समाचारं

किन्लिंग पर्वतस्य लुजियाओलियाङ्ग-नगरे ५ दिवसान् यावत् शाण्डोङ्ग-महाविद्यालयस्य छात्रौ सम्पर्कं त्यक्तवन्तौ बहुविधाः प्रतिक्रियाः : अभिभावकाः स्थानीयक्षेत्रे त्वरितरूपेण गतवन्तौ

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बहवः नेटिजनाः ८ सितम्बर् दिनाङ्के शान्क्सी-प्रान्तस्य लुजियाओलियाङ्ग-नगरे महाविद्यालयस्य छात्रद्वयं अन्तर्धानं जातम् इति भिडियो स्थापितवन्तः, अन्वेषण-उद्धार-कर्मचारिणः च तान् अन्वेष्टुं प्रवृत्ताः सन्ति एषा घटना ध्यानं आकर्षितवती ।

वर्षा अभवत् अपि पर्वतेषु अन्वेषण-उद्धार-कार्यक्रमं कुर्वन्तः उद्धारकर्मचारिणः दृश्यं दृश्यते स्म । एकः उद्धारकर्मचारिणः अवदत् यत् अधुना पर्वतेषु वर्षा भवति, पर्वतानाम् मौसमः, दृश्यतायाः स्थितिः च उत्तमः नास्ति। उद्धारदलानि बहिः यात्रासमूहानि च स्वतःस्फूर्तरूपेण उद्धारकार्यक्रमं कुर्वन्ति ।

अन्तर्जालद्वारा प्रकाशितसूचनायां ज्ञायते यत् द्वयोः लापतयोः महाविद्यालयस्य छात्रयोः एकः श्वेतपृष्ठपुटं, श्वेतजूताः, टोप्यां चक्षुषः, अधः श्वेतजर्सी च धारयति स्म अन्यः व्यक्तिः : दीर्घकेशाः, कृष्णवस्त्राणि, कृष्णपृष्ठपुटम्। उभयोः अपि पदयात्रा-स्तम्भाः आसन् । आयुः प्रायः २५ वर्षाणि।

लापताद्वयस्य वर्तमानजीवनस्य दरः अत्यन्तं अधिकः अस्ति तथापि उद्धारकाणां प्रथमस्तरस्य भौतिकशक्तिः, निरन्तरकार्यक्रमाः च इत्यादीनां अनेककारणानां कारणात् अधुना सर्वाधिकं सम्भाव्यस्थानानि निम्नलिखितरूपेण घोषितानि सन्ति दिशा;2 बलस्य प्रवेशः पाओमा लिआङ्ग इत्यस्य उपरि गत्वा प्रत्यक्षतया सैनिकाः अश्वाः च शिबिरं गत्वा भ्रष्टाः भवन्तु 5. वेन्गोङ्ग रिड्ज् इत्यस्य विशालस्य पाषाणचर्मस्य अधः खातः।

13 सितम्बर दिनाङ्के xiaoxiang morning news इत्यस्य एकः संवाददाता ningshan county आपत्कालीन प्रबन्धन तथा आपदा राहत-एककस्य कर्मचारिणा सह सम्पर्कं कृतवान् अन्यपक्षेण प्रकटितं यत् वर्तमानकाले लापता महाविद्यालयस्य छात्राणां स्थानं निर्धारयितुं न शक्यते उद्धारकार्यं करोति, सम्प्रति च प्रगतेः विषये कोऽपि अद्यतनः नास्ति ।

गुआन्ग्हुओजी-नगरस्य सर्वकारस्य कर्मचारिणः क्षियाओक्सियाङ्ग-मॉर्निङ्ग-न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् १२ सितम्बर्-दिनाङ्के गुआन्ग्हुओजी-नगरे ४०-५० जनानां स्थानीय-उद्धारदलेन पर्वतेषु उद्धारकार्यं कृतम् "द्वौ महाविद्यालयस्य छात्रौ शाण्डोङ्गतः स्तः, यात्रायै अत्र आगतवन्तौ। तेषां मातापितरौ पूर्वमेव त्वरितम् आगतवन्तौ। उद्धारदलः विशिष्टं अन्वेषण-उद्धार-स्थितिं अधिकतया जानाति। वयं मुख्यतया मातापितृणां भावनानां शान्तिं कर्तुं समन्वयकार्यं कुर्मः।

"अद्यापि वयम् अन्तर्जालस्य पञ्चदिशानुसारं अन्वेषणं उद्धारं च कुर्मः। अन्वेषण-उद्धारक्षेत्रं तुल्यकालिकरूपेण विशालं अस्ति तथा च अन्वेषण-उद्धार-कठिनता अपि तुल्यकालिकरूपेण अधिका अस्ति। यतः लुप्तस्थानं पर्वतीयक्षेत्रे अस्ति, अतः अतीव नीहारः भविष्यति तथा च रात्रौ शीतलं भवति, अतः मुख्यं अन्वेषण-उद्धारकार्यं दिवा एकाग्रं भवति "कर्मचारिणः सदस्यः अवदत्।"

सार्वजनिकसूचनाः दर्शयति यत् लुजियाओलियाङ्गः किनलिंग् पर्वतस्य अन्तःस्थे ​​जलप्रवाहस्य दक्षिणपश्चिमे स्थितः अस्ति, यत्र २७०० मीटर् ऊर्ध्वता अस्ति । इयं चाङ्ग'आन्-मण्डलस्य निङ्गशान्-मण्डलस्य च विभाजनरेखा अपि अस्ति, गाओगुआन-नद्याः स्रोतः च ।

स्रोत |.xiaoxiang प्रातः समाचार संवाददाता |

(स्रोतः : xiaoxiang morning news)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया