्वौ भागौ भवतः: एकीकृतराष्ट्रीयसहायता तथा व्यक्तिगतभुगतानम्।
महाविद्यालयस्य छात्राणां सार्वजनिकचिकित्सायाः आनन्दं लभमाणःनगरीयग्रामीणनिवासिनः मूलभूतचिकित्साबीमे भागं ग्रहीतुं आवश्यकं वा अनुमतं वा नास्ति ।भवान् स्वविद्यालयस्य परामर्शं कृत्वा विद्यालयस्य चिकित्सालये अथवा विद्यालयेन निर्दिष्टे चिकित्सालये नियमानाम् अनुसारं चिकित्सां प्राप्तुं शक्नोति।
प्रतिपूर्तिं कथं आवेदनं कर्तव्यम् ?
यदि महाविद्यालयस्य छात्राणां वैद्यं द्रष्टुं आवश्यकता भवति तर्हि ते निर्दिष्टे चिकित्सासंस्थायां चिकित्सां प्राप्तुं चयनं कर्तुं शक्नुवन्ति यत्र विश्वविद्यालयः अस्ति, तथा च प्रासंगिकविनियमानाम् अनुसारं चिकित्साप्रतिपूर्तिनिपटनं प्रत्यक्षतया सम्पादयितुं शक्नुवन्ति।यदि बीमितमहाविद्यालयस्य छात्राणां अवकाशदिने, इण्टर्न्शिप्, अध्ययनम् इत्यादिषु अन्येषु स्थानेषु चिकित्सायाः आवश्यकता भवति, तर्हि अन्येषु स्थानेषु चिकित्सायाम् पञ्जीकरणार्थं विद्यालयस्य चिकित्सालये सम्पर्कं कर्तुं आवश्यकं भवति, ततः निर्दिष्टे चिकित्साबीमे गन्तुम् आवश्यकम् चिकित्सासंस्थायाः चिकित्सासंस्था। व्ययस्य पूर्णं भुक्तिः प्रथमं व्यक्तिना भविष्यति, तत्सम्बद्धसामग्री च विद्यालयविनियमानाम् अनुसारं विद्यालयं प्रत्यागत्य प्रतिपूर्तिं कर्तुं प्रदत्ता भविष्यति।
स्नातकपदवीं प्राप्त्वा ताजाः स्नातकाः
स्वस्य बीमास्थितौ अपि ध्यानं ददातु
स्नातकपदवीं प्राप्त्वा महाविद्यालयस्य छात्राः कार्यं कर्तुं चयनं कुर्वन्ति वा, अध्ययनं निरन्तरं कुर्वन्ति वा, लचीलं रोजगारं वा प्राप्नुवन्ति वा, तेषां नियमानुसारं मूलभूतचिकित्साबीमा निरन्तरं भवितुं आवश्यकम्।चिकित्सायाः भारं न्यूनीकर्तुं जीवनस्य स्वास्थ्यस्य च रक्षणे मूलभूतचिकित्साबीमा अपूरणीया भूमिकां निर्वहति ।यथा यथा नवीनाः स्नातकाः नूतनासु भूमिकासु प्रविशन्ति तथा तथा तेषां स्वस्य बीमास्थितौ अपि ध्यानं दातव्यम्।
सामाजिकबीमाकानूनस्य प्रावधानानाम् अनुसारं १९.नियोक्ता नियोजकदिनात् त्रिंशत् दिवसेषु सामाजिकबीमायाः कृते स्वकर्मचारिणां पञ्जीकरणं करिष्यति तथा च सामाजिकबीमाप्रीमियमं पूर्णतया समये च दास्यति।कर्मचारी चिकित्साप्रीमियमं नियोक्तृभिः कर्मचारिभिः च संयुक्तरूपेण अनुपातेन भुक्तं भवति, यत्र व्यक्तिगतभागः नियोक्ता च प्रतिमासे वेतनस्य कटौतीं करोति नियोक्ता कर्मचारिणश्च निरन्तरं बीमायां भागं गृह्णन्ति तथा च योगदानं ददति, तथा च कर्मचारीचिकित्सातः बहिःरोगी-अस्पताल-प्रतिपूर्ति-लाभान् आनन्दयन्ति नियमानुसारं बीमा।
चिकित्साबीमाविभागेन एतत् बोधितं यत् कर्मचारीचिकित्साबीमे भागं ग्रहीतुं राज्यस्य श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणं भवति, तथा च नियोक्तुः कानूनी दायित्वमपि अस्ति। परिवीक्षाकाल इत्यादि आधारेण नियोक्तुः स्वकर्मचारिणां चिकित्साबीमा न दत्तवान् इति अवैधम्।
तदतिरिक्तं बहवः महाविद्यालयस्य छात्राःयदि भवान् स्नातकोत्तर अध्ययनं निरन्तरं कर्तुं चयनं करोति तर्हि विश्वविद्यालये अथवा शोधसंस्थाने यत्र अध्ययनं करोति तस्मिन् स्थाने निवासी चिकित्साबीमे भागं ग्रहीतुं निरन्तरं शक्नोति।सामान्यतया यत्र ते कार्यं कुर्वन्ति तत्र विश्वविद्यालयाः अथवा शोधसंस्थाः तस्य भागं ग्रहीतुं वा केन्द्रीयरूपेण वा सम्पादयितुं वा संगठिताः भवन्ति ।
चिकित्साबीमा निरन्तरं प्रदत्तं भवति, येन स्नातकाः ये परिचयसंक्रमणकालस्य सन्ति तेषां चिन्ता नास्ति । भवद्भ्यः सर्वेभ्यः अध्ययने सफलतां, उत्तमं चिकित्सां च कामयामि।
प्रतिवेदन/प्रतिक्रिया